Skip to content

Narayana Hrudaya Stotram in English – śrī nārāyaṇa hr̥idaya stōtram

Narayana Hrudaya Stotram or Narayan Hriday StotraPin

Get Sri Narayana Hrudaya Stotram in English Lyrics Pdf here and chant it with devotion for the grace of Lord Vishnu.

Narayana Hrudaya Stotram in English – śrī nārāyaṇa hr̥idaya stōtram 

asya śrīnārāyaṇahr̥dayastōtramantrasya bhārgava r̥ṣiḥ, anuṣṭupchandaḥ, śrīlakṣmīnārāyaṇō dēvatā, ōṁ bījaṁ, namaśśaktiḥ, nārāyaṇāyēti kīlakaṁ, śrīlakṣmīnārāyaṇa prītyarthē japē viniyōgaḥ |

karanyāsaḥ |

ōṁ nārāyaṇaḥ paraṁ jyōtiriti aṅguṣṭhābhyāṁ namaḥ |
nārāyaṇaḥ paraṁ brahmēti tarjanībhyāṁ namaḥ |
nārāyaṇaḥ parō dēva iti madhyamābhyāṁ namaḥ |
nārāyaṇaḥ paraṁ dhāmēti anāmikābhyāṁ namaḥ |
nārāyaṇaḥ parō dharma iti kaniṣṭhikābhyāṁ namaḥ |
viśvaṁ nārāyaṇa iti karatalakarapr̥ṣṭhābhyāṁ namaḥ |

aṅganyāsaḥ |

nārāyaṇaḥ paraṁ jyōtiriti hr̥dayāya namaḥ |
nārāyaṇaḥ paraṁ brahmēti śirasē svāhā |
nārāyaṇaḥ parō dēva iti śikhāyai vauṣaṭ |
nārāyaṇaḥ paraṁ dhāmēti kavacāya hum |
nārāyaṇaḥ parō dharma iti nētrābhyāṁ vauṣaṭ |
viśvaṁ nārāyaṇa iti astrāya phaṭ |

digbandhaḥ |

ōṁ aindryādidaśadiśaṁ ōṁ namaḥ sudarśanāya sahasrārāya huṁ phaṭ badhnāmi namaścakrāya svāhā | iti pratidiśaṁ yōjyam |

atha dhyānam |

udyādādityasaṅkāśaṁ pītavāsaṁ caturbhujam |
śaṅkhacakragadāpāṇiṁ dhyāyēllakṣmīpatiṁ harim || 1 ||

trailōkyādhāracakraṁ tadupari kamaṭhaṁ tatra cānantabhōgī
tanmadhyē bhūmipadmāṅkuśaśikharadalaṁ karṇikābhūtamērum |
tatrasthaṁ śāntamūrtiṁ maṇimayamakuṭaṁ kuṇḍalōdbhāsitāṅgaṁ
lakṣmīnārāyaṇākhyaṁ sarasijanayanaṁ santataṁ cintayāmi || 2 ||

atha mūlāṣṭakam |

ōm || nārāyaṇaḥ paraṁ jyōtirātmā nārāyaṇaḥ paraḥ |
nārāyaṇaḥ paraṁ brahma nārāyaṇa namō:’stu tē || 1 ||

nārāyaṇaḥ parō dēvō dhātā nārāyaṇaḥ paraḥ |
nārāyaṇaḥ parō dhātā nārāyaṇa namō:’stu tē || 2 ||

nārāyaṇaḥ paraṁ dhāma dhyānam nārāyaṇaḥ paraḥ |
nārāyaṇa parō dharmō nārāyaṇa namō:’stu tē || 3 ||

nārāyaṇaḥ parōvēdyaḥ vidyā nārāyaṇaḥ paraḥ |
viśvaṁ nārāyaṇaḥ sākṣānnārāyaṇa namō:’stu tē || 4 ||

nārāyaṇādvidhirjātō jātō nārāyaṇādbhavaḥ |
jātō nārāyaṇādindrō nārāyaṇa namō:’stu tē || 5 ||

ravirnārāyaṇastējaḥ candrō nārāyaṇō mahaḥ |
vahnirnārāyaṇaḥ sākṣānnārāyaṇa namō:’stu tē || 6 ||

nārāyaṇa upāsyaḥ syādgururnārāyaṇaḥ paraḥ |
nārāyaṇaḥ parō bōdhō nārāyaṇa namō:’stu tē || 7 ||

nārāyaṇaḥ phalaṁ mukhyaṁ siddhirnārāyaṇaḥ sukham |
sēvyōnārāyaṇaḥ śuddhō nārāyaṇa namō:’stu tē || 8 || [hari]

