छोड़कर सामग्री पर जाएँ

Chandika Stotra in Hindi – श्री चण्डिका स्तोत्र

Chandika Stotram LyricsPin

Chandika Stotra is a devotional hymn for worshipping Maa Chandika or Durga. It was composed by Sri Markandeya. Get Sri Chandika Stotra in Hindi Pdf Lyrics here and chant it for the grace of Goddess Durga.

Chandika Stotra in Hindi – श्री चण्डिका स्तोत्र 

या देवी खड्गहस्ता सकलजनपदव्यापिनी विश्वदुर्गा
श्यामाङ्गी शुक्लपाशा द्विजगणगणिता ब्रह्मदेहार्धवासा ।
ज्ञानानां साधयित्री यतिगिरिगमनज्ञान दिव्य प्रबोधा
सा देवी दिव्यमूर्तिः प्रदहतु दुरितं चण्डमुण्डा प्रचण्डा ॥ १ ॥

ह्रां ह्रीं ह्रूं चर्ममुण्डे शवगमनहते भीषणे भीमवक्त्रे
क्रां क्रीं क्रूं क्रोधमूर्तिर्विकृतकुचमुखे रौद्रदंष्ट्राकराले ।
कं कं कं कालधारि भ्रमसि जगदिदं भक्षयन्ती ग्रसन्ती
हुङ्कारं चोच्चरन्ती प्रदहतु दुरितं चण्डमुण्डा प्रचण्डा ॥ २ ॥

ह्रां ह्रीं ह्रूं रुद्ररूपे त्रिभुवननमिते पाशहस्ते त्रिनेत्रे
रां रीं रूं रङ्गरङ्गे किलिकिलितरवे शूलहस्ते प्रचण्डे ।
लां लीं लूं लम्बजिह्वे हसति कहकहाशुद्ध घोराट्‍टहासे
कङ्काली कालरात्रिः प्रदहतु दुरितं चण्डमुण्डा प्रचण्डा ॥ ३ ॥

घ्रां घ्रीं घ्रूं घोररूपे घघघघघटितैर्घुर्घुरारावघोरे
निर्मांसी शुष्कजङ्घे पिबतु नरवसा धूम्रधूम्रायमाने ।
द्रां द्रीं द्रूं द्रावयन्ती सकलभुवि तथा यक्षगन्धर्वनागान्
क्षां क्षीं क्षूं क्षोभयन्ती प्रदहतु दुरितं चण्डमुण्डा प्रचण्डा ॥ ४ ॥

भ्रां भ्रीं भ्रूं चण्डवर्गे हरिहरनमिते रुद्रमूर्तिश्च कीर्ति-
-श्चन्द्रादित्यौ च कर्णौ जडमुकुटशिरोवेष्टिता केतुमाला ।
स्रक् सर्वौ चोरगेन्द्रौ शशिकिरणनिभा तारकाहारकण्ठा
सा देवी दिव्यमूर्तिः प्रदहतु दुरितं चण्डमुण्डा प्रचण्डा ॥ ५ ॥

खं खं खं खड्गहस्ते वरकनकनिभे सूर्यकान्ते स्वतेजो-
-विद्युज्ज्वालावलीनां नवनिशितमहाकृत्तिका दक्षिणेन ।
वामे हस्ते कपालं वरविमलसुरापूरितं धारयन्ती
सा देवी दिव्यमूर्तिः प्रदहतु दुरितं चण्डमुण्डा प्रचण्डा ॥ ६ ॥

ओं हुं हुं फट् कालरात्री रु रु सुरमथनी धूम्रमारी कुमारी
ह्रां ह्रीं ह्रूं हत्तिशोरौक्षपितुकिलिकिलाशब्द अट्‍टाट्‍टहासे ।
हाहाभूतप्रसूते किलिकिलितमुखा कीलयन्ती ग्रसन्ती
हुङ्कारं चोच्चरन्ती प्रदहतु दुरितं चण्डमुण्डा प्रचण्डा ॥ ७ ॥

भृङ्गी काली कपालीपरिजनसहिते चण्डि चामुण्डनित्या
रों रों रोङ्कारनित्ये शशिकरधवले कालकूटे दुरन्ते ।
हुं हुं हुङ्कारकारी सुरगणनमिते कालकारी विकारी
वश्ये त्रैलोक्यकारी प्रदहतु दुरितं चण्डमुण्डा प्रचण्डा ॥ ८ ॥

वन्दे दण्डप्रचण्डा डमरुरुणिमणिष्टोपटङ्कारघण्टै-
-र्नृत्यन्ती याट्‍टपातैरटपटविभवैर्निर्मला मन्त्रमाला ।
सुक्षौ कक्षौ वहन्ती खरखरितसखाचार्चिनी प्रेतमाला-
-मुच्चैस्तैश्चाट्‍टहासैर्घुरुघुरितरवा चण्डमुण्डा प्रचण्डा ॥ ९ ॥

त्वं ब्राह्मी त्वं च रौद्रा शवशिखिगमना त्वं च देवी कुमारी
त्वं चक्री चक्रहस्ता घुरुघुरितरवा त्वं वराहस्वरूपा ।
रौद्रे त्वं चर्ममुण्डा सकलभुवि परे संस्थिते स्वर्गमार्गे
पाताले शैलशृङ्गे हरिहरनमिते देवि चण्डे नमस्ते ॥ १० ॥

रक्ष त्वं मुण्डधारी गिरिवरविहरे निर्झरे पर्वते वा
सङ्ग्रामे शत्रुमध्ये विश विश भविके सङ्कटे कुत्सिते वा ।
व्याघ्रे चौरे च सर्पेऽप्युदधिभुवि तथा वह्निमध्ये च दुर्गे
रक्षेत्सा दिव्यमूर्तिः प्रदहतु दुरितं चण्डमुण्डा प्रचण्डा ॥ ११ ॥

इत्येवं बीजमन्त्रैः स्तवनमतिशिवं पातकव्याधिनाशं
प्रत्यक्षं दिव्यरूपं ग्रहगणमथनं मर्दनं शाकिनीनाम् ।
इत्येवं वेगवेगं सकलभयहरं मन्त्रशक्तिश्च नित्यं
मन्त्राणां स्तोत्रकं यः पठति स लभते प्रार्थितां मन्त्रसिद्धिम् ॥ १२ ॥

इति श्रीमार्कण्डेय विरचितं चण्डिका स्तोत्र ।

प्रातिक्रिया दे

आपका ईमेल पता प्रकाशित नहीं किया जाएगा. आवश्यक फ़ील्ड चिह्नित हैं *

2218