Skip to content

Durga Sahasranamavali in English – 1008 names of Durga

Durga Sahasranamavali or Sahasranamam or 1008 names of DurgaPin

Durga Sahasranamavali or Durga Sahasranamam is the list of 1008 names of Durga Devi from the Skanda Purana. Get Sri Durga Sahasranamavali in English Pdf Lyrics here and chant the 1008 names of Goddess Durga in English for her grace.

Durga Sahasranamavali in English – 1008 names of Durga 

ōṁ śivāyai namaḥ
ōṁ umāyai namaḥ
ōṁ ramāyai namaḥ
ōṁ śaktyai namaḥ
ōṁ anantāyai namaḥ
ōṁ niṣkalāyai namaḥ
ōṁ amalāyai namaḥ
ōṁ śāntāyai namaḥ
ōṁ māhēśvaryai namaḥ
ōṁ nityāyai namaḥ
ōṁ śāśvatāyai namaḥ
ōṁ paramāyai namaḥ
ōṁ kṣamāyai namaḥ
ōṁ acintyāyai namaḥ
ōṁ kēvalāyai namaḥ
ōṁ anantāyai namaḥ
ōṁ śivātmanē namaḥ
ōṁ paramātmikāyai namaḥ
ōṁ anādayē namaḥ
ōṁ avyayāyai namaḥ || 20 ||

ōṁ śuddhāyai namaḥ
ōṁ sarvajñāyai namaḥ
ōṁ sarvagāyai namaḥ
ōṁ acalāyai namaḥ
ōṁ ēkānēkavibhāgasthāyai namaḥ
ōṁ māyātītāyai namaḥ
ōṁ sunirmalāyai namaḥ
ōṁ mahāmāhēśvaryai namaḥ
ōṁ satyāyai namaḥ
ōṁ mahādēvyai namaḥ
ōṁ nirañjanāyai namaḥ
ōṁ kāṣṭhāyai namaḥ
ōṁ sarvāntarasthāyai namaḥ
ōṁ cicchaktyai namaḥ
ōṁ atrilālitāyai namaḥ
ōṁ sarvāyai namaḥ
ōṁ sarvātmikāyai namaḥ
ōṁ viśvāyai namaḥ
ōṁ jyōtīrūpāyai namaḥ
ōṁ akṣarāyai namaḥ || 40 ||

ōṁ amr̥tāyai namaḥ
ōṁ śāntāyai namaḥ
ōṁ pratiṣṭhāyai namaḥ
ōṁ sarvēśāyai namaḥ
ōṁ nivr̥ttayē namaḥ
ōṁ amr̥tapradāyai namaḥ
ōṁ vyōmamūrtayē namaḥ
ōṁ vyōmasaṁsthāyai namaḥ
ōṁ vyōmādhārāyai namaḥ
ōṁ acyutāyai namaḥ
ōṁ atulāyai namaḥ
ōṁ anādinidhanāyai namaḥ
ōṁ amōghāyai namaḥ
ōṁ kāraṇātmakalākulāyai namaḥ
ōṁ r̥tuprathamajāyai namaḥ
ōṁ anābhayē namaḥ
ōṁ amr̥tātmasamāśrayāyai namaḥ
ōṁ prāṇēśvarapriyāyai namaḥ
ōṁ namyāyai namaḥ
ōṁ mahāmahiṣaghātinyai namaḥ || 60 ||

ōṁ prāṇēśvaryai namaḥ
ōṁ prāṇarūpāyai namaḥ
ōṁ pradhānapuruṣēśvaryai namaḥ
ōṁ sarvaśaktikalāyai namaḥ
ōṁ akāmāyai namaḥ
ōṁ mahiṣēṣṭavināśinyai namaḥ
ōṁ sarvakāryaniyantryai namaḥ
ōṁ sarvabhūtēśvarēśvaryai namaḥ
ōṁ aṅgadādidharāyai namaḥ
ōṁ mukuṭadhāriṇyai namaḥ
ōṁ sanātanyai namaḥ
ōṁ mahānandāyai namaḥ
ōṁ ākāśayōnayē namaḥ
ōṁ citprakāśasvarūpāyai namaḥ
ōṁ mahāyōgēśvarēśvaryai namaḥ
ōṁ mahāmāyāyai namaḥ
ōṁ suduṣpārāyai namaḥ
ōṁ mūlaprakr̥tyai namaḥ
ōṁ īśikāyai namaḥ
ōṁ saṁsārayōnayē namaḥ || 80 ||

ōṁ sakalāyai namaḥ
ōṁ sarvaśaktisamudbhavāyai namaḥ
ōṁ saṁsārapārāyai namaḥ
ōṁ durvārāyai namaḥ
ōṁ durnirīkṣāyai namaḥ
ōṁ durāsadāyai namaḥ
ōṁ prāṇaśaktyai namaḥ
ōṁ sēvyāyai namaḥ
ōṁ yōginyai namaḥ
ōṁ paramāyai kalāyai namaḥ
ōṁ mahāvibhūtyai namaḥ
ōṁ durdarśāyai namaḥ
ōṁ mūlaprakr̥tisambhavāyai namaḥ
ōṁ anādyanantavibhavāyai namaḥ
ōṁ parārthāyai namaḥ
ōṁ puruṣāraṇyai namaḥ
ōṁ sargasthityantakr̥tē namaḥ
ōṁ sudurvācyāyai namaḥ
ōṁ duratyayāyai namaḥ
ōṁ śabdagamyāyai namaḥ || 100 ||

ōṁ śabdamāyāyai namaḥ
ōṁ śabdākhyānandavigrahāyai namaḥ
ōṁ pradhānapuruṣātītāyai namaḥ
ōṁ pradhānapuruṣātmikāyai namaḥ
ōṁ purāṇyai namaḥ
ōṁ cinmayāyai namaḥ
ōṁ puṁsāmiṣṭadāyai namaḥ
ōṁ puṣṭirūpiṇyai namaḥ
ōṁ pūtāntarasthāyai namaḥ
ōṁ kūṭasthāyai namaḥ
ōṁ mahāpuruṣasaṁjñitāyai namaḥ
ōṁ janmamr̥tyujarātītāyai namaḥ
ōṁ sarvaśaktisvarūpiṇyai namaḥ
ōṁ vāñchāpradāyai namaḥ
ōṁ anavacchinnapradhānānupravēśinyai namaḥ
ōṁ kṣētrajñāyai namaḥ
ōṁ acintyaśaktyai namaḥ
ōṁ avyaktalakṣaṇāyai namaḥ
ōṁ malāpavarjitāyai namaḥ
ōṁ anādimāyāyai namaḥ || 120 ||

