Skip to content

Dakshinamurthy Sahasranama Stotram in English

Dakshinamurthy Sahasranama Stotram LyricsPin

Dakshinamurthy Sahasranama Stotram is the 1000 Names of Dakshinamurthy composed as a hymn. Lord Dakshinamurthy is an aspect of Lord Shiva as a Guru (teacher). Get Sri Dakshinamurthy Sahasranama Stotram in English Pdf Lyrics here and chant it for Lord Dakshinamurthy.

Dakshinamurthy Sahasranama Stotram in English 

asya śrīdakṣiṇāmūrtisahasranāmastōtrasya brahmā r̥ṣiḥ anuṣṭup chandaḥ dakṣiṇāmūrtirdēvatā ōṁ bījaṁ svāhā śaktiḥ namaḥ kīlakaṁ mēdhādakṣiṇāmūrti prasādasiddhyarthē japē viniyōgaḥ ||

hrāmityādinā nyāsaḥ ||

dhyānam

siddhitōyanidhērmadhyē ratnagraivē manōramē |
kadambavanikāmadhyē śrīmadvaṭatarōradhaḥ || 1 ||

āsīnamādyaṁ puruṣamādimadhyāntavarjitam |
śuddhasphaṭikagōkṣīraśaratpūrṇēnduśēkharam || 2 ||

dakṣiṇē cākṣamālāṁ ca vahniṁ vai vāmahastakē |
jaṭāmaṇḍalasaṁlagnaśītāṁśukaramaṇḍitam || 3 ||

nāgahāradharaṁ cārukaṅkaṇaiḥ kaṭisūtrakaiḥ |
virājamānavr̥ṣabhaṁ vyāghracarmāmbarāvr̥tam || 4 ||

cintāmaṇimahābr̥ndaiḥ kalpakaiḥ kāmadhēnubhiḥ |
catuḥṣaṣṭikalāvidyāmūrtibhiḥ śrutimastakaiḥ || 5 ||

ratnasiṁhāsanē sādhudvīpicarmasamāyutē |
tatrāṣṭadalapadmasya karṇikāyāṁ suśōbhanē || 6 ||

vīrāsanē samāsīnaṁ lambadakṣapadāmbujam |
jñānamudrāṁ pustakaṁ ca varābhītidharaṁ haram || 7 ||

pādamūlasamākrāntamahāpasmāravaibhavam |
rudrākṣamālābharaṇabhūṣitaṁ bhūtibhāsuram || 8 ||

gajacarmōttarīyaṁ ca mandasmitamukhāmbujam |
siddhabr̥ndairyōgibr̥ndairmunibr̥ndairniṣēvitam || 9 ||

ārādhyamānavr̥ṣabhamagnīnduravilōcanam |
pūrayantaṁ kr̥pādr̥ṣṭyā pumarthānāśritē janē || 10 ||

ēvaṁ vibhāvayēdīśaṁ sarvavidyākalānidhim || 11 ||

lamityādi pañcōpacārāḥ ||

stōtraṁ

dēvadēvō mahādēvō dēvānāmapi dēśikaḥ |
dakṣiṇāmūrtirīśānō dayāpūritadiṅmukhaḥ || 1 ||

kailāsaśikharōttuṅgakamanīyanijākr̥tiḥ |
vaṭadrumataṭīdivyakanakāsanasaṁsthitaḥ || 2 ||

kaṭītaṭapaṭībhūtakaricarmōjjvalākr̥tiḥ |
pāṭīrapāṇḍurākāraparipūrṇasudhādhipaḥ |3 ||

jaṭākōṭīraghaṭitasudhākarasudhāplutaḥ |
paśyallalāṭasubhagasundarabhrūvilāsavān || 4 ||

kaṭākṣasaraṇīniryatkaruṇāpūrṇalōcanaḥ |
karṇālōlataṭidvarṇakuṇḍalōjjvalagaṇḍabhūḥ || 5 ||

tilaprasūnasaṅkāśanāsikāpuṭabhāsuraḥ |
mandasmitasphuranmugdhamahanīyamukhāmbujaḥ || 6 ||

kundakuḍmalasaṁspardhidantapaṅktivirājitaḥ |
sindūrāruṇasusnigdhakōmalādharapallavaḥ || 7 ||

