छोड़कर सामग्री पर जाएँ

Dwadasa Jyothirlingani in Hindi – द्वादश ज्योतिर्लिङ्गानि

Dwadasa Jyothirlingani LyricsPin

Dwadasa Jyothirlingani is a devotional hymn naming the 12 Jyothirlinga locations and name of the lord worshipped there. Get Sri Dwadasa Jyothirlingani in Hindi Pdf Lyrics here and chant it for the grace of Lord Shiva.

Dwadasa Jyothirlingani in Hindi – द्वादश ज्योतिर्लिङ्गानि 

सौराष्ट्रे सोमनाथं च श्रीशैले मल्लिकार्जुनम् ।
उज्जयिन्यां महाकालमोङ्कारममलेश्वरम् ॥ १ ॥

परल्यां वैद्यनाथं च डाकिन्यां भीमशङ्करम् ।
सेतुबन्धे तु रामेशं नागेशं दारुकावने ॥ २ ॥

वाराणस्यां तु विश्वेशं त्र्यम्बकं गौतमीतटे ।
हिमालये तु केदारं घुष्मेशं च शिवालये ॥ ३ ॥

एतानि ज्योतिर्लिङ्गानि सायं प्रातः पठेन्नरः ।
सप्तजन्मकृतं पापं स्मरणेन विनश्यति ॥ ४ ॥

एतेषां दर्शनादेव पातकं नैव तिष्ठति ।
कर्मक्षयो भवेत्तस्य यस्य तुष्टो महेश्वराः ॥ ५ ॥

इति द्वादश ज्योतिर्लिङ्गानि ।

“Dwadasa Jyothirlingani in Hindi – द्वादश ज्योतिर्लिङ्गानि” पर 1 विचार

प्रातिक्रिया दे

आपका ईमेल पता प्रकाशित नहीं किया जाएगा. आवश्यक फ़ील्ड चिह्नित हैं *