ōṁ tritayatattvikāyai namaḥ
ōṁ prītyai namaḥ
ōṁ prakr̥tyai namaḥ
ōṁ guhāvāsāyai namaḥ
ōṁ mahāmāyāyai namaḥ
ōṁ nagōtpannāyai namaḥ
ōṁ tāmasyai namaḥ
ōṁ dhruvāyai namaḥ
ōṁ vyaktāvyaktātmikāyai namaḥ
ōṁ kr̥ṣṇāyai namaḥ
ōṁ raktāyai namaḥ
ōṁ śuklāyai namaḥ
ōṁ akāraṇāyai namaḥ
ōṁ kāryajananyai namaḥ
ōṁ nityaprasavadharmiṇyai namaḥ
ōṁ sargapralayamuktāyai namaḥ
ōṁ sr̥ṣṭisthityantadharmiṇyai namaḥ
ōṁ brahmagarbhāyai namaḥ
ōṁ caturviṁśasvarūpāyai namaḥ
ōṁ padmavāsinyai namaḥ || 140 ||

ōṁ acyutāhlādikāyai namaḥ
ōṁ vidyutē namaḥ
ōṁ brahmayōnyai namaḥ
ōṁ mahālayāyai namaḥ
ōṁ mahālakṣmyai namaḥ
ōṁ samudbhāvabhāvitātmanē namaḥ
ōṁ mahēśvaryai namaḥ
ōṁ mahāvimānamadhyasthāyai namaḥ
ōṁ mahānidrāyai namaḥ
ōṁ sakautukāyai namaḥ
ōṁ sarvārthadhāriṇyai namaḥ
ōṁ sūkṣmāyai namaḥ
ōṁ aviddhāyai namaḥ
ōṁ paramārthadāyai namaḥ
ōṁ anantarūpāyai namaḥ
ōṁ anantārthāyai namaḥ
ōṁ puruṣamōhinyai namaḥ
ōṁ anēkānēkahastāyai namaḥ
ōṁ kālatrayavivarjitāyai namaḥ
ōṁ brahmajanmanē namaḥ || 160 ||

ōṁ haraprītāyai namaḥ
ōṁ matyai namaḥ
ōṁ brahmaśivātmikāyai namaḥ
ōṁ brahmēśaviṣṇusampūjyāyai namaḥ
ōṁ brahmākhyāyai namaḥ
ōṁ brahmasaṁjñitāyai namaḥ
ōṁ vyaktāyai namaḥ
ōṁ prathamajāyai namaḥ
ōṁ brāhmyai namaḥ
ōṁ mahārātryai namaḥ
ōṁ jñānasvarūpāyai namaḥ
ōṁ vairāgyarūpāyai namaḥ
ōṁ aiśvaryarūpiṇyai namaḥ
ōṁ dharmātmikāyai namaḥ
ōṁ brahmamūrtayē namaḥ
ōṁ pratiśrutapumarthikāyai namaḥ
ōṁ apāṁyōnayē namaḥ
ōṁ svayambhūtāyai namaḥ
ōṁ mānasyai namaḥ
ōṁ tattvasambhavāyai namaḥ || 180 ||

ōṁ īśvarasya priyāyai namaḥ
ōṁ śaṅkarārdhaśarīriṇyai namaḥ
ōṁ bhavānyai namaḥ
ōṁ rudrāṇyai namaḥ
ōṁ mahālakṣmyai namaḥ
ōṁ ambikāyai namaḥ
ōṁ mahēśvarasamutpannāyai namaḥ
ōṁ bhuktimuktipradāyinyai namaḥ
ōṁ sarvēśvaryai namaḥ
ōṁ sarvavandyāyai namaḥ
ōṁ nityamuktāyai namaḥ
ōṁ sumānasāyai namaḥ
ōṁ mahēndrōpēndranamitāyai namaḥ
ōṁ śāṅkaryai namaḥ
ōṁ īśānuvartinyai namaḥ
ōṁ īśvarārdhāsanagatāyai namaḥ
ōṁ māhēśvarapativratāyai namaḥ
ōṁ saṁsāraśōṣiṇyai namaḥ
ōṁ pārvatyai namaḥ
ōṁ himavatsutāyai namaḥ || 200 ||

ōṁ paramānandadātryai namaḥ
ōṁ guṇāgryāyai namaḥ
ōṁ yōgadāyai namaḥ
ōṁ jñānamūrtayē namaḥ
ōṁ sāvitryai namaḥ
ōṁ lakṣmīyai namaḥ
ōṁ śriyai namaḥ
ōṁ kamalāyai namaḥ
ōṁ anantaguṇagambhīrāyai namaḥ
ōṁ urōnīlamaṇiprabhāyai namaḥ
ōṁ sarōjanilayāyai namaḥ
ōṁ gaṅgāyai namaḥ
ōṁ yōgidhyēyāyai namaḥ
ōṁ asurārdinyai namaḥ
ōṁ sarasvatyai namaḥ
ōṁ sarvavidyāyai namaḥ
ōṁ jagajjyēṣṭhāyai namaḥ
ōṁ sumaṅgalāyai namaḥ
ōṁ vāgdēvyai namaḥ
ōṁ varadāyai namaḥ || 220 ||

ōṁ varyāyai namaḥ
ōṁ kīrtyai namaḥ
ōṁ sarvārthasādhikāyai namaḥ
ōṁ vāgīśvaryai namaḥ
ōṁ brahmavidyāyai namaḥ
ōṁ mahāvidyāyai namaḥ
ōṁ suśōbhanāyai namaḥ
ōṁ grāhyavidyāyai namaḥ
ōṁ vēdavidyāyai namaḥ
ōṁ dharmavidyāyai namaḥ
ōṁ ātmabhāvitāyai namaḥ
ōṁ svāhāyai namaḥ
ōṁ viśvambharāyai namaḥ
ōṁ siddhyai namaḥ
ōṁ sādhyāyai namaḥ
ōṁ mēdhāyai namaḥ
ōṁ dhr̥tyai namaḥ
ōṁ kr̥tyai namaḥ
ōṁ sunītyai namaḥ
ōṁ saṅkr̥tyai namaḥ || 240 ||

