Katyayani Stotra is a devotional hymn for worshipping Maa Katyayani Devi, one of the Navadurga’s. Get Katyayani Stotra in Hindi Lyrics Pdf here.
Katyayani Stotram in Hindi – कात्यायनी स्तोत्र
कञ्चनाभां वराभयं पद्मधरा मुकटोज्जवलां ।
स्मेरमुखी शिवपत्नी कात्यायनेसुते नमोऽस्तुते ॥
पटाम्बर परिधानां नानालङ्कार भूषिताम् ।
सिंहस्थिताम् पद्महस्तां कात्यायनसुते नमोऽस्तुते ॥
परमानन्दमयी देवी परब्रह्म परमात्मा ।
परमशक्ति, परमभक्ति, कात्यायनसुते नमोऽस्तुते ॥
विश्वकर्ती, विश्वभर्ती, विश्वहर्ती, विश्वप्रीता ।
विश्वाचिन्ता, विश्वातीता कात्यायनसुते नमोऽस्तुते ॥
कां बीजा, कां जपानन्दकां बीज जप तोषिते ।
कां कां बीज जपदासक्ताकां कां सन्तुता ॥
कांकारहर्षिणीकां धनदाधनमासना ।
कां बीज जपकारिणीकां बीज तप मानसा ॥
कां कारिणी कां मन्त्रपूजिताकां बीज धारिणी ।
कां कीं कूंकै कः ठः छः स्वाहारूपिणी ॥
इति श्री कात्यायनी स्तोत्र ||