śaṅkhāṭōpagaladdivyagalavaibhavamañjulaḥ |
karakandalitajñānamudrārudrākṣamālikaḥ || 8 ||

anyahastatalanyastavīṇāpustōllasadvapuḥ |
viśālarucirōraskavalimatpallavōdaraḥ || 9 ||

br̥hatkaṭinitambāḍhyaḥ pīvarōrudvayānvitaḥ |
jaṅghāvijitatūṇīrastuṅgagulphayugōjjvalaḥ || 10 ||

mr̥dupāṭalapādābjaścandrābhanakhadīdhitiḥ |
apasavyōruvinyastasavyapādasarōruhaḥ || 11 ||

ghōrāpasmāranikṣiptadhīradakṣapadāmbujaḥ |
sanakādimunidhyēyaḥ sarvābharaṇabhūṣitaḥ || 12 ||

divyacandanaliptāṅgaścāruhāsapariṣkr̥taḥ |
karpūradhavalākāraḥ kandarpaśatasundaraḥ || 13 ||

kātyāyanīprēmanidhiḥ karuṇārasavāridhiḥ |
kāmitārthapradaḥ śrīmatkamalāvallabhapriyaḥ || 14 ||

kaṭākṣitātmavijñānaḥ kaivalyānandakandalaḥ |
mandahāsasamānēnduḥ chinnājñānatamastatiḥ || 15 ||

saṁsārānalasantaptajanatāmr̥tasāgaraḥ |
gambhīrahr̥dayāmbhōjanabhōmaṇinibhākr̥tiḥ || 16 ||

niśākarakarākāravaśīkr̥tajagattrayaḥ |
tāpasārādhyapādābjastaruṇānandavigrahaḥ || 17 ||

bhūtibhūṣitasarvāṅgō bhūtādhipatirīśvaraḥ |
vadanēndusmitajyōtsnānilīnatripurākr̥tiḥ || 18 ||

tāpatrayatamōbhānuḥ pāpāraṇyadavānalaḥ |
saṁsārasāgarōddhartā haṁsāgryōpāsyavigrahaḥ || 19 ||

lalāṭahutabhugdagdhamanōbhavaśubhākr̥tiḥ |
tucchīkr̥tajagajjālastuṣārakaraśītalaḥ || 20 ||

astaṅgatasamastēcchō nistulānandamantharaḥ |
dhīrōdāttaguṇādhāra udāravaravaibhavaḥ || 21 ||

apārakaruṇāmūrtirajñānadhvāntabhāskaraḥ |
bhaktamānasahaṁsāgryō bhavāmayabhiṣaktamaḥ || 22 ||

yōgīndrapūjyapādābjō yōgapaṭṭōllasatkaṭiḥ |
śuddhasphaṭikasaṅkāśō baddhapannagabhūṣaṇaḥ || 23 ||

nānāmunisamākīrṇō nāsāgranyastalōcanaḥ |
vēdamūrdhaikasaṁvēdyō nādadhyānaparāyaṇaḥ || 24 ||

dharādharēndurānandasandōharasasāgaraḥ |
dvaitabr̥ndavimōhāndhyaparākr̥tadr̥gadbhutaḥ || 25 ||

pratyagātmā parañjyōtiḥ purāṇaḥ paramēśvaraḥ |
prapañcōpaśamaḥ prājñaḥ puṇyakīrtiḥ purātanaḥ || 26 ||

sarvādhiṣṭhānasanmātraḥ svātmabandhaharō haraḥ |
sarvaprēmanijāhāsaḥ sarvānugrahakr̥cchivaḥ || 27 ||

sarvēndriyaguṇābhāsaḥ sarvabhūtaguṇāśrayaḥ |
saccidānandapūrṇātmā svē mahimni pratiṣṭhitaḥ || 28 ||

sarvabhūtāntaraḥ sākṣī sarvajñaḥ sarvakāmadaḥ |
sanakādimahāyōgisamārādhitapādukaḥ || 29 ||

ādidēvō dayāsindhuḥ śikṣitāsuravigrahaḥ |
yakṣakinnaragandharvastūyamānātmavaibhavaḥ || 30 ||

brahmādidēvavinutō yōgamāyāniyōjakaḥ |
śivayōgī śivānandaḥ śivabhaktasamuddharaḥ || 31 ||

vēdāntasārasandōhaḥ sarvasattvāvalambanaḥ |
vaṭamūlāśrayō vāgmī mānyō malayajapriyaḥ || 32 ||

suśīlō vāñchitārthajñaḥ prasannavadanēkṣaṇaḥ |
nr̥ttagītakalābhijñaḥ karmavitkarmamōcakaḥ || 33 ||

karmasākṣī karmamayaḥ karmaṇāṁ ca phalapradaḥ |
jñānadātā sadācāraḥ sarvōpadravamōcakaḥ || 34 ||

anāthanāthō bhagavānāśritāmarapādapaḥ |
varapradaḥ prakāśātmā sarvabhūtahitē rataḥ || 35 ||