ōṁ naravāhinyai namaḥ
ōṁ pūjāvibhāvinyai namaḥ
ōṁ saumyāyai namaḥ
ōṁ bhōgyabhājē namaḥ
ōṁ bhōgadāyinyai namaḥ
ōṁ śōbhāvatyai namaḥ
ōṁ śāṅkaryai namaḥ
ōṁ lōlāyai namaḥ
ōṁ mālāvibhūṣitāyai namaḥ
ōṁ paramēṣṭhipriyāyai namaḥ
ōṁ trilōkīsundaryai namaḥ
ōṁ nandāyai namaḥ
ōṁ sandhyāyai namaḥ
ōṁ kāmadhātryai namaḥ
ōṁ mahādēvyai namaḥ
ōṁ susāttvikāyai namaḥ
ōṁ mahāmahiṣadarpaghnyai namaḥ
ōṁ padmamālāyai namaḥ
ōṁ aghahāriṇyai namaḥ
ōṁ vicitramukuṭāyai namaḥ || 260 ||

ōṁ rāmāyai namaḥ
ōṁ kāmadātrē namaḥ
ōṁ pitāmbaradharāyai namaḥ
ōṁ divyavibhūṣaṇavibhūṣitāyai namaḥ
ōṁ divyākhyāyai namaḥ
ōṁ sōmavadanāyai namaḥ
ōṁ jagatsaṁsr̥ṣṭivarjitāyai namaḥ
ōṁ niryantrāyai namaḥ
ōṁ yantravāhasthāyai namaḥ
ōṁ nandinyai namaḥ
ōṁ rudrakālikāyai namaḥ
ōṁ ādityavarṇāyai namaḥ
ōṁ kaumāryai namaḥ
ōṁ mayūravaravāhinyai namaḥ
ōṁ padmāsanagatāyai namaḥ
ōṁ gauryai namaḥ
ōṁ mahākālyai namaḥ
ōṁ surārcitāyai namaḥ
ōṁ adityai namaḥ
ōṁ niyatāyai namaḥ || 280 ||

ōṁ raudryai namaḥ
ōṁ padmagarbhāyai namaḥ
ōṁ vivāhanāyai namaḥ
ōṁ virūpākṣāyai namaḥ
ōṁ kēśivāhāyai namaḥ
ōṁ guhāpuranivāsinyai namaḥ
ōṁ mahāphalāyai namaḥ
ōṁ anavadyāṅgyai namaḥ
ōṁ kāmarūpāyai namaḥ
ōṁ saridvarāyai namaḥ
ōṁ bhāsvadrūpāyai namaḥ
ōṁ muktidātryai namaḥ
ōṁ praṇataklēśabhañjanāyai namaḥ
ōṁ kauśikyai namaḥ
ōṁ gōminyai namaḥ
ōṁ rātryai namaḥ
ōṁ tridaśārivināśinyai namaḥ
ōṁ bahurūpāyai namaḥ
ōṁ surūpāyai namaḥ
ōṁ virūpāyai namaḥ || 300 ||

ōṁ rūpavarjitāyai namaḥ
ōṁ bhaktārtiśamanāyai namaḥ
ōṁ bhavyāyai namaḥ
ōṁ bhavabhāvavināśinyai namaḥ
ōṁ sarvajñānaparītāṅgyai namaḥ
ōṁ sarvāsuravimardikāyai namaḥ
ōṁ pikasvanyai namaḥ
ōṁ sāmagītāyai namaḥ
ōṁ bhavāṅkanilayāyai namaḥ
ōṁ priyāyai namaḥ
ōṁ dīkṣāyai namaḥ
ōṁ vidyādharyai namaḥ
ōṁ dīptāyai namaḥ
ōṁ mahēndrāhitapātinyai namaḥ
ōṁ sarvadēvamayāyai namaḥ
ōṁ dakṣāyai namaḥ
ōṁ samudrāntaravāsinyai namaḥ
ōṁ akalaṅkāyai namaḥ
ōṁ nirādhārāyai namaḥ
ōṁ nityasiddhāyai namaḥ || 320 ||

ōṁ nirāmayāyai namaḥ
ōṁ kāmadhēnavē namaḥ
ōṁ br̥hadgarbhāyai namaḥ
ōṁ dhīmatyai namaḥ
ōṁ maunanāśinyai namaḥ
ōṁ niḥsaṅkalpāyai namaḥ
ōṁ nirātaṅkāyai namaḥ
ōṁ vinayāyai namaḥ
ōṁ vinayapradāyai namaḥ
ōṁ jvālāmālāyai namaḥ
ōṁ sahasrāḍhyāyai namaḥ
ōṁ dēvadēvyai namaḥ
ōṁ manōmayāyai namaḥ
ōṁ subhagāyai namaḥ
ōṁ suviśuddhāyai namaḥ
ōṁ vasudēvasamudbhavāyai namaḥ
ōṁ mahēndrōpēndrabhaginyai namaḥ
ōṁ bhaktigamyāyai namaḥ
ōṁ parāvarāyai namaḥ
ōṁ jñānajñēyāyai namaḥ || 340 ||

ōṁ parātītāyai namaḥ
ōṁ vēdāntaviṣayāyai matyai namaḥ
ōṁ dakṣiṇāyai namaḥ
ōṁ dāhikāyai namaḥ
ōṁ dahyāyai namaḥ
ōṁ sarvabhūtahr̥disthitāyai namaḥ
ōṁ yōgamāyāyai namaḥ
ōṁ vibhāgajñāyai namaḥ
ōṁ mahāmōhāyai namaḥ
ōṁ garīyasyai namaḥ
ōṁ sandhyāyai namaḥ
ōṁ sarvasamudbhūtāyai namaḥ
ōṁ brahmavr̥kṣāśrayāyai namaḥ
ōṁ adityai namaḥ
ōṁ bījāṅkurasamudbhūtāyai namaḥ
ōṁ mahāśaktyai namaḥ
ōṁ mahāmatyai namaḥ
ōṁ khyātyai namaḥ
ōṁ prajñāvatyai namaḥ
ōṁ saṁjñāyai namaḥ || 360 ||

ōṁ mahābhōgīndraśāyinyai namaḥ
ōṁ hīṁkr̥tyai namaḥ
ōṁ śaṅkaryai namaḥ
ōṁ śāntyai namaḥ
ōṁ gandharvagaṇasēvitāyai namaḥ
ōṁ vaiśvānaryai namaḥ
ōṁ mahāśūlāyai namaḥ
ōṁ dēvasēnāyai namaḥ
ōṁ bhavapriyāyai namaḥ
ōṁ mahārātryai namaḥ
ōṁ parānandāyai namaḥ
ōṁ śacyai namaḥ
ōṁ duḥsvapnanāśinyai namaḥ
ōṁ īḍyāyai namaḥ
ōṁ jayāyai namaḥ
ōṁ jagaddhātryai namaḥ
ōṁ durvijñēyāyai namaḥ
ōṁ surūpiṇyai namaḥ
ōṁ guhāmbikāyai namaḥ
ōṁ gaṇōtpannāyai namaḥ || 380 ||

