Amba Pancharatnam is a five stanza devotional hymn in praise of Goddess Amba, a form of Goddess Durga. It was composed by Sri Adi Shankaracharya. Get Amba Pancharatna Stotra or Amba Pancharatnam Lyrics in Hindi Pdf here and chant it for the grace of Goddess Amba.
Amba Pancharatnam Lyrics in Hindi – श्री अम्बा पञ्चरत्नं
अम्बाशम्बरवैरितातभगिनी श्रीचन्द्रबिम्बानना
बिम्बोष्ठी स्मितभाषिणी शुभकरी कादम्बवाट्याश्रिता ।
ह्रीङ्काराक्षरमन्त्रमध्यसुभगा श्रोणीनितम्बाङ्किता
मामम्बापुरवासिनी भगवती हेरम्बमातावतु ॥ 1 ॥
कल्याणी कमनीयसुन्दरवपुः कात्यायनी कालिका
काला श्यामलमेचकद्युतिमती कादित्रिपञ्चाक्षरी ।
कामाक्षी करुणानिधिः कलिमलारण्यातिदावानला
मामम्बापुरवासिनी भगवती हेरम्बमातावतु ॥ 2 ॥
काञ्चीकङ्कणहारकुण्डलवती कोटीकिरीटान्विता
कन्दर्पद्युतिकोटिकोटिसदना पीयूषकुम्भस्तना ।
कौसुम्भारुणकाञ्चनाम्बरवृता कैलासवासप्रिया
मामम्बापुरवासिनी भगवती हेरम्बमातावतु ॥ 3 ॥
या सा शुम्भनिशुम्भदैत्यशमनी या रक्तबीजाशनी
या श्री विष्णुसरोजनेत्रभवना या ब्रह्मविद्याऽऽसनी ।
या देवी मधुकैटभासुररिपुर्या माहिषध्वंसिनी
मामम्बापुरवासिनी भगवती हेरम्बमातावतु ॥ 4 ॥
श्रीविद्या परदेवताऽऽदिजननी दुर्गा जया चण्डिका
बाला श्रीत्रिपुरेश्वरी शिवसती श्रीराजराजेश्वरी ।
श्रीराज्ञी शिवदूतिका श्रुतिनुता शृङ्गारचूडामणिः
मामम्बापुरवासिनी भगवती हेरम्बमातावतु ॥ 5 ॥
अम्बापञ्चकमद्भुतं पठति चेद्यो वा प्रभातेऽनिशं
दिव्यैश्वर्यशतायुरुत्तममतिं विद्यां श्रियं शाश्वतम् ।
लब्ध्वा भूमितले स्वधर्मनिरतां श्रीसुन्दरीं भामिनीं
अन्ते स्वर्गफलं लभेत्स विबुधैः संस्तूयमानो नरः ॥ 6 ॥
इति श्री अम्बा पञ्चरत्न स्तोत्रम् ।