Skip to content

# Choose Language:

Hanuman Vadvanal Stotra in English

Hanuman Badabanala Stotram or Hanuman Vadvanal StotraPin

Hanuman Vadvanal Stotra was written by Ravana’s brother Vibhishana. In this stotram, Vibhishana praises the power of Hanuman and also prays for protection from all diseases, diseases, enemies, fears, troubles. By chanting Hanuman Badabanala Stotram for forty days with devotion and meditation, one can get rid of all kinds of problems, especially the one’s related to health. All kinds of fever, ghosts and enemies will be eliminated. Impossible can be achieved by chanting this hymn. Get Hanuman Vadvanal Stotra in English lyrics here and chant it to get rid of all ailments and evils, and receive immense benefits.

Hanuman Vadvanal Stotra in English 

ōṁ asya śrī hanumadbaḍabānala stōtra mahāmantrasya śrīrāmacandra r̥ṣiḥ, śrī baḍabānala hanumān dēvatā, mama samasta rōga praśamanārthaṁ āyurārōgya aiśvaryābhivr̥ddhyarthaṁ samasta pāpakṣayārthaṁ śrīsītārāmacandra prītyarthaṁ hanumadbaḍabānala stōtra japamahaṁ kariṣyē |

ōṁ hrāṁ hrīṁ ōṁ namō bhagavatē śrīmahāhanumatē prakaṭa parākrama sakaladiṅmaṇḍala yaśōvitāna dhavalīkr̥ta jagattritaya vajradēha, rudrāvatāra, laṅkāpurī dahana, umā analamantra udadhibandhana, daśaśiraḥ kr̥tāntaka, sītāśvāsana, vāyuputra, añjanīgarbhasambhūta, śrīrāmalakṣmaṇānandakara, kapisainyaprākāra sugrīva sāhāyyakaraṇa, parvatōtpāṭana, kumāra brahmacārin, gambhīranāda sarvapāpagrahavāraṇa, sarvajvarōccāṭana, ḍākinī vidhvaṁsana,

ōṁ hrāṁ hrīṁ ōṁ namō bhagavatē mahāvīravīrāya, sarvaduḥkhanivāraṇāya, grahamaṇḍala bhūtamaṇḍala sarvapiśāca maṇḍalōccāṭana bhūtajvara ēkāhikajvara dvyāhikajvara tryāhikajvara cāturthikajvara santāpajvara viṣamajvara tāpajvara māhēśvara vaiṣṇava jvarān chindi chindi, yakṣa rākṣasa bhūtaprētapiśācān uccāṭaya uccāṭaya,

ōṁ hrāṁ hrīṁ ōṁ namō bhagavatē śrīmahāhanumatē,

ōṁ hrāṁ hrīṁ hrūṁ hraiṁ hrauṁ hraḥ āṁ hāṁ hāṁ hāṁ hāṁ auṁ sauṁ ēhi ēhi,

ōṁ haṁ ōṁ haṁ ōṁ haṁ ōṁ namō bhagavatē śrīmahāhanumatē śravaṇacakṣurbhūtānāṁ śākinī ḍākinī viṣama duṣṭānāṁ sarvaviṣaṁ hara hara ākāśa bhuvanaṁ bhēdaya bhēdaya chēdaya chēdaya māraya māraya śōṣaya śōṣaya mōhaya mōhaya jvālaya jvālaya prahāraya prahāraya sakalamāyāṁ bhēdaya bhēdaya,

ōṁ hrāṁ hrīṁ ōṁ namō bhagavatē śrīmahāhanumatē sarva grahōccāṭana parabalaṁ kṣōbhaya kṣōbhaya sakalabandhana mōkṣaṇaṁ kuru kuru śiraḥśūla gulphaśūla sarvaśūlānnirmūlaya nirmūlaya
nāga pāśa ananta vāsuki takṣaka karkōṭaka kālīyān yakṣa kula jalagata bilagata rātriñcara divācara sarvānnirviṣaṁ kuru kuru svāhā,

rājabhaya cōrabhaya parayantra paramantra paratantra paravidyācchēdaya chēdaya svamantra svayantra svavidyāḥ prakaṭaya prakaṭaya sarvāriṣṭānnāśaya nāśaya sarvaśatr̥̄nnāśaya nāśaya asādhyaṁ sādhaya sādhaya huṁ phaṭ svāhā |

iti śrī vibhīṣaṇakr̥taṁ hanumadbaḍabānala stōtram |

Leave a Reply

Your email address will not be published. Required fields are marked *