ōṁ mahāpīṭhāyai namaḥ
ōṁ marutsutāyai namaḥ
ōṁ havyavāhāyai namaḥ
ōṁ bhavānandāyai namaḥ
ōṁ jagadyōnayē namaḥ
ōṁ jaganmātrē namaḥ
ōṁ jaganmr̥tyavē namaḥ
ōṁ jarātītāyai namaḥ
ōṁ buddhidāyai namaḥ
ōṁ siddhidātryai namaḥ
ōṁ ratnagarbhāyai namaḥ
ōṁ ratnagarbhāśrayāyai namaḥ
ōṁ parāyai namaḥ
ōṁ daityahantryai namaḥ
ōṁ svēṣṭadātryai namaḥ
ōṁ maṅgalaikasuvigrahāyai namaḥ
ōṁ puruṣāntargatāyai namaḥ
ōṁ samādhisthāyai namaḥ
ōṁ tapasvinyai namaḥ
ōṁ divisthitāyai namaḥ || 400 ||

ōṁ trinētrāyai namaḥ
ōṁ sarvēndriyamanōdhr̥tyai namaḥ
ōṁ sarvabhūtahr̥disthāyai namaḥ
ōṁ saṁsāratāriṇyai namaḥ
ōṁ vēdyāyai namaḥ
ōṁ brahmavivēdyāyai namaḥ
ōṁ mahālīlāyai namaḥ
ōṁ brāhmaṇyai namaḥ
ōṁ br̥hatyai namaḥ
ōṁ brāhmyai namaḥ
ōṁ brahmabhūtāyai namaḥ
ōṁ aghahāriṇyai namaḥ
ōṁ hiraṇmayyai namaḥ
ōṁ mahādātryai namaḥ
ōṁ saṁsāraparivartikāyai namaḥ
ōṁ sumālinyai namaḥ
ōṁ surūpāyai namaḥ
ōṁ bhāsvinyai namaḥ
ōṁ dhāriṇyai namaḥ
ōṁ unmūlinyai namaḥ || 420 ||

ōṁ sarvasabhāyai namaḥ
ōṁ sarvapratyayasākṣiṇyai namaḥ
ōṁ susaumyāyai namaḥ
ōṁ candravadanāyai namaḥ
ōṁ tāṇḍavāsaktamānasāyai namaḥ
ōṁ sattvaśuddhikaryai namaḥ
ōṁ śuddhāyai namaḥ
ōṁ malatrayavināśinyai namaḥ
ōṁ jagatttrayyai namaḥ
ōṁ jaganmūrtayē namaḥ
ōṁ trimūrtayē namaḥ
ōṁ amr̥tāśrayāyai namaḥ
ōṁ vimānasthāyai namaḥ
ōṁ viśōkāyai namaḥ
ōṁ śōkanāśinyai namaḥ
ōṁ anāhatāyai namaḥ
ōṁ hēmakuṇḍalinyai namaḥ
ōṁ kālyai namaḥ
ōṁ padmavāsāyai namaḥ
ōṁ sanātanyai namaḥ || 440 ||

ōṁ sadākīrtyai namaḥ
ōṁ sarvabhūtaśayāyai namaḥ
ōṁ dēvyai namaḥ
ōṁ satāṁ priyāyai namaḥ
ōṁ brahmamūrtikalāyai namaḥ
ōṁ kr̥ttikāyai namaḥ
ōṁ kañjamālinyai namaḥ
ōṁ vyōmakēśāyai namaḥ
ōṁ kriyāśaktyai namaḥ
ōṁ icchāśaktyai namaḥ
ōṁ parāyai gatyai namaḥ
ōṁ kṣōbhikāyai namaḥ
ōṁ khaṇḍikābhēdyāyai namaḥ
ōṁ bhēdābhēdavivarjitāyai namaḥ
ōṁ abhinnāyai namaḥ
ōṁ bhinnasaṁsthānāyai namaḥ
ōṁ vaśinyai namaḥ
ōṁ vaṁśadhāriṇyai namaḥ
ōṁ guhyaśaktyai namaḥ
ōṁ guhyatattvāyai namaḥ || 460 ||

ōṁ sarvadāyai namaḥ
ōṁ sarvatōmukhyai namaḥ
ōṁ bhaginyai namaḥ
ōṁ nirādhārāyai namaḥ
ōṁ nirāhārāyai namaḥ
ōṁ niraṅkuśapadōdbhūtāyai namaḥ
ōṁ cakrahastāyai namaḥ
ōṁ viśōdhikāyai namaḥ
ōṁ sragviṇyai namaḥ
ōṁ padmasambhēdakāriṇyai namaḥ
ōṁ parikīrtitāyai namaḥ
ōṁ parāvaravidhānajñāyai namaḥ
ōṁ mahāpuruṣapūrvajāyai namaḥ
ōṁ parāvarajñāyai namaḥ
ōṁ vidyāyai namaḥ
ōṁ vidyujjihvāyai namaḥ
ōṁ jitāśrayāyai namaḥ
ōṁ vidyāmayyai namaḥ
ōṁ sahasrākṣyai namaḥ
ōṁ sahasravadanātmajāyai namaḥ || 480 ||

ōṁ sahasraraśmayē namaḥ
ōṁ satvasthāyai namaḥ
ōṁ mahēśvarapadāśrayāyai namaḥ
ōṁ jvālinyai namaḥ
ōṁ sanmayāyai namaḥ
ōṁ vyāptāyai namaḥ
ōṁ cinmayāyai namaḥ
ōṁ padmabhēdikāyai namaḥ
ōṁ mahāśrayāyai namaḥ
ōṁ mahāmantrāyai namaḥ
ōṁ mahādēvamanōramāyai namaḥ
ōṁ vyōmalakṣmyai namaḥ
ōṁ siṁharathāyai namaḥ
ōṁ cēkitānāyai namaḥ
ōṁ amitaprabhāyai namaḥ
ōṁ viśvēśvaryai namaḥ
ōṁ bhagavatyai namaḥ
ōṁ sakalāyai namaḥ
ōṁ kālahāriṇyai namaḥ
ōṁ sarvavēdyāyai namaḥ || 500 ||

