छोड़कर सामग्री पर जाएँ

Vasya Varahi Stotra in Hindi – श्री वश्य वाराही स्तोत्र

Vasya Varahi Stotram LyricsPin

Vasya Varahi Stotra is a devotional hymn for worshipping Goddess Varahi Devi. Get Sri Vasya Varahi Stotra in Hindi Pdf Lyrics here and chant it for the grace of Maa Varahi Devi.

Vasya Varahi Stotra in Hindi – श्री वश्य वाराही स्तोत्र 

ध्यानम्

तारे तारिणि देवि विश्वजननि प्रौढप्रतापान्विते
तारे दिक्षु विपक्ष यक्ष दलिनि वाचा चला वारुणी ।
लक्ष्मीकारिणि कीर्तिधारिणि महासौभाग्यसन्दायिनि ।
रूपं देहि यशश्च सततं वश्यं जगत्यावृतम् ।

अथ स्तोत्रम्

अश्वारूढे रक्तवर्णे स्मितसौम्यमुखाम्बुजे ।
राज्यस्त्री सर्वजन्तूनां वशीकरणनायिके ॥ १ ॥

वशीकरणकार्यार्थं पुरा देवेन निर्मितम् ।
तस्माद्वश्यवाराही सर्वान्मे वशमानय ॥ २ ॥

यथा राजा महाज्ञानं वस्त्रं धान्यं महावसु ।
मह्यं ददाति वाराहि यथात्वं वशमानय ॥ ३ ॥

अन्तर्बहिश्च मनसि व्यापारेषु सभाषु च ।
यथा मामेवं स्मरति तथा वश्यं वशं कुरु ॥ ४ ॥

चामरं दोलिकां छत्रं राजचिह्नानि यच्छति ।
अभीष्ठं सम्प्रदोराज्यं यथा देवि वशं कुरु ॥ ५ ॥

मन्मथस्मरणाद्रामा रतिर्यातु मयासह ।
स्त्रीरत्नेषु महत्प्रेम तथा जनयकामदे ॥ ६ ॥

मृग पक्ष्यादयाः सर्वे मां दृष्ट्वा प्रेममोहिताः ।
अनुगच्छति मामेव त्वत्प्रसादाद्दयां कुरु ॥ ७ ॥

वशीकरणकार्यार्थं यत्र यत्र प्रयुञ्जति ।
सम्मोहनार्थं वर्धित्वात्तत्कार्यं तत्र कर्षय ॥ ८ ॥

वशमस्तीति चैवात्र वश्यकार्येषु दृश्यते ।
तथा मां कुरु वाराही वश्यकार्य प्रदर्शय ॥ ९ ॥

वशीकरण बाणास्त्रं भक्त्यापद्धिनिवारणम् ।
तस्माद्वश्यवाराही जगत्सर्वं वशं कुरु ॥ १० ॥

वश्यस्तोत्रमिदं देव्या त्रिसन्ध्यं यः पठेन्नरः ।
अभीष्टं प्राप्नुयाद्भक्तो रमां राज्यं यथापिवः ॥ ११ ॥

इति अथर्वशिखायां वश्य वाराही स्तोत्रम् ।

प्रातिक्रिया दे

आपका ईमेल पता प्रकाशित नहीं किया जाएगा. आवश्यक फ़ील्ड चिह्नित हैं *