Skandamata Stotram is a devotional hymn for worshipping Maa Skandamata Devi, who is one of the Navadurga’s. She is primarily worshipped on the 5th day of Navratri. Get Sri Skandamata Stotram in Hindi Lyrics Pdf here.
Skandamata Stotram in Hindi – श्री स्कंदमाता स्तोत्रम्
नमामि स्कन्दमाता स्कन्दधारिणीम् ।
समग्रतत्वसागरम् पारपारगहराम् ॥
शिवाप्रभा समुज्वलां स्फुच्छशागशेखराम् ।
ललाटरत्नभास्करां जगत्प्रदीप्ति भास्कराम् ॥
महेन्द्रकश्यपार्चितां सनत्कुमार संस्तुताम् ।
सुरासुरेन्द्रवन्दिता यथार्थनिर्मलाद्भुताम् ॥
अतर्क्यरोचिरूविजां विकार दोषवर्जिताम् ।
मुमुक्षुभिर्विचिन्तितां विशेषतत्वमुचिताम् ॥
नानालङ्कार भूषिताम् मृगेन्द्रवाहनाग्रजाम् ।
सुशुध्दतत्वतोषणां त्रिवेदमार भूषणाम् ॥
सुधार्मिकौपकारिणी सुरेन्द्र वैरिघातिनीम् ।
शुभां पुष्पमालिनीं सुवर्णकल्पशाखिनीम् ॥
तमोऽन्धकारयामिनीं शिवस्वभावकामिनीम् ।
सहस्रसूर्यराजिकां धनज्जयोग्रकारिकाम् ॥
सुशुध्द काल कन्दला सुभृडवृन्दमज्जुलाम् ।
प्रजायिनी प्रजावति नमामि मातरम् सतीम् ॥
स्वकर्मकारणे गतिं हरिप्रयाच पार्वतीम् ।
अनन्तशक्ति कान्तिदां यशोअर्थभुक्तिमुक्तिदाम् ॥
पुनः पुनर्जगद्धितां नमाम्यहम् सुरार्चिताम् ।
जयेश्वरि त्रिलोचने प्रसीद देवी पाहिमाम् ॥
इति श्री स्कंदमाता स्तोत्रम् ||