छोड़कर सामग्री पर जाएँ

Mathru Panchakam in Hindi – मातृ पञ्चकम्

Mathru Panchakam LyricsPin

Mathru Panchakam is a poem of 5 slokas composed by Sri Adi Shankaracharya, after he performs the last rites of his mother Aryambal. In this he laments with regret, expressing how his conscience constantly pricks him for not being able to fulfill all the duties of a Son towards his mother. Get Mathru Panchakam in Hindi Pdf Lyrics in here.

Mathru Panchakam in Hindi – मातृ पञ्चकम्

आस्तां तावदियं प्रसूतिसमये दुर्वारशूलव्यथा
नैरुज्यं तनुशोषणं मलमयी शय्या च सांवत्सरी ।
एकस्यापि न गर्भभारभरणक्लेशस्य यस्य क्षमः
दातुं निष्कृतिमुन्नतोऽपि तनयस्तस्यै जनन्यै नमः ॥ १ ॥

गुरुकुलमुपसृत्य स्वप्नकाले तु दृष्ट्वा
यतिसमुचितवेषं प्रारुदो मां त्वमुच्चैः ।
गुरुकुलमथ सर्वं प्रारुदत्ते समक्षं
सपदि चरणयोस्ते मातरस्तु प्रणामः ॥ २ ॥

न दत्तं मातस्ते मरणसमये तोयमपि वा
स्वधा वा नो दत्ता मरणदिवसे श्राद्धविधिना ।
न जप्तो मातस्ते मरणसमये तारकमनुः
अकाले सम्प्राप्ते मयि कुरु दयां मातरतुलाम् ॥ ३ ॥

मुक्तामणिस्त्वं नयनं ममेति
राजेति जीवेति चिरं सुत त्वम् ।
इत्युक्तवत्यास्तव वाचि मातः
ददाम्यहं तण्डुलमेष शुष्कम् ॥ ४ ॥

अम्बेति तातेति शिवेति तस्मिन्
प्रसूतिकाले यदवोच उच्चैः ।
कृष्णेति गोविन्द हरे मुकुन्दे-
-त्यहो जनन्यै रचितोऽयमञ्जलिः ॥ ५ ॥

इति श्रीमच्छङ्कराचार्य विरचितं मातृ पञ्चकम् ॥

प्रातिक्रिया दे

आपका ईमेल पता प्रकाशित नहीं किया जाएगा. आवश्यक फ़ील्ड चिह्नित हैं *