ōṁ sarvabhadrāyai namaḥ
ōṁ guhyāyai namaḥ
ōṁ dūḍhāyai namaḥ
ōṁ guhāraṇyai namaḥ
ōṁ pralayāyai namaḥ
ōṁ yōgadhātryai namaḥ
ōṁ gaṅgāyai namaḥ
ōṁ viśvēśvaryai namaḥ
ōṁ kāmadāyai namaḥ
ōṁ kanakāyai namaḥ
ōṁ kāntāyai namaḥ
ōṁ kañjagarbhaprabhāyai namaḥ
ōṁ puṇyadāyai namaḥ
ōṁ kālakēśāyai namaḥ
ōṁ bhōkttryai namaḥ
ōṁ puṣkariṇyai namaḥ
ōṁ surēśvaryai namaḥ
ōṁ bhūtidātryai namaḥ
ōṁ bhūtibhūṣāyai namaḥ
ōṁ pañcabrahmasamutpannāyai namaḥ || 520 ||

ōṁ paramārthāyai namaḥ
ōṁ arthavigrahāyai namaḥ
ōṁ varṇōdayāyai namaḥ
ōṁ bhānumūrtayē namaḥ
ōṁ vāgvijñēyāyai namaḥ
ōṁ manōjavāyai namaḥ
ōṁ manōharāyai namaḥ
ōṁ mahōraskāyai namaḥ
ōṁ tāmasyai namaḥ
ōṁ vēdarūpiṇyai namaḥ
ōṁ vēdaśaktyai namaḥ
ōṁ vēdamātrē namaḥ
ōṁ vēdavidyāprakāśinyai namaḥ
ōṁ yōgēśvarēśvaryai namaḥ
ōṁ māyāyai namaḥ
ōṁ mahāśaktyai namaḥ
ōṁ mahāmayyai namaḥ
ōṁ viśvāntaḥsthāyai namaḥ
ōṁ viyanmūrtayē namaḥ
ōṁ bhārgavyai namaḥ || 540 ||

ōṁ surasundaryai namaḥ
ōṁ surabhyai namaḥ
ōṁ nandinyai namaḥ
ōṁ vidyāyai namaḥ
ōṁ nandagōpatanūdbhavāyai namaḥ
ōṁ bhāratyai namaḥ
ōṁ paramānandāyai namaḥ
ōṁ parāvaravibhēdikāyai namaḥ
ōṁ sarvapraharaṇōpētāyai namaḥ
ōṁ kāmyāyai namaḥ
ōṁ kāmēśvarēśvaryai namaḥ
ōṁ anantānandavibhavāyai namaḥ
ōṁ hr̥llēkhāyai namaḥ
ōṁ kanakaprabhāyai namaḥ
ōṁ kūṣmāṇḍāyai namaḥ
ōṁ dhanaratnāḍhyāyai namaḥ
ōṁ sugandhāyai namaḥ
ōṁ gandhadāyinyai namaḥ
ōṁ trivikramapadōdbhūtāyai namaḥ
ōṁ caturāsyāyai namaḥ || 560 ||

ōṁ śivōdayāyai namaḥ
ōṁ sudurlabhāyai namaḥ
ōṁ dhanādhyakṣāyai namaḥ
ōṁ dhanyāyai namaḥ
ōṁ piṅgalalōcanāyai namaḥ
ōṁ śāntāyai namaḥ
ōṁ prabhāsvarūpāyai namaḥ
ōṁ paṅkajāyatalōcanāyai namaḥ
ōṁ indrākṣyai namaḥ
ōṁ hr̥dayāntaḥsthāyai namaḥ
ōṁ śivāyai namaḥ
ōṁ mātrē namaḥ
ōṁ satkriyāyai namaḥ
ōṁ girijāyai namaḥ
ōṁ sugūḍhāyai namaḥ
ōṁ nityapuṣṭāyai namaḥ
ōṁ nirantarāyai namaḥ
ōṁ durgāyai namaḥ
ōṁ kātyāyanyai namaḥ
ōṁ caṇḍyai namaḥ || 580 ||

ōṁ candrikāyai namaḥ
ōṁ kāntavigrahāyai namaḥ
ōṁ hiraṇyavarṇāyai namaḥ
ōṁ jagatyai namaḥ
ōṁ jagadyantrapravartikāyai namaḥ
ōṁ mandarādrinivāsāyai namaḥ
ōṁ śāradāyai namaḥ
ōṁ svarṇamālinyai namaḥ
ōṁ ratnamālāyai namaḥ
ōṁ ratnagarbhāyai namaḥ
ōṁ vyuṣṭyai namaḥ
ōṁ viśvapramāthinyai namaḥ
ōṁ padmānandāyai namaḥ
ōṁ padmanibhāyai namaḥ
ōṁ nityapuṣṭāyai namaḥ
ōṁ kr̥tōdbhavāyai namaḥ
ōṁ nārāyaṇyai namaḥ
ōṁ duṣṭaśikṣāyai namaḥ
ōṁ sūryamātrē namaḥ
ōṁ vr̥ṣapriyāyai namaḥ || 600 ||

ōṁ mahēndrabhaginyai namaḥ
ōṁ satyāyai namaḥ
ōṁ satyabhāṣāyai namaḥ
ōṁ sukōmalāyai namaḥ
ōṁ vāmāyai namaḥ
ōṁ pañcatapasāṁ varadātryai namaḥ
ōṁ vācyavarṇēśvaryai namaḥ
ōṁ vidyāyai namaḥ
ōṁ durjayāyai namaḥ
ōṁ duratikramāyai namaḥ
ōṁ kālarātryai namaḥ
ōṁ mahāvēgāyai namaḥ
ōṁ vīrabhadrapriyāyai namaḥ
ōṁ hitāyai namaḥ
ōṁ bhadrakālyai namaḥ
ōṁ jaganmātrē namaḥ
ōṁ bhaktānāṁ bhadradāyinyai namaḥ
ōṁ karālāyai namaḥ
ōṁ piṅgalākārāyai namaḥ
ōṁ kāmabhēttryai namaḥ || 620 ||

ōṁ mahāmanasē namaḥ
ōṁ yaśasvinyai namaḥ
ōṁ yaśōdāyai namaḥ
ōṁ ṣaḍadhvaparivartikāyai namaḥ
ōṁ śaṅkhinyai namaḥ
ōṁ padminyai namaḥ
ōṁ saṅkhyāyai namaḥ
ōṁ sāṅkhyayōgapravartikāyai namaḥ
ōṁ caitrādyai namaḥ
ōṁ vatsarārūḍhāyai namaḥ
ōṁ jagatsampūraṇyai namaḥ
ōṁ indrajāyai namaḥ
ōṁ śumbhaghnyai namaḥ
ōṁ khēcarārādhyāyai namaḥ
ōṁ kambugrīvāyai namaḥ
ōṁ balīḍitāyai namaḥ
ōṁ khagārūḍhāyai namaḥ
ōṁ mahaiśvaryāyai namaḥ
ōṁ supadmanilayāyai namaḥ
ōṁ viraktāyai namaḥ || 640 ||