atha prārthanādaśakam |

nārāyaṇa tvamēvāsi daharākhyē hr̥di sthitaḥ |
prērakaḥ prēryamāṇānāṁ tvayā prēritamānasaḥ || 9 ||

tvadājñāṁ śirasā dhr̥tvā japāmi janapāvanam |
nānōpāsanamārgāṇāṁ bhavakr̥dbhāvabōdhakaḥ || 10 ||

bhāvārthakr̥dbhavātītō bhava saukhyapradō mama |
tvanmāyāmōhitaṁ viśvaṁ tvayaiva parikalpitam || 11 ||

tvadadhiṣṭhānamātrēṇa sā vai sarvārthakāriṇī |
tvamētāṁ ca puraskr̥tya sarvakāmānpradarśaya || 12 ||

na mē tvadanyastrātāsti tvadanyanna hi daivatam |
tvadanyaṁ na hi jānāmi pālakaṁ puṇyavardhanam || 13 ||

yāvatsāṁsārikō bhāvō manassthō bhāvanātmakaḥ |
tāvatsiddhirbhavētsādhyā sarvathā sarvadā vibhō || 14 ||

pāpināmahamēvāgryō dayālūnāṁ tvamagraṇīḥ |
dayanīyō madanyō:’sti tava kō:’tra jagattrayē || 15 ||

tvayāhaṁ naiva sr̥ṣṭaścēnna syāttava dayālutā |
āmayō vā na sr̥ṣṭaścēdauṣadhasya vr̥thōdayaḥ || 16 ||

pāpasaṅghapariśrāntaḥ pāpātmā pāparūpadhr̥t |
tvadanyaḥ kō:’tra pāpēbhyastrātāsti jagatītalē || 17 ||

tvamēva mātā ca pitā tvamēva
tvamēva bandhuśca sakhā tvamēva |
tvamēva sēvyaśca gurustvamēva
tvamēva sarvaṁ mama dēva dēva || 18 ||

prārthanādaśakaṁ caiva mūlāṣṭakamataḥ param |
yaḥ paṭhēcchr̥ṇuyānnityaṁ tasya lakṣmīḥ sthirā bhavēt || 19 ||

nārāyaṇasya hr̥dayaṁ sarvābhīṣṭaphalapradam |
lakṣmīhr̥dayakaṁ stōtram yadi cēttadvinākr̥tam || 20 ||

tatsarvaṁ niṣphalaṁ prōktaṁ lakṣmīḥ kruddhyati sarvadā |
ētatsaṅkalitaṁ stōtram sarvakāmaphalapradam || 21 ||

lakṣmīhr̥dayakaṁ caiva tathā nārāyaṇātmakam |
japēdyaḥ saṅkalīkr̥tya sarvābhīṣṭamavāpnuyāt || 22 ||

nārāyaṇasya hr̥dayamādau japtvā tataḥ param |
lakṣmīhr̥dayakaṁ stōtram japēnnārāyaṇaṁ punaḥ || 23 ||

punarnārāyaṇaṁ japtvā punarlakṣmīnutiṁ japēt |
punarnārāyaṇaṁ jāpyaṁ saṅkalīkaraṇaṁ bhavēt || 24 ||

ēvaṁ madhyē dvivārēṇa japētsaṅkalitaṁ tu tat |
lakṣmīhr̥dayakaṁ stōtram sarvakāmaprakāśitam || 25 ||

tadvajjapādikaṁ kuryādētatsaṅkalitaṁ śubham |
sarvānkāmānavāpnōti ādhivyādhibhayaṁ harēt || 26 ||

gōpyamētatsadā kuryānna sarvatra prakāśayēt |
iti guhyatamaṁ śāstraṁ prāptaṁ brahmādikaiḥ purā || 27 ||

tasmātsarvaprayatnēna gōpayētsādhayēsudhīḥ |
yatraitatpustakaṁ tiṣṭhēllakṣmīnārāyaṇātmakam || 28 ||

bhūtapaiśācavētāla bhayaṁ naiva tu sarvadā |
lakṣmīhr̥dayakaṁ prōktaṁ vidhinā sādhayētsudhīḥ || 29 ||

bhr̥guvārē ca rātrau ca pūjayētpustakadvayam |
sarvathā sarvadā satyaṁ gōpayētsādhayētsudhīḥ |
gōpanātsādhanāllōkē dhanyō bhavati tattvataḥ || 30 ||

ityatharvarahasyē uttarabhāgē nārāyaṇa hr̥idayaṁ sampūrṇam |

Leave a Reply

Your email address will not be published. Required fields are marked *