Venu Gopala Ashtakam or Venugopalashtakam is an 8 verse devotional hymn in praise of Lord Krishna in the form of Venu Gopala – the divine cowherder who plays the flute (Venu). This stotram highlights Lord Krishna’s divine beauty, and the enchanting power of his flute, which captivates all hearts. Get Sri Venu Gopala Ashtakam in English Lyrics Pdf here and chant it for the grace of Lord Krishna.
Venu Gopala Ashtakam in English – Kalita Kanaka Chelaṃ
kalitakanakachēlaṃ khaṇḍitāpatkuchēlaṃ
gaḻadhṛtavanamālaṃ garvitārātikālam ।
kalimalaharaśīlaṃ kāntidhūtēndranīlaṃ
vinamadavanaśīlaṃ vēṇugōpālamīḍē ॥ 1 ॥
vrajayuvativilōlaṃ vandanānandalōlaṃ
karadhṛtaguruśailaṃ kañjagarbhādipālam ।
abhimataphaladānaṃ śrījitāmartyasālaṃ
vinamadavanaśīlaṃ vēṇugōpālamīḍē ॥ 2 ॥
ghanatarakaruṇāśrīkalpavallyālavālaṃ
kalaśajaladhikanyāmōdakaśrīkapōlam ।
pluṣitavinatalōkānantaduṣkarmatūlaṃ
vinamadavanaśīlaṃ vēṇugōpālamīḍē ॥ 3 ॥
śubhadasuguṇajālaṃ sūrilōkānukūlaṃ
ditijatatikarālaṃ divyadārāyitēlam ।
mṛdumadhuravachaḥśrī dūritaśrīrasālaṃ
vinamadavanaśīlaṃ vēṇugōpālamīḍē ॥ 4 ॥
mṛgamadatilakaśrīmēdurasvīyaphālaṃ
jagadudayalayasthityātmakātmīyakhēlam ।
sakalamunijanāḻīmānasāntarmarāḻaṃ
vinamadavanaśīlaṃ vēṇugōpālamīḍē ॥ 5 ॥
asuraharaṇakhēlanaṃ nandakōtkṣēpalīlaṃ
vilasitaśarakālaṃ viśvapūrṇāntarāḻam ।
śuchiruchirayaśaśśrīdhikkṛta śrīmṛṇālaṃ
vinamadavanaśīlaṃ vēṇugōpālamīḍē ॥ 6 ॥
svaparicharaṇalabdha śrīdharāśādhipālaṃ
svamahimalavalīlājātavidhyaṇḍagōḻam ।
gurutarabhavaduḥkhānīka vāḥpūrakūlaṃ
vinamadavanaśīlaṃ vēṇugōpālamīḍē ॥ 7 ॥
charaṇakamalaśōbhāpālita śrīpravāḻaṃ
sakalasukṛtirakṣādakṣakāruṇya hēlam ।
ruchivijitatamālaṃ rukmiṇīpuṇyamūlaṃ
vinamadavanaśīlaṃ vēṇugōpālamīḍē ॥ 8 ॥
śrīvēṇugōpāla kṛpālavālāṃ
śrīrukmiṇīlōlasuvarṇachēlām ।
kṛtiṃ mama tvaṃ kṛpayā gṛhītvā
srajaṃ yathā māṃ kuru duḥkhadūram ॥ 9 ॥
iti śrī vēṇugōpālāṣṭakam ।