vyāghracarmāsanāsīna ādikartā mahēśvaraḥ |
suvikramaḥ sarvagatō viśiṣṭajanavatsalaḥ || 36 ||

cintāśōkapraśamanō jagadānandakārakaḥ |
raśmimān bhuvanēśaśca dēvāsurasupūjitaḥ || 37 ||

mr̥tyuñjayō vyōmakēśaḥ ṣaṭtriṁśattattvasaṅgrahaḥ |
ajñātasambhavō bhikṣuradvitīyō digambaraḥ || 38 ||

samastadēvatāmūrtiḥ sōmasūryāgnilōcanaḥ |
sarvasāmrājyanipuṇō dharmamārgapravartakaḥ || 39 ||

viśvādhikaḥ paśupatiḥ paśupāśavimōcakaḥ |
aṣṭamūrtirdīptamūrtirnāmōccāraṇamuktidaḥ || 40 ||

sahasrādityasaṅkāśaḥ sadāṣōḍaśavārṣikaḥ |
divyakēlīsamāyuktō divyamālyāmbarāvr̥taḥ || 41 ||

anargharatnasampūrṇō mallikākusumapriyaḥ |
taptacāmīkarākārō jitadāvānalākr̥tiḥ || 42 ||

nirañjanō nirvikārō nijāvāsō nirākr̥tiḥ |
jagadgururjagatkartā jagadīśō jagatpatiḥ || 43 ||

kāmahantā kāmamūrtiḥ kalyāṇavr̥ṣavāhanaḥ |
gaṅgādharō mahādēvō dīnabandhavimōcakaḥ || 44 ||

dhūrjaṭiḥ khaṇḍaparaśuḥ sadguṇō girijāsakhaḥ |
avyayō bhūtasēnēśaḥ pāpaghnaḥ puṇyadāyakaḥ || 45 ||

upadēṣṭā dr̥ḍhaprajñō rudrō rōgavināśanaḥ |
nityānandō nirādhārō harō dēvaśikhāmaṇiḥ || 46 ||

praṇatārtiharaḥ sōmaḥ sāndrānandō mahāmatiḥ |
āścaryavaibhavō dēvaḥ saṁsārārṇavatārakaḥ || 47 ||

yajñēśō rājarājēśō bhasmarudrākṣalāñchanaḥ |
anantastārakaḥ sthāṇuḥ sarvavidyēśvarō hariḥ || 48 ||

viśvarūpō virūpākṣaḥ prabhuḥ paribr̥ḍhō dr̥ḍhaḥ |
bhavyō jitāriṣaḍvargō mahōdārō viṣāśanaḥ || 49 ||

sukīrtirādipuruṣō jarāmaraṇavarjitaḥ |
pramāṇabhūtō durjñēyaḥ puṇyaḥ parapurañjayaḥ || 50 ||

guṇākārō guṇaśrēṣṭhaḥ saccidānandavigrahaḥ |
sukhadaḥ kāraṇaṁ kartā bhavabandhavimōcakaḥ || 51 ||

anirviṇṇō guṇagrāhī niṣkalaṅkaḥ kalaṅkahā |
puruṣaḥ śāśvatō yōgī vyaktāvyaktaḥ sanātanaḥ || 52 ||

carācarātmā sūkṣmātmā viśvakarmā tamōpahr̥t |
bhujaṅgabhūṣaṇō bhargastaruṇaḥ karuṇālayaḥ || 53 ||

aṇimādiguṇōpētō lōkavaśyavidhāyakaḥ |
yōgapaṭṭadharō muktō muktānāṁ paramā gatiḥ || 54 ||

gururūpadharaḥ śrīmatparamānandasāgaraḥ |
sahasrabāhuḥ sarvēśaḥ sahasrāvayavānvitaḥ || 55 ||

sahasramūrdhā sarvātmā sahasrākṣaḥ sahasrapāt |
nirābhāsaḥ sūkṣmatanurhr̥di jñātaḥ parātparaḥ || 56 ||

sarvātmagaḥ sarvasākṣī niḥsaṅgō nirupadravaḥ |
niṣkalaḥ sakalādhyakṣaścinmayastamasaḥ paraḥ || 57 ||

jñānavairāgyasampannō yōgānandamayaḥ śivaḥ |
śāśvataiśvaryasampūrṇō mahāyōgīśvarēśvaraḥ || 58 ||

sahasraśaktisamyuktaḥ puṇyakāyō durāsadaḥ |
tārakabrahmasampūrṇastapasvijanasaṁvr̥taḥ || 59 ||

vidhīndrāmarasampūjyō jyōtiṣāṁ jyōtiruttamaḥ |
nirakṣarō nirālambaḥ svātmārāmō vikartanaḥ || 60 ||

