Maya Panchakam is a five stanza stotram by Sri Adi Shankaracharya, explaining how “Maya” is seen as a force that makes seemingly incompatible or contradictory elements appear together in a way that obscures the true nature of reality. Get Maya Panchakam in English Pdf Lyrics here and chant it to understand the nature of Maya and in turn the philosophy of Advaita Vedanta.
Maya Panchakam in English
nirupamanityaniraṁśakē:’pyakhaṇḍē |
mayi citi sarvavikalpanādiśūnyē |
ghaṭayati jagadīśajīvabhēdaṁ |
tvaghaṭitaghaṭanāpaṭīyasī māyā || 1 ||
śrutiśatanigamāntaśōdhakāna-
pyahaha dhanādinidarśanēna sadyaḥ |
kaluṣayati catuṣpadādyabhinnā-
naghaṭitaghaṭanāpaṭīyasī māyā || 2 ||
sukhacidakhaṇḍavibōdhamadvitīyaṁ |
viyadanalādivinirmitē niyōjya |
bhramayati bhavasāgarē nitāntaṁ |
tvaghaṭitaghaṭanāpaṭīyasī māyā || 3 ||
apagataguṇavarṇajātibhēdē |
sukhaciti vipraviḍādyahaṅkr̥tiṁ ca |
sphuṭayati sutadāragēhamōhaṁ |
tvaghaṭitaghaṭanāpaṭīyasī māyā || 4 ||
vidhihariharavibhēdamapyakhaṇḍē |
bata viracayya budhānapi prakāmam |
bhramayati hariharabhēdabhāvā-
naghaṭitaghaṭanāpaṭīyasī māyā || 5 ||
ithi sri māyā pañcakam ||