Skip to content

Bhagya Suktam in English

Bhagya Suktam lyrics pdfPin

Bhagya Suktam is a very powerful vedic hymn addressing God Bhaga, who is the son of vedic goddess Aditi and is one of the 12 Aadityas. The Aadityas represent the various forms the Lord Surya or the Sun God. Bhagya Suktam is from Rigveda and is associated with sage Vasishtha Maitraavaruni. It also appears in Atharva Veda as Kalyaanaartha Prarthana Suktam, the hymn praying for the wellbeing of the marriage. It is believed that chanting Bhagya Suktam will bring you good luck, fortune, affluence, and also happy married life. Get Sri Bhagya Suktam in English Pdf Lyrics here and chant it with devotion for the grave of Lord Bhaga and in turn get good fortune and also a happy marriage.

Bhagya Suktam in English 

Praatharagnim Praatharindram Havaamahe Praatharmithraavarunaa Praatharashvinaa
Praatharbhagham Puushanam Brahmanaspathim Praatah Somamutha Rudram Huvema || 1 ||

Praatharjitham Bhaghamugraṃ Huvema Vayaṃ Puthramaditheryo Vidharthaa
Aadhrashchidyaṃ Manyamaanasthurashchidraajaa Chidyaṃ Bhaghaṃ Bhakshiithyaaha || 2 ||

Bhagha Pranetharbhagha Sathyaraadho Bhaghemaam Dhiyamudavaa Dadannah
Bhaga Prano Janaya Gobhirashvairbhagha Pranrbhirnrvanthah Syaama || 3 ||

Uthedaaniiṃ Bhagavanthah Syaamotha Prapithva Utha Madhye Ahnaam
Uthodithaa Maghavan Suuryasya Vayaṃ Devaanaaṃ Sumathau Syaama || 4 ||

Bhagha Eva Bhagavaanasthu Devaasthena Vayaṃ Bhagavanthah Syaama
Thaṃ Thvaa Bhaga Sarva Ijjohaviithi Sa No Bhaga Puraethaa Bhaveha || 5 ||

Samadhvaraayoshasonamantha Dadhikraaveva Shuchaye Padaaya
Arvaachiinam Vasuvidam Bhagam No Rathamivaashvaa Vaajina Aa Vahanthu || 6 ||

Ashvaavathiirgomathiirna Ushaaso Viiravathiih Sadamuchchanthu Bhadraah
Ghrtham Duhaanaa Vishvathah Prapeethaa Yuuyam Paatha Svasthibhih Sadaa Nah || 7 ||

yo magne bhaginagm santamathabhagam chikirsati |
abhagamagne tam kuru mamagne bhaginam kuru || 8 ||

oṃ santi̱: santi̱: santi̍: ||

itho Sri Bhagya Suktam Sampurnam ||

Leave a Reply

Your email address will not be published. Required fields are marked *