niravadyō nirātaṅkō bhīmō bhīmaparākramaḥ |
vīrabhadraḥ purārātirjalandharaśirōharaḥ || 61 ||

andhakāsurasaṁhartā bhaganētrabhidadbhutaḥ |
viśvagrāsō:’dharmaśatrurbrahmajñānaikamantharaḥ || 62 ||

agrēsarastīrthabhūtaḥ sitabhasmāvakuṇṭhanaḥ |
akuṇṭhamēdhāḥ śrīkaṇṭhō vaikuṇṭhaparamapriyaḥ || 63 ||

lalāṭōjjvalanētrābjastuṣārakaraśēkharaḥ |
gajāsuraśiraśchēttā gaṅgōdbhāsitamūrdhajaḥ || 64 ||

kalyāṇācalakōdaṇḍaḥ kamalāpatisāyakaḥ |
vārāṁśēvadhitūṇīraḥ sarōjāsanasārathiḥ || 65 ||

trayīturaṅgasaṅkrāntō vāsukijyāvirājitaḥ |
ravīnducaraṇācāridharārathavirājitaḥ || 66 ||

trayyantapragrahōdāracārughaṇṭāravōjjvalaḥ |
uttānaparvalōmāḍhyō līlāvijitamanmathaḥ || 67 ||

jātuprapannajanatājīvanōpāyanōtsukaḥ |
saṁsārārṇavanirmagnasamuddharaṇapaṇḍitaḥ || 68 ||

madadviradadhikkārigatimañjulavaibhavaḥ |
mattakōkilamādhuryarasanirbharagīrgaṇaḥ || 69 ||

kaivalyōdadhikallōlalīlātāṇḍavapaṇḍitaḥ |
viṣṇurjiṣṇurvāsudēvaḥ prabhaviṣṇuḥ purātanaḥ || 70 ||

vardhiṣṇurvaradō vaidyō harirnārāyaṇō:’cyutaḥ |
ajñānavanadāvāgniḥ prajñāprāsādabhūpatiḥ || 71 ||

sarpabhūṣitasarvāṅgaḥ karpūrōjjvalitākr̥tiḥ |
anādimadhyanidhanō girīśō girijāpatiḥ || 72 ||

vītarāgō vinītātmā tapasvī bhūtabhāvanaḥ |
dēvāsuragurudhyēyō dēvāsuranamaskr̥taḥ || 73 ||

dēvādidēvō dēvarṣirdēvāsuravarapradaḥ |
sarvadēvamayō:’cintyō dēvātmā cātmasambhavaḥ || 74 ||

nirlēpō niṣprapañcātmā nirvighnō vighnanāśakaḥ |
ēkajyōtirnirātaṅkō vyāptamūrtiranākulaḥ || 75 ||

niravadyapadōpādhirvidyārāśiranuttamaḥ |
nityānandaḥ surādhyakṣō niḥsaṅkalpō nirañjanaḥ || 76 ||

niṣkalaṅkō nirākārō niṣprapañcō nirāmayaḥ |
vidyādharō viyatkēśō mārkaṇḍēyavarapradaḥ || 77 ||

bhairavō bhairavīnāthaḥ kāmadaḥ kamalāsanaḥ |
vēdavēdyaḥ surānandō lasajjyōtiḥ prabhākaraḥ || 78 ||

cūḍāmaṇiḥ surādhīśō yajñagēyō haripriyaḥ |
nirlēpō nītimān sūtrī śrīhālāhalasundaraḥ || 79 ||

dharmadakṣō mahārājaḥ kirīṭī vanditō guhaḥ |
mādhavō yāminīnāthaḥ śambaraḥ śabarīpriyaḥ || 80 ||

saṅgītavēttā lōkajñaḥ śāntaḥ kalaśasambhavaḥ |
brahmaṇyō varadō nityaḥ śūlī guruvarō haraḥ || 81 ||

mārtāṇḍaḥ puṇḍarīkākṣō lōkanāyakavikramaḥ |
mukundārcyō vaidyanāthaḥ purandaravarapradaḥ || 82 ||

bhāṣāvihīnō bhāṣājñō vighnēśō vighnanāśanaḥ |
kinnarēśō br̥hadbhānuḥ śrīnivāsaḥ kapālabhr̥t || 83 ||

vijayō bhūtabhāvajñō bhīmasēnō divākaraḥ |
bilvapriyō vasiṣṭhēśaḥ sarvamārgapravartakaḥ || 84 ||

ōṣadhīśō vāmadēvō gōvindō nīlalōhitaḥ |
ṣaḍardhanayanaḥ śrīmanmahādēvō vr̥ṣadhvajaḥ || 85 ||

karpūradīpikālōlaḥ karpūrarasacarcitaḥ |
avyājakaruṇāmūrtistyāgarājaḥ kṣapākaraḥ || 86 ||

