Skip to content

Ganga Stotram in English

Ganga Stotram Lyrics or Ganga Stotra LyricsPin

Ganga Stotram is a devotional prayer to Goddess Ganga Devi, who is the personification of river Ganges, and the sister of Goddess Parvati, according to Ramayana. Get Sri Ganga Stotram in English Pdf Lyrics here and chant it for the grace of Goddess Ganga Devi.

Ganga Stotram in English 

dēvi surēśvari bhagavati gaṅgē tribhuvanatāriṇi taralataraṅgē |
śaṅkaramaulivihāriṇi vimalē mama matirāstāṁ tava padakamalē || 1 ||

bhāgīrathisukhadāyini mātastava jalamahimā nigamē khyātaḥ |
nāhaṁ jānē tava mahimānaṁ pāhi kr̥pāmayi māmajñānam || 2 ||

haripadapādyataraṅgiṇi gaṅgē himavidhumuktādhavalataraṅgē |
dūrīkuru mama duṣkr̥tibhāraṁ kuru kr̥payā bhavasāgarapāram || 3 ||

tava jalamamalaṁ yēna nipītaṁ paramapadaṁ khalu tēna gr̥hītam |
mātargaṅgē tvayi yō bhaktaḥ kila taṁ draṣṭuṁ na yamaḥ śaktaḥ || 4 ||

patitōddhāriṇi jāhnavi gaṅgē khaṇḍita girivaramaṇḍita bhaṅgē |
bhīṣmajanani hē munivarakanyē patitanivāriṇi tribhuvana dhanyē || 5 ||

kalpalatāmiva phaladāṁ lōkē praṇamati yastvāṁ na patati śōkē |
pārāvāravihāriṇi gaṅgē vimukhayuvati kr̥tataralāpāṅgē || 6 ||

tava cēnmātaḥ srōtaḥ snātaḥ punarapi jaṭharē sōpi na jātaḥ |
narakanivāriṇi jāhnavi gaṅgē kaluṣavināśini mahimōttuṅgē || 7 ||

punarasadaṅgē puṇyataraṅgē jaya jaya jāhnavi karuṇāpāṅgē |
indramukuṭamaṇirājitacaraṇē sukhadē śubhadē bhr̥tyaśaraṇyē || 8 ||

rōgaṁ śōkaṁ tāpaṁ pāpaṁ hara mē bhagavati kumatikalāpam |
tribhuvanasārē vasudhāhārē tvamasi gatirmama khalu saṁsārē || 9 ||

alakānandē paramānandē kuru karuṇāmayi kātaravandyē |
tava taṭanikaṭē yasya nivāsaḥ khalu vaikuṇṭhē tasya nivāsaḥ || 10 ||

varamiha nīrē kamaṭhō mīnaḥ kiṁ vā tīrē śaraṭaḥ kṣīṇaḥ |
athavāśvapacō malinō dīnastava na hi dūrē nr̥patikulīnaḥ || 11 ||

bhō bhuvanēśvari puṇyē dhanyē dēvi dravamayi munivarakanyē |
gaṅgāstavamimamamalaṁ nityaṁ paṭhati narō yaḥ sa jayati satyam || 12 ||

yēṣāṁ hr̥dayē gaṅgā bhaktistēṣāṁ bhavati sadā sukhamuktiḥ |
madhurākantā pañjhaṭikābhiḥ paramānandakalitalalitābhiḥ || 13 ||

gaṅgāstōtramidaṁ bhavasāraṁ vāñchitaphaladaṁ vimalaṁ sāram |
śaṅkarasēvaka śaṅkara racitaṁ paṭhati sukhīḥ tava iti ca samāptaḥ || 14 ||

ithi sri ganga stotram sampurnam ||

1 thought on “Ganga Stotram in English”

Leave a Reply

Your email address will not be published. Required fields are marked *