Skip to content

Ekadanta Stotram in English – tamekadantam saranam vrajamah

Ekadanta Stotram LyricsPin

Ekadanta Stotram is a devotional hymn for worshipping Ekadanta Ganapathi, which is one of the 32 forms of Lord Vinayaka. Ekadanta Ganapati is blue in complexion with has four hands, holding his broken tusk in the main right hand, and Rudraksha Japa mala, Laddu, hatchet in the other three hands. This form of Ganesha possesses a bigger belly than any other form of Ganesha, signifying that he holds the entire universe in his belly. Get Sri Ekadanta Stotram in English Pdf Lyrics here and chant it for the grace of Lord Vinayaka.

Ekadanta Stotram in English – tamekadantam saranam vrajamah

gr̥tsamada uvāca |

madāsuraṁ suśāntaṁ vai dr̥ṣṭvā viṣṇumukhāḥ surāḥ |
bhr̥gvādayaśca yōgīndrā ēkadantaṁ samāyayuḥ || 1 ||

praṇamya taṁ prapūjyā:’:’dau punastē nēmurādarāt |
tuṣṭuvurharṣasamyuktā ēkadantaṁ gajānanam || 2 ||

dēvarṣaya ūcuḥ |

sadātmarūpaṁ sakalādibhūta-
-mamāyinaṁ sō:’hamacintyabōdham |
athādimadhyāntavihīnamēkaṁ
tamēkadantaṁ śaraṇaṁ vrajāmaḥ || 3 ||

anantacidrūpamayaṁ gaṇēśa-
-mabhēdabhēdādivihīnamādyam |
hr̥di prakāśasya dharaṁ svadhīsthaṁ
tamēkadantaṁ śaraṇaṁ vrajāmaḥ || 4 ||

samādhisaṁsthaṁ hr̥di yōgināṁ tu
prakāśarūpēṇa vibhāntamēvam |
sadā nirālambasamādhigamyaṁ
tamēkadantaṁ śaraṇaṁ vrajāmaḥ || 5 ||

svabimbabhāvēna vilāsayuktaṁ
prakr̥tya māyāṁ vividhasvarūpam |
suvīryakaṁ tatra dadāti yō vai
tamēkadantaṁ śaraṇaṁ vrajāmaḥ || 6 ||

yadīya vīryēṇa samarthabhūtaṁ
svamāyayā saṁracitaṁ ca viśvam |
turīyakaṁ hyātmakavittisañjñaṁ
tamēkadantaṁ śaraṇaṁ vrajāmaḥ || 7 ||

tvadīyasattādharamēkadantaṁ
guṇēśvaraṁ yaṁ guṇabōdhitāram |
bhajanta ādyaṁ tamajaṁ trisaṁsthā-
-stamēkadantaṁ śaraṇaṁ vrajāmaḥ || 8 ||

tatastvayā prēritanādakēna
suṣuptisañjñaṁ racitaṁ jagadvai |
samānarūpaṁ ca tathaikabhūtaṁ
tamēkadantaṁ śaraṇaṁ vrajāmaḥ || 9 ||

tadēva viśvaṁ kr̥payā prabhūtaṁ
dvibhāvamādau tamasā vibhātam |
anēkarūpaṁ ca tathaikabhūtaṁ
tamēkadantaṁ śaraṇaṁ vrajāmaḥ || 10 ||

tatastvayā prēritakēna sr̥ṣṭaṁ
susūkṣmabhāvaṁ jagadēkasaṁstham |
susāttvikaṁ svapnamanantamādyaṁ
tamēkadantaṁ śaraṇaṁ vrajāmaḥ || 11 ||

tat svapnamēvaṁ tapasā gaṇēśa
susiddhirūpaṁ dvividhaṁ babhūva |
sadaikarūpaṁ kr̥payā ca tē ya-
-ttamēkadantaṁ śaraṇaṁ vrajāmaḥ || 12 ||

tvadājñayā tēna sadā hr̥distha
tathā susr̥ṣṭaṁ jagadaṁśarūpam |
vibhinnajāgranmayamapramēyaṁ
tamēkadantaṁ śaraṇaṁ vrajāmaḥ || 13 ||

tadēva jāgradrajasā vibhātaṁ
vilōkitaṁ tvatkr̥payā smr̥tēśca |
babhūva bhinnaṁ ca sadaikarūpaṁ
tamēkadantaṁ śaraṇaṁ vrajāmaḥ || 14 ||

tadēva sr̥ṣṭvā prakr̥tisvabhāvā-
-ttadantarē tvaṁ ca vibhāsi nityam |
dhiyaḥ pradātā gaṇanātha ēka-
-stamēkadantaṁ śaraṇaṁ vrajāmaḥ || 15 ||