āścaryavigrahaḥ sūkṣmaḥ siddhēśaḥ svarṇabhairavaḥ |
dēvarājaḥ kr̥pāsindhuradvayō:’mitavikramaḥ || 87 ||

nirbhēdō nityasatvasthō niryōgakṣēma ātmavān |
nirapāyō nirāsaṅgō niḥśabdō nirupādhikaḥ || 88 ||

bhavaḥ sarvēśvaraḥ svāmī bhavabhītivibhañjanaḥ |
dāridryatr̥ṇakūṭāgnirdāritāsurasantatiḥ || 89 ||

muktidō muditō:’kubjō dhārmikō bhaktavatsalaḥ |
abhyāsātiśayajñēyaścandramauliḥ kalādharaḥ || 90 ||

mahābalō mahāvīryō vibhuḥ śrīśaḥ śubhapradaḥ |
siddhaḥ purāṇapuruṣō raṇamaṇḍalabhairavaḥ || 91 ||

sadyōjātō vaṭāraṇyavāsī puruṣavallabhaḥ |
harikēśō mahātrātā nīlagrīvaḥ sumaṅgalaḥ || 92 ||

hiraṇyabāhustīkṣṇāṁśuḥ kāmēśaḥ sōmavigrahaḥ |
sarvātmā sarvakartā ca tāṇḍavō muṇḍamālikaḥ || 93 ||

agragaṇyaḥ sugambhīrō dēśikō vaidikōttamaḥ |
prasannadēvō vāgīśaścintātimirabhāskaraḥ || 94 ||

gaurīpatistuṅgamaulirmakharājō mahākaviḥ |
śrīdharaḥ sarvasiddhēśō viśvanāthō dayānidhiḥ || 95 ||

antarmukhō bahirdr̥ṣṭiḥ siddhavēṣamanōharaḥ |
kr̥ttivāsāḥ kr̥pāsindhurmantrasiddhō matipradaḥ || 96 ||

mahōtkr̥ṣṭaḥ puṇyakarō jagatsākṣī sadāśivaḥ |
mahākraturmahāyajvā viśvakarmā tapōnidhiḥ || 97 ||

chandōmayō mahājñānī sarvajñō dēvavanditaḥ |
sārvabhaumaḥ sadānandaḥ karuṇāmr̥tavāridhiḥ || 98 ||

kālakālaḥ kalidhvaṁsī jarāmaraṇanāśakaḥ |
śitikaṇṭhaścidānandō yōginīgaṇasēvitaḥ || 99 ||

caṇḍīśaḥ śukasaṁvēdyaḥ puṇyaślōkō divaspatiḥ |
sthāyī sakalatattvātmā sadāsēvakavardhanaḥ || 100 ||

rōhitāśvaḥ kṣamārūpī taptacāmīkaraprabhaḥ |
triyambakō vararucirdēvadēvaścaturbhujaḥ || 101 ||

viśvambharō vicitrāṅgō vidhātā puraśāsanaḥ |
subrahmaṇyō jagatsvāmī rōhitākṣaḥ śivōttamaḥ || 102 ||

nakṣatramālābharaṇō maghavān aghanāśanaḥ |
vidhikartā vidhānajñaḥ pradhānapuruṣēśvaraḥ || 103 ||

cintāmaṇiḥ suragururdhyēyō nīrājanapriyaḥ |
gōvindō rājarājēśō bahupuṣpārcanapriyaḥ || 104 ||

sarvānandō dayārūpī śailajāsumanōharaḥ |
suvikramaḥ sarvagatō hētusādhanavarjitaḥ || 105 ||

vr̥ṣāṅkō ramaṇīyāṅgaḥ sadaṅghriḥ sāmapāragaḥ |
mantrātmā kōṭikandarpasaundaryarasavāridhiḥ || 106 ||

yajñēśō yajñapuruṣaḥ sr̥ṣṭisthityantakāraṇam |
parahaṁsaikajijñāsyaḥ svaprakāśasvarūpavān || 107 ||

munimr̥gyō dēvamr̥gyō mr̥gahastō mr̥gēśvaraḥ |
mr̥gēndracarmavasanō narasiṁhanipātanaḥ || 108 ||

munivandyō muniśrēṣṭhō munibr̥ndaniṣēvitaḥ |
duṣṭamr̥tyuraduṣṭēhō mr̥tyuhā mr̥tyupūjitaḥ || 109 ||

avyaktō:’mbujajanmādikōṭikōṭisupūjitaḥ |
liṅgamūrtiraliṅgātmā liṅgātmā liṅgavigrahaḥ || 110 ||