ōṁ garuḍasthāyai namaḥ
ōṁ jagatīhr̥dguhāśrayāyai namaḥ
ōṁ śumbhādimathanāyai namaḥ
ōṁ bhaktahr̥dgahvaranivāsinyai namaḥ
ōṁ jagatttrayāraṇyai namaḥ
ōṁ siddhasaṅkalpāyai namaḥ
ōṁ kāmadāyai namaḥ
ōṁ sarvavijñānadātryai namaḥ
ōṁ analpakalmaṣahāriṇyai namaḥ
ōṁ sakalōpaniṣadgamyāyai namaḥ
ōṁ duṣṭaduṣprēkṣyasattamāyai namaḥ
ōṁ sadvr̥tāyai namaḥ
ōṁ lōkasaṁvyāptāyai namaḥ
ōṁ tuṣṭyai namaḥ
ōṁ puṣṭyai namaḥ
ōṁ kriyāvatyai namaḥ
ōṁ viśvāmarēśvaryai namaḥ
ōṁ bhuktimuktipradāyinyai namaḥ
ōṁ śivādhr̥tāyai namaḥ
ōṁ lōhitākṣyai namaḥ || 660 ||

ōṁ sarpamālāvibhūṣaṇāyai namaḥ
ōṁ nirānandāyai namaḥ
ōṁ triśūlāsidhanurbāṇādidhāriṇyai namaḥ
ōṁ aśēṣadhyēyamūrtayē namaḥ
ōṁ dēvatānāṁ dēvatāyai namaḥ
ōṁ varāyai namaḥ
ōṁ ambikāyai namaḥ
ōṁ girēḥ putryai namaḥ
ōṁ niśumbhavinipātinyai namaḥ
ōṁ suvarṇāyai namaḥ
ōṁ svarṇalasitāyai namaḥ
ōṁ anantavarṇāyai namaḥ
ōṁ sadādhr̥tāyai namaḥ
ōṁ śāṅkaryai namaḥ
ōṁ śāntahr̥dayāyai namaḥ
ōṁ ahōrātravidhāyikāyai namaḥ
ōṁ viśvagōptryai namaḥ
ōṁ gūḍharūpāyai namaḥ
ōṁ guṇapūrṇāyai namaḥ
ōṁ gārgyajāyai namaḥ || 680 ||

ōṁ gauryai namaḥ
ōṁ śākambharyai namaḥ
ōṁ satyasandhāyai namaḥ
ōṁ sandhyātrayīdhr̥tāyai namaḥ
ōṁ sarvapāpavinirmuktāyai namaḥ
ōṁ sarvabandhavivarjitāyai namaḥ
ōṁ sāṅkhyayōgasamākhyātāyai namaḥ
ōṁ apramēyāyai namaḥ
ōṁ munīḍitāyai namaḥ
ōṁ viśuddhasukulōdbhūtāyai namaḥ
ōṁ bindunādasamādr̥tāyai namaḥ
ōṁ śambhuvāmāṅkagāyai namaḥ
ōṁ śaśitulyanibhānanāyai namaḥ
ōṁ vanamālāvirājantyai namaḥ
ōṁ anantaśayanādr̥tāyai namaḥ
ōṁ naranārāyaṇōdbhūtāyai namaḥ
ōṁ nārasiṁhyai namaḥ
ōṁ daityapramāthinyai namaḥ
ōṁ śaṅkhacakrapadmagadādharāyai namaḥ
ōṁ saṅkarṣaṇasamutpannāyai namaḥ || 700 ||

ōṁ ambikāyai namaḥ
ōṁ sajjanāśrayāyai namaḥ
ōṁ suvr̥tāyai namaḥ
ōṁ sundaryai namaḥ
ōṁ dharmakāmārthadāyinyai namaḥ
ōṁ mōkṣadāyai namaḥ
ōṁ bhaktinilayāyai namaḥ
ōṁ purāṇapuruṣādr̥tāyai namaḥ
ōṁ mahāvibhūtidāyai namaḥ
ōṁ ārādhyāyai namaḥ
ōṁ sarōjanilayāyai namaḥ
ōṁ asamāyai namaḥ
ōṁ aṣṭādaśabhujāyai namaḥ
ōṁ anādyē namaḥ
ōṁ nīlōtpaladalākṣiṇyai namaḥ
ōṁ sarvaśaktisamārūḍhāyai namaḥ
ōṁ dharmādharmavivarjitāyai namaḥ
ōṁ vairāgyajñānaniratāyai namaḥ
ōṁ nirālōkāyai namaḥ
ōṁ nirindriyāyai namaḥ || 720 ||

ōṁ vicitragahanādhārāyai namaḥ
ōṁ śāśvatasthānavāsinyai namaḥ
ōṁ jñānēśvaryai namaḥ
ōṁ pītacēlāyai namaḥ
ōṁ vēdavēdāṅgapāragāyai namaḥ
ōṁ manasvinyai namaḥ
ōṁ manyumātrē namaḥ
ōṁ mahāmanyusamudbhavāyai namaḥ
ōṁ amanyavē namaḥ
ōṁ amr̥tāsvādāyai namaḥ
ōṁ purandarapariṣṭutāyai namaḥ
ōṁ aśōcyāyai namaḥ
ōṁ bhinnaviṣayāyai namaḥ
ōṁ hiraṇyarajatapriyāyai namaḥ
ōṁ hiraṇyajananyai namaḥ
ōṁ bhīmāyai namaḥ
ōṁ hēmābharaṇabhūṣitāyai namaḥ
ōṁ vibhrājamānāyai namaḥ
ōṁ durjñēyāyai namaḥ
ōṁ jyōtiṣṭōmaphalapradāyai namaḥ || 740 ||

ōṁ mahānidrāsamutpattayē namaḥ
ōṁ anidrāyai namaḥ
ōṁ satyadēvatāyai namaḥ
ōṁ dīrghāyai namaḥ
ōṁ kakudminyai namaḥ
ōṁ piṅgajaṭādhārāyai namaḥ
ōṁ manōjñadhīyai namaḥ
ōṁ mahāśrayāyai namaḥ
ōṁ ramōtpannāyai namaḥ
ōṁ tamaḥpārē pratiṣṭhitāyai namaḥ
ōṁ tritattvamātrē namaḥ
ōṁ trividhāyai namaḥ
ōṁ susūkṣmāyai namaḥ
ōṁ padmasaṁśrayāyai namaḥ
ōṁ śāntyatītakalāyai namaḥ
ōṁ atītavikārāyai namaḥ
ōṁ śvētacēlikāyai namaḥ
ōṁ citramāyāyai namaḥ
ōṁ śivajñānasvarūpāyai namaḥ
ōṁ daityamāthinyai namaḥ || 760 ||