sarvē grahā bhāni yadājñayā ca
prakāśarūpāṇi vibhānti khē vai |
bhramanti nityaṁ svavihārakāryā-
-ttamēkadantaṁ śaraṇaṁ vrajāmaḥ || 16 ||

tvadājñayā sr̥ṣṭikarō vidhātā
tvadājñayā pālaka ēva viṣṇuḥ |
tvadājñayā saṁharakō harō vai
tamēkadantaṁ śaraṇaṁ vrajāmaḥ || 17 ||

yadājñayā bhūstu jalē prasaṁsthā
yadājñayā:’:’paḥ pravahanti nadyaḥ |
svatīrasaṁsthaśca kr̥taḥ samudra-
-stamēkadantaṁ śaraṇaṁ vrajāmaḥ || 18 ||

yadājñayā dēvagaṇā divisthā
yacchanti vai karmaphalāni nityam |
yadājñayā śailagaṇāḥ sthirā vai
tamēkadantaṁ śaraṇaṁ vrajāmaḥ || 19 ||

yadājñayā śēṣa ilādharō vai
yadājñayā mōhada ēva kāmaḥ |
yadājñayā kāladharō:’ryamā ca
tamēkadantaṁ śaraṇaṁ vrajāmaḥ || 20 ||

yadājñayā vāti vibhāti vāyu-
-ryadājñayā:’gnirjaṭharādisaṁsthaḥ |
yadājñayēdaṁ sacarācaraṁ ca
tamēkadantaṁ śaraṇaṁ vrajāmaḥ || 21 ||

tadantarikṣaṁ sthitamēkadantaṁ
tvadājñayā sarvamidaṁ vibhāti |
anantarūpaṁ hr̥di bōdhakaṁ tvāṁ
tamēkadantaṁ śaraṇaṁ vrajāmaḥ || 22 ||

suyōginō yōgabalēna sādhyaṁ
prakurvatē kaḥ stavanē samarthaḥ |
ataḥ praṇāmēna susiddhidō:’stu
tamēkadantaṁ śaraṇaṁ vrajāmaḥ || 23 ||

gr̥tsamada uvāca |

ēvaṁ stutvā gaṇēśānaṁ dēvāḥ samunayaḥ prabhum |
tūṣṇīṁ bhāvaṁ prapadyaiva nanr̥turharṣasamyutāḥ || 24 ||

sa tānuvāca prītātmā dēvarṣīṇāṁ stavēna vai |
ēkadantō mahābhāgān dēvarṣīn bhaktavatsalaḥ || 25 ||

ēkadanta uvāca |

stōtrēṇāhaṁ prasannō:’smi surāḥ sarṣigaṇāḥ khalu |
vr̥ṇudhvaṁ varadō:’haṁ vō dāsyāmi manasīpsitam || 26 ||

bhavatkr̥taṁ madīyaṁ yat stōtraṁ prītipradaṁ ca tat |
bhaviṣyati na sandēhaḥ sarvasiddhipradāyakam || 27 ||

yadyadicchati tattadvai prāpnōti stōtrapāṭhakaḥ |
putrapautrādikaṁ sarvaṁ kalatraṁ dhanadhānyakam || 28 ||

gajāśvādikamatyantaṁ rājyabhōgādikaṁ dhruvam |
bhuktiṁ muktiṁ ca yōgaṁ vai labhatē śāntidāyakam || 29 ||

māraṇōccāṭanādīni rājyabandhādikaṁ ca yat |
paṭhatāṁ śr̥ṇvatāṁ nr̥ṇāṁ bhavēttadbandhahīnatā || 30 ||

ēkaviṁśativāraṁ yaḥ ślōkānēvaikaviṁśatim |
paṭhēdvai hr̥di māṁ smr̥tvā dināni tvēkaviṁśatim || 31 ||

na tasya durlabhaṁ kiñcittriṣu lōkēṣu vai bhavēt |
asādhyaṁ sādhayēnmartyaḥ sarvatra vijayī bhavēt || 32 ||

nityaṁ yaḥ paṭhati stōtraṁ brahmībhūtaḥ sa vai naraḥ |
tasya darśanataḥ sarvē dēvāḥ pūtā bhavanti ca || 33 ||

ēvaṁ tasya vacaḥ śrutvā prahr̥ṣṭā amararṣayaḥ |
ūcuḥ sarvē karapuṭairbhaktyā yuktā gajānanam || 34 ||

iti śrīmudgalapurāṇē ēkadantacaritē pañcapañcāśattamō:’dhyāyē śrī ēkadanta stōtram |

Leave a Reply

Your email address will not be published. Required fields are marked *