yajurmūrtiḥ sāmamūrtirr̥ṅmūrtirmūrtivarjitaḥ |
viśvēśō gajacarmaikacēlāñcitakaṭītaṭaḥ || 111 ||

pāvanāntēvasadyōgijanasārthasudhākaraḥ |
anantasōmasūryāgnimaṇḍalapratimaprabhaḥ || 112 ||

cintāśōkapraśamanaḥ sarvavidyāviśāradaḥ |
bhaktavijñaptisandhātā kartā girivarākr̥tiḥ || 113 ||

jñānapradō manōvāsaḥ kṣēmyō mōhavināśanaḥ |
surōttamaścitrabhānuḥ sadāvaibhavatatparaḥ || 114 ||

suhr̥dagrēsaraḥ siddhajñānamudrō gaṇādhipaḥ |
āgamaścarmavasanō vāñchitārthaphalapradaḥ || 115 ||

antarhitō:’samānaśca dēvasiṁhāsanādhipaḥ |
vivādahantā sarvātmā kālaḥ kālavivarjitaḥ || 116 ||

viśvātītō viśvakartā viśvēśō viśvakāraṇam |
yōgidhyēyō yōganiṣṭhō yōgātmā yōgavittamaḥ || 117 ||

ōṅkārarūpō bhagavān bindunādamayaḥ śivaḥ |
caturmukhādisaṁstutyaścaturvargaphalapradaḥ || 118 ||

sahyācalaguhāvāsī sākṣānmōkṣarasāmr̥taḥ |
dakṣādhvarasamucchēttā pakṣapātavivarjitaḥ || 119 ||

ōṅkāravācakaḥ śambhuḥ śaṅkaraḥ śaśiśītalaḥ |
paṅkajāsanasaṁsēvyaḥ kiṅkarāmaravatsalaḥ || 120 ||

natadaurbhāgyatūlāgniḥ kr̥takautukamaṅgalaḥ |
trilōkamōhanaḥ śrīmattripuṇḍrāṅkitamastakaḥ || 121 ||

krauñcārijanakaḥ śrīmadgaṇanāthasutānvitaḥ |
adbhutānantavaradō:’paricchinātmavaibhavaḥ || 122 ||

iṣṭāpūrtapriyaḥ śarva ēkavīraḥ priyaṁvadaḥ |
ūhāpōhavinirmukta ōṅkārēśvarapūjitaḥ || 123 ||

rudrākṣavakṣā rudrākṣarūpō rudrākṣapakṣakaḥ |
bhujagēndralasatkaṇṭhō bhujaṅgābharaṇapriyaḥ || 124 ||

kalyāṇarūpaḥ kalyāṇaḥ kalyāṇaguṇasaṁśrayaḥ |
sundarabhrūḥ sunayanaḥ sulalāṭaḥ sukandharaḥ || 125 ||

vidvajjanāśrayō vidvajjanastavyaparākramaḥ |
vinītavatsalō nītisvarūpō nītisaṁśrayaḥ || 126 ||

atirāgī vītarāgī rāgahēturvirāgavit |
rāgahā rāgaśamanō rāgadō rāgirāgavit || 127 ||

manōnmanō manōrūpō balapramathanō balaḥ |
vidyākarō mahāvidyō vidyāvidyāviśāradaḥ || 128 ||

vasantakr̥dvasantātmā vasantēśō vasantadaḥ |
prāvr̥ṭkr̥t prāvr̥ḍākāraḥ prāvr̥ṭkālapravartakaḥ || 129 ||

śarannāthō śaratkālanāśakaḥ śaradāśrayaḥ |
kundamandārapuṣpaughalasadvāyuniṣēvitaḥ || 130 ||

divyadēhaprabhākūṭasandīpitadigantaraḥ |
dēvāsuragurustavyō dēvāsuranamaskr̥taḥ || 131 ||

vāmāṅgabhāgavilasacchyāmalāvīkṣaṇapriyaḥ |
kīrtyādhāraḥ kīrtikaraḥ kīrtihēturahētukaḥ || 132 ||

