Skip to content

Yoga Meenakshi Stotram in English

Yoga Meenakshi Stotram LyricsPin

Yoga Meenakshi Stotram is a devotional prayer to Goddess Meenakshi Devi. It was composed by Maharishi Agastya. Get Sri Yoga Meenakshi Stotram in English Lyrics Pdf here and chant it for the grace of Goddess Meenakshi Devi.

Yoga Meenakshi Stotram in English 

śivānandapīyūṣaratnākarasthāṁ
śivabrahmaviṣṇvāmarēśābhivandyām |
śivadhyānalagnāṁ śivajñānamūrtiṁ
śivākhyāmatītāṁ bhajē pāṇḍyabālām || 1 ||

śivādisphuratpañcamañcādhirūḍhāṁ
dhanurbāṇapāśāṅkuśōdbhāsihastām |
navīnārkavarṇāṁ navīnēnducūḍāṁ
parabrahmapatnīṁ bhajē pāṇḍyabālām || 2 ||

kirīṭāṅgadōdbhāsimāṅgalyasūtrāṁ
sphuranmēkhalāhāratāṭaṅkabhūṣām |
parāmantrakāṁ pāṇḍyasiṁhāsanasthāṁ
parandhāmarūpāṁ bhajē pāṇḍyabālām || 3 ||

lalāmāñcitasnigdhaphālēndubhāgāṁ
lasannīrajōtphullakalhārasaṁsthām |
lalāṭēkṣaṇārdhāṅgalagnōjjvalāṅgīṁ
parandhāmarūpāṁ bhajē pāṇḍyabālām || 4 ||

trikhaṇḍātmavidyāṁ tribindusvarūpāṁ
trikōṇē lasantīṁ trilōkāvanamrām |
tribījādhirūḍhāṁ trimūrtyātmavidyāṁ
parabrahmapatnīṁ bhajē pāṇḍyabālām || 5 ||

sadā bindumadhyōllasadvēṇiramyāṁ
samuttuṅgavakṣōjabhārāvanamrām |
kvaṇannūpurōpētalākṣārasārdra-
-sphuratpādapadmāṁ bhajē pāṇḍyabālām || 6 ||

yamādyaṣṭayōgāṅgarūpāmarūpā-
-makārātkṣakārāntavarṇāmavarṇām |
akhaṇḍāmananyāmacintyāmalakṣyā-
-mamēyātmavidyāṁ bhajē pāṇḍyabālām || 7 ||

sudhāsāgarāntē maṇidvīpamadhyē
lasatkalpavr̥kṣōjjvaladbinducakrē |
mahāyōgapīṭhē śivākāramañcē
sadā sanniṣaṇṇāṁ bhajē pāṇḍyabālām || 8 ||

suṣumnāntarandhrē sahasrārapadmē
ravīndvagnisamyuktaciccakramadhyē |
sudhāmaṇḍalasthē sunirvāṇapīṭhē
sadā sañcarantīṁ bhajē pāṇḍyabālām || 9 ||

ṣaḍantē navāntē lasaddvādaśāntē
mahābindumadhyē sunādāntarālē |
śivākhyē kalātītaniśśabdadēśē
sadā sañcarantīṁ bhajē pāṇḍyabālām || 10 ||

caturmārgamadhyē sukōṇāntaraṅgē
kharandhrē sudhākārakūpāntarālē |
nirālambapadmē kalāṣōḍaśāntē
sadā sañcarantīṁ bhajē pāṇḍyabālām || 11 ||

puṭadvandvanirmuktavāyupralīna-
-prakāśāntarālē dhruvōpētaramyē |
mahāṣōḍaśāntē manōnāśadēśē
sadā sañcarantīṁ bhajē pāṇḍyabālām || 12 ||

catuṣpatramadhyē sukōṇatrayāntē
trimūrtyādhivāsē trimārgāntarālē |
sahasrārapadmōcitāṁ citprakāśa-
-pravāhapralīnāṁ bhajē pāṇḍyabālām || 13 ||

lasaddvādaśāntēndupīyūṣadhārā-
-vr̥tāṁ mūrtimānandamagnāntaraṅgām |
parāṁ tristanīṁ tāṁ catuṣkūṭamadhyē
parandhāmarūpāṁ bhajē pāṇḍyabālām || 14 ||

sahasrārapadmē suṣumnāntamārgē
sphuraccandrapīyūṣadhārāṁ pibantīm |
sadā srāvayantīṁ sudhāmūrtimambāṁ
parañjyōtirūpāṁ bhajē pāṇḍyabālām || 15 ||

namastē sadā pāṇḍyarājēndrakanyē
namastē sadā sundarēśāṅkavāsē |
namastē namastē sumīnākṣi dēvi
namastē namastē punastē namō:’stu || 16 ||

iti agastya kr̥ta śrī yōgamīnākṣī stōtram |

Leave a Reply

Your email address will not be published. Required fields are marked *