Govardhanadhara Ashtakam is an eight verse devotional hymn glorifying Lord Krishna in His divine form as Govardhanadhara, meaning the “lifter of Govardhan Hill”. This form of Lord Krishna is described in Srimad Bhagavatam, where he effortlessly lifts the Govardhan hill to protect the residents of Vrindavan from the wrathful rains sent by Lord Indra. Get Sri Govardhanadhara Ashtakam in Hindi Lyrics Pdf here and chant it for the grace of Lord Sri Krishna.
Govardhanadhara Ashtakam in Hindi – श्री गोवर्धनधराष्टकम्
गोपनारी मुखाम्भोजभास्करं वेणुवाद्यकम् ।
राधिकारसभोक्तारं गोवर्धनधरं भजे ॥ १ ॥
आभीरनगरीप्राणप्रियं सत्यपराक्रमम् ।
स्वभृत्यभयभेत्तारं गोवर्धनधरं भजे ॥ २ ॥
व्रजस्त्री विप्रयोगाग्नि निवारकमहर्निशम् ।
महामरकतश्यामं गोवर्धनधरं भजे ॥ ३ ॥
नवकञ्जनिभाक्षं च गोपीजनमनोहरम् ।
वनमालाधरं शश्वद्गोवर्धनधरं भजे ॥ ४ ॥
भक्तवाञ्छाकल्पवृक्षं नवनीतपयोमुखम् ।
यशोदामातृसानन्दं गोवर्धनधरं भजे ॥ ५ ॥
अनन्यकृतहृद्भावपूरकं पीतवाससम् ।
रासमण्डलमध्यस्थं गोवर्धनधरं भजे ॥ ६ ॥
ध्वजवज्रादिसच्चिह्न राजच्चरणपङ्कजम् ।
शृङ्गाररसमर्मज्ञं गोवर्धनधरं भजे ॥ ७ ॥
पुरुहूतमहावृष्टीर्नाशकं गोगणावृतम् ।
भक्तनेत्रचकोरेन्दुं गोवर्धनधरं भजे ॥ ८ ॥
गोवर्धनधराष्टकमिदं यः प्रपठेत् सुधीः ।
सर्वदाऽनन्यभावेन स कृष्णो रतिमाप्नुयात् ॥ ९ ॥
रचितं भक्तिलाभाय धारकानां सनातनम् ।
मुक्तिदं सर्वजन्तूनां गोवर्धनधराष्टकम् ॥ १० ॥
इति श्रीगोकुलचन्द्र कृतं गोवर्धनधराष्टकम् ॥