śaraṇāgatadīnārtaparitrāṇaparāyaṇaḥ |
mahāprētāsanāsīnō jitasarvapitāmahaḥ || 133 ||

muktādāmaparītāṅgō nānāgānaviśāradaḥ |
viṣṇubrahmādivandyāṅghrirnānādēśaikanāyakaḥ || 134 ||

dhīrōdāttō mahādhīrō dhairyadō dhairyavardhakaḥ |
vijñānamaya ānandamayaḥ prāṇamayō:’nnadaḥ || 135 ||

bhavābdhitaraṇōpāyaḥ kavirduḥsvapnanāśanaḥ |
gaurīvilāsasadanaḥ piśacānucarāvr̥taḥ || 136 ||

dakṣiṇāprēmasantuṣṭō dāridryavaḍavānalaḥ |
adbhutānantasaṅgrāmō ḍakkāvādanatatparaḥ || 137 ||

prācyātmā dakṣiṇākāraḥ pratīcyātmōttarākr̥tiḥ |
ūrdhvādyanyadigākārō marmajñaḥ sarvaśikṣakaḥ || 138 ||

yugāvahō yugādhīśō yugātmā yuganāyakaḥ |
jaṅgamaḥ sthāvarākāraḥ kailāsaśikharapriyaḥ || 139 ||

hastarājatpuṇḍarīkaḥ puṇḍarīkanibhēkṣaṇaḥ |
līlāviḍambitavapurbhaktamānasamaṇḍitaḥ || 140 ||

br̥ndārakapriyatamō br̥ndārakavarārcitaḥ |
nānāvidhānēkaratnalasatkuṇḍalamaṇḍitaḥ || 141 ||

niḥsīmamahimā nityalīlāvigraharūpadhr̥t |
candanadravadigdhāṅgaścāmpēyakusumārcitaḥ || 142 ||

samastabhaktasukhadaḥ paramāṇurmahāhradaḥ |
alaukikō duṣpradharṣaḥ kapilaḥ kālakandharaḥ || 143 ||

karpūragauraḥ kuśalaḥ satyasandhō jitēndriyaḥ |
śāśvataiśvaryavibhavaḥ pōṣakaḥ susamāhitaḥ || 144 ||

maharṣināthitō brahmayōniḥ sarvōttamōttamaḥ |
bhūmibhārārtisaṁhartā ṣaḍūrmirahitō mr̥ḍaḥ || 145 ||

triviṣṭapēśvaraḥ sarvahr̥dayāmbujamadhyagaḥ |
sahasradalapadmasthaḥ sarvavarṇōpaśōbhitaḥ || 146 ||

puṇyamūrtiḥ puṇyalabhyaḥ puṇyaśravaṇakīrtanaḥ |
sūryamaṇḍalamadhyasthaścandramaṇḍalamadhyagaḥ || 147 ||

sadbhaktadhyānanigalaḥ śaraṇāgatapālakaḥ |
śvētātapatraruciraḥ śvētacāmaravījitaḥ || 148 ||

sarvāvayavasampūrṇaḥ sarvalakṣaṇalakṣitaḥ |
sarvamaṅgalamāṅgalyaḥ sarvakāraṇakāraṇaḥ || 149 ||

āmōdō mōdajanakaḥ sarparājōttarīyakaḥ |
kapālī kōvidaḥ siddhakāntisaṁvalitānanaḥ || 150 ||

sarvasadgurusaṁsēvyō divyacandanacarcitaḥ |
vilāsinīkr̥tōllāsa icchāśaktiniṣēvitaḥ || 151 ||

anantānandasukhadō nandanaḥ śrīnikētanaḥ |
amr̥tābdhikr̥tāvāsō nityaklībō nirāmayaḥ || 152 ||

anapāyō:’nantadr̥ṣṭirapramēyō:’jarō:’maraḥ |
tamōmōhapratihatirapratarkyō:’mr̥tō:’kṣaraḥ || 153 ||

amōghabuddhirādhāra ādhārādhēyavarjitaḥ |
īṣaṇātrayanirmukta ihāmutravivarjitaḥ || 154 ||

r̥gyajuḥsāmanayanō buddhisiddhisamr̥ddhidaḥ |
audāryanidhirāpūrṇa aihikāmuṣmikapradaḥ || 155 ||

śuddhasanmātrasaṁviddhīsvarūpasukhavigrahaḥ |
darśanaprathamābhāsō dr̥ṣṭidr̥śyavivarjitaḥ || 156 ||

agragaṇyō:’cintyarūpaḥ kalikalmaṣanāśanaḥ |
vimarśarūpō vimalō nityarūpō nirāśrayaḥ || 157 ||

nityaśuddhō nityabuddhō nityamuktō:’parākr̥taḥ |
maitryādivāsanālabhyō mahāpralayasaṁsthitaḥ || 158 ||

mahākailāsanilayaḥ prajñānaghanavigrahaḥ |
śrīmān vyāghrapurāvāsō bhuktimuktipradāyakaḥ || 159 ||

jagadyōnirjagatsākṣī jagadīśō jaganmayaḥ |
japō japaparō japyō vidyāsiṁhāsanaprabhuḥ || 160 ||