ōṁ kāśyapyai namaḥ
ōṁ kālasarpābhavēṇikāyai namaḥ
ōṁ śāstrayōnikāyai namaḥ
ōṁ trayīmūrtayē namaḥ
ōṁ kriyāmūrtayē namaḥ
ōṁ caturvargāyai namaḥ
ōṁ darśinyai namaḥ
ōṁ nārāyaṇyai namaḥ
ōṁ narōtpannāyai namaḥ
ōṁ kaumudyai namaḥ
ōṁ kāntidhāriṇyai namaḥ
ōṁ kauśikyai namaḥ
ōṁ lalitāyai namaḥ
ōṁ līlāyai namaḥ
ōṁ parāvaravibhāvinyai namaḥ
ōṁ varēṇyāyai namaḥ
ōṁ adbhutamāhātmyāyai namaḥ
ōṁ vaḍavāyai namaḥ
ōṁ vāmalōcanāyai namaḥ
ōṁ subhadrāyai namaḥ || 780 ||

ōṁ cētanārādhyāyai namaḥ
ōṁ śāntidāyai namaḥ
ōṁ śāntivardhinyai namaḥ
ōṁ jayādiśaktijananyai namaḥ
ōṁ śakticakrapravartikāyai namaḥ
ōṁ triśaktijananyai namaḥ
ōṁ janyāyai namaḥ
ōṁ ṣaṭsūtraparivarṇitāyai namaḥ
ōṁ sudhautakarmaṇā’’rādhyāyai namaḥ
ōṁ yugāntadahanātmikāyai namaḥ
ōṁ saṅkarṣiṇyai namaḥ
ōṁ jagaddhātryai namaḥ
ōṁ kāmayōnyai namaḥ
ōṁ kirīṭinyai namaḥ
ōṁ aindryai namaḥ
ōṁ trailōkyanamitāyai namaḥ
ōṁ vaiṣṇavyai namaḥ
ōṁ paramēśvaryai namaḥ
ōṁ pradyumnajananyai namaḥ
ōṁ bimbasamōṣṭhyai namaḥ || 800 ||

ōṁ padmalōcanāyai namaḥ
ōṁ madōtkaṭāyai namaḥ
ōṁ haṁsagatyai namaḥ
ōṁ pracaṇḍāyai namaḥ
ōṁ caṇḍavikramāyai namaḥ
ōṁ vr̥ṣādhīśāyai namaḥ
ōṁ parātmanē namaḥ
ōṁ vindhyaparvatavāsinyai namaḥ
ōṁ himavanmērunilayāyai namaḥ
ōṁ kailāsapuravāsinyai namaḥ
ōṁ cāṇūrahantryai namaḥ
ōṁ nītijñāyai namaḥ
ōṁ kāmarūpāyai namaḥ
ōṁ trayītanavē namaḥ
ōṁ vratasnātāyai namaḥ
ōṁ dharmaśīlāyai namaḥ
ōṁ siṁhāsananivāsinyai namaḥ
ōṁ vīrabhadrādr̥tāyai namaḥ
ōṁ vīrāyai namaḥ
ōṁ mahākālasamudbhavāyai namaḥ || 820 ||

ōṁ vidyādharārcitāyai namaḥ
ōṁ siddhasādhyārādhitapādukāyai namaḥ
ōṁ śraddhātmikāyai namaḥ
ōṁ pāvanyai namaḥ
ōṁ mōhinyai namaḥ
ōṁ acalātmikāyai namaḥ
ōṁ mahādbhutāyai namaḥ
ōṁ vārijākṣyai namaḥ
ōṁ siṁhavāhanagāminyai namaḥ
ōṁ manīṣiṇyai namaḥ
ōṁ sudhāvāṇyai namaḥ
ōṁ vīṇāvādanatatparāyai namaḥ
ōṁ śvētavāhaniṣēvyāyai namaḥ
ōṁ lasanmatyai namaḥ
ōṁ arundhatyai namaḥ
ōṁ hiraṇyākṣyai namaḥ
ōṁ mahānandapradāyinyai namaḥ
ōṁ vasuprabhāyai namaḥ
ōṁ sumālyāptakandharāyai namaḥ
ōṁ paṅkajānanāyai namaḥ || 840 ||

ōṁ parāvarāyai namaḥ
ōṁ varārōhāyai namaḥ
ōṁ sahasranayanārcitāyai namaḥ
ōṁ śrīrūpāyai namaḥ
ōṁ śrīmatyai namaḥ
ōṁ śrēṣṭhāyai namaḥ
ōṁ śivanāmnyai namaḥ
ōṁ śivapriyāyai namaḥ
ōṁ śrīpradāyai namaḥ
ōṁ śritakalyāṇāyai namaḥ
ōṁ śrīdharārdhaśarīriṇyai namaḥ
ōṁ śrīkalāyai namaḥ
ōṁ anantadr̥ṣṭyai namaḥ
ōṁ akṣudrāyai namaḥ
ōṁ arātisūdanyai namaḥ
ōṁ raktabījanihantryai namaḥ
ōṁ daityasaṅgavimardinyai namaḥ
ōṁ siṁhārūḍhāyai namaḥ
ōṁ siṁhikāsyāyai namaḥ
ōṁ daityaśōṇitapāyinyai namaḥ || 860 ||

ōṁ sukīrtisahitāyai namaḥ
ōṁ chinnasaṁśayāyai namaḥ
ōṁ rasavēdinyai namaḥ
ōṁ guṇābhirāmāyai namaḥ
ōṁ nāgārivāhanāyai namaḥ
ōṁ nirjarārcitāyai namaḥ
ōṁ nityōditāyai namaḥ
ōṁ svayañjyōtiṣē namaḥ
ōṁ svarṇakāyāyai namaḥ
ōṁ vajradaṇḍāṅkitāyai namaḥ
ōṁ amr̥tasañjīvinyai namaḥ
ōṁ vajracchannāyai namaḥ
ōṁ dēvadēvyai namaḥ
ōṁ varavajrasvavigrahāyai namaḥ
ōṁ māṅgalyāyai namaḥ
ōṁ maṅgalātmanē namaḥ
ōṁ mālinyai namaḥ
ōṁ mālyadhāriṇyai namaḥ
ōṁ gandharvyai namaḥ
ōṁ taruṇyai namaḥ || 880 ||

