छोड़कर सामग्री पर जाएँ

Hayagreeva Sampada Stotram in Hindi – श्री हयग्रीव सम्पदा स्तोत्रम्

Hayagreeva Sampada Stotram or Hayagriva Sampada StotramPin

Hayagreeva Sampada Stotram is a devotional hymn for worshipping Hayagriva, the horse-headed form of Lord Vishnu, who is widely revered as the God of knowledge and wisdom. It was composed by famous Madhva saint Sri Vadiraja Tirtha. It is believed that regular chanting of this stotram can bring both intellectual and spiritual abundance. Get Sri Hayagreeva Sampada Stotram in Hindi Lyrics pdf here and chant it with devotion for the grace of Lord Hayagriva.

Hayagreeva Sampada Stotram in Hindi – श्री हयग्रीव सम्पदा स्तोत्रम्

ज्ञानानन्दमयं देवं निर्मलस्फटिकाकृतिं
आधारं सर्वविद्यानां हयग्रीवमुपास्महे ॥1॥

हयग्रीव हयग्रीव हयग्रीवेति वादिनम् ।
नरं मुञ्चन्ति पापानि दरिद्रमिव योषितः ॥ 1॥

हयग्रीव हयग्रीव हयग्रीवेति यो वदेत् ।
तस्य निस्सरते वाणी जह्नुकन्या प्रवाहवत् ॥ 2॥

हयग्रीव हयग्रीव हयग्रीवेति यो ध्वनिः ।
विशोभते स वैकुण्ठ कवाटोद्घाटनक्षमः ॥ 3॥

श्लोकत्रयमिदं पुण्यं हयग्रीवपदाङ्कितम्
वादिराजयतिप्रोक्तं पठतां सम्पदां पदम् ॥ 4॥

॥ इति श्रीमद्वादिराजपूज्यचरणविरचितं हयग्रीवसम्पदास्तोत्रं सम्पूर्णम् ॥

प्रातिक्रिया दे

आपका ईमेल पता प्रकाशित नहीं किया जाएगा. आवश्यक फ़ील्ड चिह्नित हैं *