tattvānāṁ prakr̥tistattvaṁ tattvampadanirūpitaḥ |
dikkālādyanavacchinnaḥ sahajānandasāgaraḥ || 161 ||

prakr̥tiḥ prākr̥tātītō vijñānaikarasākr̥tiḥ |
niḥśaṅkamatidūrasthaścaityacētanacintanaḥ || 162 ||

tārakānāṁ hr̥dantasthastārakastārakāntakaḥ |
dhyānaikaprakaṭō dhyēyō dhyānī dhyānavibhūṣaṇaḥ || 163 ||

paraṁ vyōma paraṁ dhāma paramātmā paraṁ padam |
pūrṇānandaḥ sadānandō nādamadhyapratiṣṭhitaḥ || 164 ||

pramāviparyayātītaḥ praṇatājñānanāśakaḥ |
bāṇārcitāṅghrirbahudō bālakēlikutūhalī || 165 ||

brahmarūpī brahmapadaṁ brahmavidbrāhmaṇapriyaḥ |
bhūkṣēpadattalakṣmīkō bhrūmadhyadhyānalakṣitaḥ || 166 ||

yaśaskarō ratnagarbhō mahārājyasukhapradaḥ |
śabdabrahma śamaprāpyō lābhakr̥llōkaviśrutaḥ || 167 ||

śāstā śivādrinilayaḥ śaraṇyō yājakapriyaḥ |
saṁsāravaidyaḥ sarvajñaḥ sabhēṣajavibhēṣajaḥ || 168 ||

manōvacōbhiragrāhyaḥ pañcakōśavilakṣaṇaḥ |
avasthātrayanirmuktastvavasthāsākṣituryakaḥ || 169 ||

pañcabhūtādidūrasthaḥ pratyagēkarasō:’vyayaḥ |
ṣaṭcakrāntargatōllāsī ṣaḍvikāravivarjitaḥ || 170 ||

vijñānaghanasampūrṇō vīṇāvādanatatparaḥ |
nīhārākāragaurāṅgō mahālāvaṇyavāridhiḥ || 171 ||

parābhicāraśamanaḥ ṣaḍadhvōparisaṁsthitaḥ |
suṣumnāmārgasañcārī bisatantunibhākr̥tiḥ || 172 ||

pinākī liṅgarūpaśrīḥ maṅgalāvayavōjjvalaḥ |
kṣētrādhipaḥ susaṁvēdyaḥ śrīpradō vibhavapradaḥ || 173 ||

sarvavaśyakaraḥ sarvadōṣahā putrapautradaḥ |
tailadīpapriyastailapakvānnaprītamānasaḥ || 174 ||

tailābhiṣēkasantuṣṭastilabhakṣaṇatatparaḥ |
āpādakaṇikāmuktābhūṣāśatamanōharaḥ || 175 ||

śāṇōllīḍhamaṇiśrēṇīramyāṅghrinakhamaṇḍalaḥ |
maṇimañjīrakiraṇakiñjalkitapadāmbujaḥ || 176 ||

apasmārōparinyastasavyapādasarōruhaḥ |
kandarpatūṇābhajaṅghō gulphōdañcitanūpuraḥ || 177 ||

karihastōpamēyōrurādarśōjjvalajānubhr̥t |
viśaṅkaṭakaṭinyastavācālamaṇimēkhalaḥ || 178 ||

āvartanābhirōmālivalimatpallavōdaraḥ |
muktāhāralasattuṅgavipulōraskarañjitaḥ || 179 ||

vīrāsanasamāsīnō vīṇāpustōllasatkaraḥ |
akṣamālālasatpāṇiścinmudritakarāmbujaḥ || 180 ||

māṇikyakaṅkaṇōllāsikarāmbujavirājitaḥ |
anargharatnagraivēyavilasatkambukandharaḥ || 181 ||

anākalitasādr̥śyacibukaśrīvirājitaḥ |
mugdhasmitaparīpākaprakāśitaradāṅkuraḥ || 182 ||

cārucāmpēyapuṣpābhanāsikāpuṭarañjitaḥ |
varavajraśilādarśaparibhāvikapōlabhūḥ || 183 ||

karṇadvayōllasaddivyamaṇikuṇḍalamaṇḍitaḥ |
karuṇālaharīpūrṇakarṇāntāyatalōcanaḥ || 184 ||

ardhacandrābhaniṭilapāṭīratilakōjjvalaḥ |
cārucāmīkarākārajaṭācarcitacandanaḥ |
kailāsaśikharasphardhikamanīyanijākr̥tiḥ || 185 ||

iti śrī dakṣiṇāmūrti sahasranāma stōtram ||

Leave a Reply

Your email address will not be published. Required fields are marked *