ōṁ cāndryai namaḥ
ōṁ khaḍgāyudhadharāyai namaḥ
ōṁ saudāminyai namaḥ
ōṁ prajānandāyai namaḥ
ōṁ bhr̥gūdbhavāyai namaḥ
ōṁ ēkāyai namaḥ
ōṁ anaṅgāyai namaḥ
ōṁ śāstrārthakuśalāyai namaḥ
ōṁ dharmacāriṇyai namaḥ
ōṁ dharmasarvasvavāhāyai namaḥ
ōṁ dharmādharmaviniścayāyai namaḥ
ōṁ dharmaśaktyai namaḥ
ōṁ dharmamayāyai namaḥ
ōṁ dhārmikānāṁ śivapradāyai namaḥ
ōṁ vidharmāyai namaḥ
ōṁ viśvadharmajñāyai namaḥ
ōṁ dharmārthāntaravigrahāyai namaḥ
ōṁ dharmavarṣmaṇē namaḥ
ōṁ dharmapūrvāyai namaḥ
ōṁ dharmapāraṅgatāntarāyai namaḥ || 900 ||

ōṁ dharmōpadēṣṭryai namaḥ
ōṁ dharmātmanē namaḥ
ōṁ dharmagamyāyai namaḥ
ōṁ dharādharāyai namaḥ
ōṁ kapālinyai namaḥ
ōṁ śākalinyai namaḥ
ōṁ kalākalitavigrahāyai namaḥ
ōṁ sarvaśaktivimuktāyai namaḥ
ōṁ karṇikāradharāyai namaḥ
ōṁ akṣarāyai namaḥ
ōṁ kaṁsaprāṇaharāyai namaḥ
ōṁ yugadharmadharāyai namaḥ
ōṁ yugapravartikāyai namaḥ
ōṁ trisandhyāyai namaḥ
ōṁ dhyēyavigrahāyai namaḥ
ōṁ svargāpavargadātryai namaḥ
ōṁ pratyakṣadēvatāyai namaḥ
ōṁ ādityāyai namaḥ
ōṁ divyagandhāyai namaḥ
ōṁ divākaranibhaprabhāyai namaḥ || 920 ||

ōṁ padmāsanagatāyai namaḥ
ōṁ khaḍgabāṇaśarāsanāyai namaḥ
ōṁ śiṣṭāyai namaḥ
ōṁ viśiṣṭāyai namaḥ
ōṁ śiṣṭēṣṭāyai namaḥ
ōṁ śiṣṭaśrēṣṭhaprapūjitāyai namaḥ
ōṁ śatarūpāyai namaḥ
ōṁ śatāvartāyai namaḥ
ōṁ vitatāyai namaḥ
ōṁ rāsamōdinyai namaḥ
ōṁ sūryēndunētrāyai namaḥ
ōṁ pradyumnajananyai namaḥ
ōṁ suṣṭhumāyinyai namaḥ
ōṁ sūryāntarasthitāyai namaḥ
ōṁ satpratiṣṭhitavigrahāyai namaḥ
ōṁ nivr̥ttāyai namaḥ
ōṁ jñānapāragāyai namaḥ
ōṁ parvatātmajāyai namaḥ
ōṁ kātyāyanyai namaḥ
ōṁ caṇḍikāyai namaḥ || 940 ||

ōṁ caṇḍyai namaḥ
ōṁ haimavatyai namaḥ
ōṁ dākṣāyaṇyai namaḥ
ōṁ satyai namaḥ
ōṁ bhavānyai namaḥ
ōṁ sarvamaṅgalāyai namaḥ
ōṁ dhūmralōcanahantryai namaḥ
ōṁ caṇḍamuṇḍavināśinyai namaḥ
ōṁ yōganidrāyai namaḥ
ōṁ yōgabhadrāyai namaḥ
ōṁ samudratanayāyai namaḥ
ōṁ dēvapriyaṅkaryai namaḥ
ōṁ śuddhāyai namaḥ
ōṁ bhaktabhaktipravardhinyai namaḥ
ōṁ trinētrāyai namaḥ
ōṁ candramukuṭāyai namaḥ
ōṁ pramathārcitapādukāyai namaḥ
ōṁ arjunābhīṣṭadātryai namaḥ
ōṁ pāṇḍavapriyakāriṇyai namaḥ
ōṁ kumāralālanāsaktāyai namaḥ || 960 ||

ōṁ harabāhūpadhānikāyai namaḥ
ōṁ vighnēśajananyai namaḥ
ōṁ bhaktavighnastōmaprahāriṇyai namaḥ
ōṁ susmitēndumukhyai namaḥ
ōṁ namyāyai namaḥ
ōṁ jayāpriyasakhyai namaḥ
ōṁ anādinidhanāyai namaḥ
ōṁ prēṣṭhāyai namaḥ
ōṁ citramālyānulēpanāyai namaḥ
ōṁ kōṭicandrapratīkāśāyai namaḥ
ōṁ kūṭajālapramāthinyai namaḥ
ōṁ kr̥tyāprahāriṇyai namaḥ
ōṁ māraṇōccāṭanyai namaḥ
ōṁ surāsurapravandyāṅghrayē namaḥ
ōṁ mōhaghnyai namaḥ
ōṁ jñānadāyinyai namaḥ
ōṁ ṣaḍvairinigrahakaryai namaḥ
ōṁ vairividrāviṇyai namaḥ
ōṁ bhūtasēvyāyai namaḥ
ōṁ bhūtadātryai namaḥ || 980 ||

ōṁ bhūtapīḍāvimardikāyai namaḥ
ōṁ nāradastutacāritrāyai namaḥ
ōṁ varadēśāyai namaḥ
ōṁ varapradāyai namaḥ
ōṁ vāmadēvastutāyai namaḥ
ōṁ kāmadāyai namaḥ
ōṁ sōmaśēkharāyai namaḥ
ōṁ dikpālasēvitāyai namaḥ
ōṁ bhavyāyai namaḥ
ōṁ bhāminyai namaḥ
ōṁ bhāvadāyinyai namaḥ
ōṁ strīsaubhāgyapradātryai namaḥ
ōṁ bhōgadāyai namaḥ
ōṁ rōganāśinyai namaḥ
ōṁ vyōmagāyai namaḥ
ōṁ bhūmigāyai namaḥ
ōṁ munipūjyapadāmbujāyai namaḥ
ōṁ vanadurgāyai namaḥ
ōṁ durbōdhāyai namaḥ
ōṁ mahādurgāyai namaḥ || 1000 ||

|| iti śrīskāndapurāṇē skandanāradasaṁvādē durgā sahasranāmāvali samāptā ||

Leave a Reply

Your email address will not be published. Required fields are marked *