Kamakhya Stotram is a devotional hymn for worshipping Goddess Kamakhya Devi, who is a form of Goddess Shakti and revered as Goddess of fertility, and power. It is also popularly known as “Jaya Kameshi Mantra”. Kamakhya Devi is the presiding deity of the Kamakhya Temple located in Assam, India – one of the prominent Shakti Peethas. Get Sri Kamakhya Stotram in English Pdf Lyrics here and chant it for the grace of Kamakhya Devi.
Kamakhya Stotram in English – Jaya Kameshi Chamunde
jaya kāmēśi chāmuṇḍē jaya bhūtāpahāriṇi ।
jaya sarvagatē dēvi kāmēśvari namō’stu tē ॥ 1 ॥
viśvamūrtē śubhē śuddhē virūpākṣi trilōchanē ।
bhīmarūpē śivē vidyē kāmēśvari namō’stu tē ॥ 2 ॥
mālājayē jayē jambhē bhūtākṣi kṣubhitē’kṣayē ।
mahāmāyē mahēśāni kāmēśvari namō’stu tē ॥ 3 ॥
bhīmākṣi bhīṣaṇē dēvi sarvabhūtakṣayaṅkari ।
kāli cha vikarāli cha kāmēśvari namō’stu tē ॥ 3 ॥
kāli karālavikrāntē kāmēśvari harapriyē ।
sarvaśāstrasārabhūtē kāmēśvari namō’stu tē ॥ 4 ॥
kāmarūpapradīpē cha nīlakūṭanivāsini ।
niśumbhaśumbhamathani kāmēśvari namō’stu tē ॥ 5 ॥
kāmākhyē kāmarūpasthē kāmēśvari haripriyē ।
kāmanāṃ dēhi mē nityaṃ kāmēśvari namō’stu tē ॥ 6 ॥
vapānāḍhyamahāvaktrē tathā tribhuvanēśvari ।
mahiṣāsuravadhē dēvi kāmēśvari namō’stu tē ॥ 7 ॥
Chāgatuṣṭē mahābhīmē kāmākhyē suravanditē ।
jaya kāmapradē tuṣṭē kāmēśvari namō’stu tē ॥ 8 ॥
bhraṣṭarājyō yadā rājā navamyāṃ niyataḥ śuchiḥ ।
aṣṭamyāṃ cha chaturdaśyāmupavāsī narōttamaḥ ॥ 9 ॥
saṃvatsarēṇa labhatē rājyaṃ niṣkaṇṭakaṃ punaḥ ।
ya idaṃ śṛṇuyādbhaktyā tava dēvi samudbhavam ।
sarvapāpavinirmuktaḥ paraṃ nirvāṇamṛchChati ॥ 10 ॥
śrīkāmarūpēśvari bhāskaraprabhēprakāśitāmbhōjanibhāyatānanē ।
surārirakṣaḥstutipātanōtsukētrayīmayē dēvanutē namāmi ॥ 11 ॥
sitāsitē raktapiśaṅgavigrahērūpāṇi yasyāḥ pratibhānti tāni ।
vikārarūpā cha vikalpitāniśubhāśubhānāmapi tāṃ namāmi ॥ 12 ॥
kāmarūpasamudbhūtē kāmapīṭhāvataṃsakē ।
viśvādhārē mahāmāyē kāmēśvari namō’stu tē ॥ 13 ॥
avyaktavigrahē śāntē santatē kāmarūpiṇi ।
kālagamyē parē śāntē kāmēśvari namō’stu tē ॥ 14 ॥
yā suṣumnāntarālasthā chintyatē jyōtirūpiṇī ।
praṇatō’smi parāṃ vīrāṃ kāmēśvari namō’stu tē ॥ 15 ॥
daṃṣṭrākarālavadanē muṇḍamālōpaśōbhitē ।
sarvataḥ sarvagē dēvi kāmēśvari namō’stu tē ॥ 16 ॥
chāmuṇḍē cha mahākāli kāli kapālahāriṇī ।
pāśahastē daṇḍahastē kāmēśvari namō’stu tē ॥ 17 ॥
chāmuṇḍē kulamālāsyē tīkṣṇadaṃṣṭrē mahābalē ।
śavayānasthitē dēvi kāmēśvari namō’stu tē ॥ 18 ॥
iti śrī kāmākhyā stōtram ।