Bhoothanatha Manasa Ashtakam is an eight verse devotional hymn for worshipping Lord Ayyappa as Bhoothanatha, the lord and protector of all beings and spiritual forces. This hymn is prominently recited during the Sabarimala Mandala Kalam, to gain strength to follow the 41-day discipline, and seek Ayyappa’s grace during the pilgrimage. Get Sri Bhoothanatha Manasa Ashtakam in English Lyrics Pdf here and chant it for the grace of Lord Ayyappa.
Bhoothanatha Manasa Ashtakam in English
śrīviṣṇuputraṁ śivadivyabālaṁ
mōkṣapradaṁ divyajanābhivandyam |
kailāsanāthapraṇavasvarūpaṁ
śrībhūtanāthaṁ manasā smarāmi || 1 ||
ajñānaghōrāndhadharmapradīpaṁ
prajñānadānapraṇavaṁ kumāram |
lakṣmīvilāsaikanivāsaraṅgaṁ
śrībhūtanāthaṁ manasā smarāmi || 2 ||
lōkaikavīraṁ karuṇātaraṅgaṁ
sadbhaktadr̥śyaṁ smaravismayāṅgam |
bhaktaikalakṣyaṁ smarasaṅgabhaṅgaṁ
śrībhūtanāthaṁ manasā smarāmi || 3 ||
lakṣmī tava prauḍhamanōharaśrī-
-saundaryasarvasvavilāsaraṅgam |
ānandasampūrṇakaṭākṣalōlaṁ
śrībhūtanāthaṁ manasā smarāmi || 4 ||
pūrṇakaṭākṣaprabhayāvimiśraṁ
sampūrṇasusmēravicitravaktram |
māyāvimōhaprakarapraṇāśaṁ
śrībhūtanāthaṁ manasā smarāmi || 5 ||
viśvābhirāmaṁ guṇapūrṇavarṇaṁ
dēhaprabhānirjitakāmadēvam |
kupēṭyaduḥkharvaviṣādanāśaṁ
śrībhūtanāthaṁ manasā smarāmi || 6 ||
mālābhirāmaṁ paripūrṇarūpaṁ
kālānurūpaprakaṭāvatāram |
kālāntakānandakaraṁ mahēśaṁ
śrībhūtanāthaṁ manasā smarāmi || 7 ||
pāpāpahaṁ tāpavināśamīśaṁ
sarvādhipatyaparamātmanātham |
śrīsūryacandrāgnivicitranētraṁ
śrībhūtanāthaṁ manasā smarāmi || 8 ||
iti śrī bhūtanātha mānasāṣṭakam |






