Hayagreeva Sampada Stotram is a devotional hymn for worshipping Hayagriva, the horse-headed form of Lord Vishnu, who is widely revered as the God of knowledge and wisdom. It was composed by famous Madhva saint Sri Vadiraja Tirtha. It is believed that regular chanting of this stotram can bring both intellectual and spiritual abundance. Get Sri Hayagreeva Sampada Stotram in English Lyrics pdf here and chant it with devotion for the grace of Lord Hayagriva.
Hayagreeva Sampada Stotram in English – Jnananandamayam Devam
jñānānandamayaṃ dēvaṃ nirmalasphaṭikākṛtiṃ
ādhāraṃ sarvavidyānāṃ hayagrīvamupāsmahē ॥1॥
hayagrīva hayagrīva hayagrīvēti vādinam ।
naraṃ muñchanti pāpāni daridramiva yōṣitaḥ ॥ 1॥
hayagrīva hayagrīva hayagrīvēti yō vadēt ।
tasya nissaratē vāṇī jahnukanyā pravāhavat ॥ 2॥
hayagrīva hayagrīva hayagrīvēti yō dhvaniḥ ।
viśōbhatē sa vaikuṇṭha kavāṭōdghāṭanakṣamaḥ ॥ 3॥
ślōkatrayamidaṃ puṇyaṃ hayagrīvapadāṅkitam
vādirājayatiprōktaṃ paṭhatāṃ sampadāṃ padam ॥ 4॥
॥ iti śrīmadvādirājapūjyacharaṇavirachitaṃ hayagrīvasampadāstōtraṃ sampūrṇam ॥