छोड़कर सामग्री पर जाएँ

Kuber ji Ke 108 naam in Hindi – श्री कुबेर अष्टोत्तर शतनामावलि

Kubera Ashtothram or Kubera Ashtottara Shatanamavali or 1000 names of Lord KuberaPin

Kuber ji ke 108 Naam or Kuber Ashtothram or Kuber Ashtottara Shatanamavali is the 108 names of Lord Kuber, who is the god of riches and wealth. Get Sri Kuber Ji Ke 108 Naam in Hindi Pdf Lyrics here and chant it with devotion to get wealthy.

Kuber Ji Ke 1o8 Naam in Hindi – श्री कुबेर अष्टोत्तर शतनामावलि

ओं कुबेराय नमः ।
ओं धनदाय नमः ।
ओं श्रीमते नमः ।
ओं यक्षेशाय नमः ।
ओं गुह्यकेश्वराय नमः ।
ओं निधीशाय नमः ।
ओं शङ्करसखाय नमः ।
ओं महालक्ष्मीनिवासभुवे नमः ।
ओं महापद्मनिधीशाय नमः ।
ओं पूर्णाय नमः ॥ १० ॥

ओं पद्मनिधीश्वराय नमः ।
ओं शङ्खाख्यनिधिनाथाय नमः ।
ओं मकराख्यनिधिप्रियाय नमः ।
ओं सुकच्छपनिधीशाय नमः ।
ओं मुकुन्दनिधिनायकाय नमः ।
ओं कुण्डाक्यानिधिनाथाय नमः ।
ओं नीलनित्याधिपाय नमः ।
ओं महते नमः ।
ओं वरनित्याधिपाय नमः ।
ओं पूज्याय नमः ॥ २० ॥

ओं लक्ष्मीसाम्राज्यदायकाय नमः ।
ओं इलपिलापत्याय नमः ।
ओं कोशाधीशाय नमः ।
ओं कुलोधीशाय नमः ।
ओं अश्वारूढाय नमः ।
ओं विश्ववन्द्याय नमः ।
ओं विशेषज्ञाय नमः ।
ओं विशारदाय नमः ।
ओं नलकूबरनाथाय नमः ।
ओं मणिग्रीवपित्रे नमः ॥ ३० ॥

ओं गूढमन्त्राय नमः ।
ओं वैश्रवणाय नमः ।
ओं चित्रलेखामनःप्रियाय नमः ।
ओं एकपिङ्गाय नमः ।
ओं अलकाधीशाय नमः ।
ओं बौलस्थाय नमः ।
ओं नरवाहनाय नमः ।
ओं कैलासशैलनिलयाय नमः ।
ओं राज्यदाय नमः ।
ओं रावणाग्रजाय नमः ॥ ४० ॥

ओं चित्रचैत्ररथाय नमः ।
ओं उद्यानविहाराय नमः ।
ओं सुकुतूहलाय नमः ।
ओं महोत्साहाय नमः ।
ओं महाप्राज्ञाय नमः ।
ओं सदापुष्पकवाहनाय नमः ।
ओं सार्वभौमाय नमः ।
ओं अङ्गनाथाय नमः ।
ओं सोमाय नमः ।
ओं सौम्यादिकेश्वराय नमः ॥ ५० ॥

ओं पुण्यात्मने नमः ।
ओं पुरुहूत श्रियै नमः ।
ओं सर्वपुण्यजनेश्वराय नमः ।
ओं नित्यकीर्तये नमः ।
ओं नीतिवेत्रे नमः ।
ओं लङ्काप्राक्धननायकाय नमः ।
ओं यक्षाय नमः ।
ओं परमशान्तात्मने नमः ।
ओं यक्षराजाय नमः ।
ओं यक्षिणीवृताय नमः ॥ ६० ॥

ओं किन्नरेशाय नमः ।
ओं किम्पुरुषाय नमः ।
ओं नाथाय नमः ।
ओं खड्गायुधाय नमः ।
ओं वशिने नमः ।
ओं ईशानदक्षपार्श्वस्थाय नमः ।
ओं वायुवामसमाश्रयाय नमः ।
ओं धर्ममार्गनिरताय नमः ।
ओं धर्मसम्मुखसंस्थिताय नमः ।
ओं नित्येश्वराय नमः ॥ ७० ॥

ओं धनाध्यक्षाय नमः ।
ओं अष्टलक्ष्मी आश्रितालयाय नमः ।
ओं मनुष्यधर्मिणे नमः ।
ओं सकृताय नमः ।
ओं कोशलक्ष्मी समाश्रिताय नमः ।
ओं धनलक्ष्मी नित्यवासाय नमः ।
ओं धान्यलक्ष्मी निवासभुवे नमः ।
ओं अश्वलक्ष्मी सदावासाय नमः ।
ओं गजलक्ष्मी स्थिरालयाय नमः ।
ओं राज्यलक्ष्मी जन्मगेहाय नमः ॥ ८० ॥

ओं धैर्यलक्ष्मी कृपाश्रयाय नमः ।
ओं अखण्डैश्वर्य सम्युक्ताय नमः ।
ओं नित्यानन्दाय नमः ।
ओं सागराश्रयाय नमः ।
ओं नित्यतृप्ताय नमः ।
ओं निधिधात्रे नमः ।
ओं निराश्रयाय नमः ।
ओं निरुपद्रवाय नमः ।
ओं नित्यकामाय नमः ।
ओं निराकाङ्क्षाय नमः ॥ ९० ॥

ओं निरुपाधिकवासभुवे नमः ।
ओं शान्ताय नमः ।
ओं सर्वगुणोपेताय नमः ।
ओं सर्वज्ञाय नमः ।
ओं सर्वसम्मताय नमः ।
ओं सर्वाणिकरुणापात्राय नमः ।
ओं सदानन्दकृपालयाय नमः ।
ओं गन्धर्वकुलसंसेव्याय नमः ।
ओं सौगन्धिकुसुमप्रियाय नमः ।
ओं स्वर्णनगरीवासाय नमः ॥ १०० ॥

ओं निधिपीठसमाश्रयाय नमः ।
ओं महामेरूत्तरस्थायने नमः ।
ओं महर्षिगणसंस्तुताय नमः ।
ओं तुष्टाय नमः ।
ओं शूर्पणका ज्येष्ठाय नमः ।
ओं शिवपूजरताय नमः ।
ओं अनघाय नमः ।
ओं राजयोग समायुक्ताय नमः ।
ओं राजशेखर पूजकाय नमः ।
ओं राजराजाय नमः ॥ १०८ ॥

इति श्री कुबेर अष्टोत्तर शतनामावलि सम्पूर्णम् ॥

प्रातिक्रिया दे

आपका ईमेल पता प्रकाशित नहीं किया जाएगा. आवश्यक फ़ील्ड चिह्नित हैं *

2218