Gokul Ashtakam (Gokulesha Ashtakam) is an eight‑verse hymn in devotion to Lord Krishna, composed by Sri Vittalacharya. Ths stotra describes the divine attributes of Bhagwan Sri Krishna and his Leela in Gokul. Get Gokul Ashtakam in Hindi Lyrics Pdf here and chant it for the grace of Lord Krishna.
Gokul Ashtakam in Hindi – श्री गोकुलाष्टकम्
श्रीमद्गोकुलसर्वस्वं श्रीमद्गोकुलमण्डनम् ।
श्रीमद्गोकुलदृक्तारा श्रीमद्गोकुलजीवनम् ॥ 1 ॥
श्रीमद्गोकुलमात्रेशः श्रीमद्गोकुलपालकः ।
श्रीमद्गोकुललीलाब्धिः श्रीमद्गोकुलसंश्रयः ॥ 2 ॥
श्रीमद्गोकुलजीवात्मा श्रीमद्गोकुलमानसः ।
श्रीमद्गोकुलदुःखघ्नः श्रीमद्गोकुलवीक्षितः ॥ 3 ॥
श्रीमद्गोकुलसौन्दर्यं श्रीमद्गोकुलसत्फलम् ।
श्रीमद्गोकुलगोप्राणः श्रीमद्गोकुलकामदः ॥ 4 ॥
श्रीमद्गोकुलराकेशः श्रीमद्गोकुलतारकः ।
श्रीमद्गोकुलपद्मालिः श्रीमद्गोकुलसंस्तुतः ॥ 5 ॥
श्रीमद्गोकुलसङ्गीतः श्रीमद्गोकुललास्यकृत् ।
श्रीमद्गोकुलभावात्मा श्रीमद्गोकुलपोषकः ॥ 6 ॥
श्रीमद्गोकुलहृत्स्थानः श्रीमद्गोकुलसंवृतः ।
श्रीमद्गोकुलदृक्पुष्पः श्रीमद्गोकुलमोदितः ॥ 7 ॥
श्रीमद्गोकुलगोपीशः श्रीमद्गोकुललालितः ।
श्रीमद्गोकुलभोग्यश्रीः श्रीमद्गोकुलसर्वकृत् ॥ 8 ॥
इमानि श्रीगोकुलेशनामानि वदने मम ।
वसन्तु सन्ततं चैव लीला च हृदये सदा ॥ 9 ॥
इति श्रीविठ्ठलेश्वर विरचितं श्री गोकुलाष्टकम् ।