Venkatesa Karavalamba Stotram is a devotional hymn in praise of Tirumala Sri Venkateswara, seeking his help and protection. The term ‘Karavalamba’ means ‘Support of the hand’, symbolizing the devotee’s plea for the Lord’s guidance and support. Get Sri Venkatesa Karavalamba Stotram in English Lyrics pdf here and chant it with devotion for the grace of Lord Venkateswara.
Venkatesa Karavalamba Stotram in English
śrīśēṣaśaila sunikētana divyamūrtē
nārāyaṇācyuta harē nalināyatākṣa |
līlākaṭākṣaparirakṣitasarvalōka
śrīvēṅkaṭēśa mama dēhi karāvalambam || 1 ||
brahmādivanditapadāmbuja śaṅkhapāṇē
śrīmatsudarśanasuśōbhitadivyahasta |
kāruṇyasāgara śaraṇya supuṇyamūrtē
śrīvēṅkaṭēśa mama dēhi karāvalambam || 2 ||
vēdāntavēdya bhavasāgara karṇadhāra
śrīpadmanābha kamalārcitapādapadma |
lōkaikapāvana parātpara pāpahārin
śrīvēṅkaṭēśa mama dēhi karāvalambam || 3 ||
lakṣmīpatē nigamalakṣya nijasvarūpa
kāmādidōṣaparihārita bōdhadāyin |
daityādimardana janārdana vāsudēva
śrīvēṅkaṭēśa mama dēhi karāvalambam || 4 ||
tāpatrayaṁ hara vibhō rabhasānmurārē
saṁrakṣa māṁ karuṇayā sarasīruhākṣa |
macchiṣyamapyanudinaṁ parirakṣa viṣṇō
śrīvēṅkaṭēśa mama dēhi karāvalambam || 5 ||
śrījātarūpa navaratna lasatkirīṭa
kastūrikātilakaśōbhilalāṭadēśa |
rākēndubimbavadanāmbuja vārijākṣa
śrīvēṅkaṭēśa mama dēhi karāvalambam || 6 ||
vandārulōka varadāna vacōvilāsa
ratnāḍhyahārapariśōbhitakambukaṇṭha |
kēyūraratna suvibhāsi digantarāla
śrīvēṅkaṭēśa mama dēhi karāvalambam || 7 ||
divyāṅgadāñcita bhujadvaya maṅgalātman
kēyūrabhūṣaṇasuśōbhitadīrghabāhō |
nāgēndrakaṅkaṇakaradvaya kāmadāyin
śrīvēṅkaṭēśa mama dēhi karāvalambam || 8 ||
svāmin jagaddharaṇa vāridhi madhyamagnaṁ
māmuddharādya kr̥payā karuṇāpayōdhē |
lakṣmīṁ ca dēhi mama dharmasamr̥ddhihētuṁ
śrīvēṅkaṭēśa mama dēhi karāvalambam || 9 ||
divyāṅgarāga paricarcita kōmalāṅga
pītāmbarāvr̥tatanō taruṇārkadīptē |
satkāñcanābha paridhāna supaṭ-ṭabandha
śrīvēṅkaṭēśa mama dēhi karāvalambam || 10 ||
ratnāḍhyadāmasunibaddha kaṭipradēśa
māṇikyadarpaṇa susannibha jānudēśa |
jaṅghādvayēna parimōhita sarvalōka
śrīvēṅkaṭēśa mama dēhi karāvalambam || 11 ||
lōkaikapāvanasaritpariśōbhitāṅghrē
tvatpādadarśana dinēśa mahāprasādāt |
hārdaṁ tamaśca sakalaṁ layamāpa bhūman
śrīvēṅkaṭēśa mama dēhi karāvalambam || 12 ||
kāmādivairi nivahō:’cyuta mē prayātaḥ
dāridryamapyapagataṁ sakalaṁ dayālō |
dīnaṁ ca māṁ samavalōkya dayārdradr̥ṣṭyā
śrīvēṅkaṭēśa mama dēhi karāvalambam || 13 ||
śrīvēṅkaṭēśa padapaṅkajaṣaṭpadēna
śrīmannr̥siṁhayatinā racitaṁ jagatyām |
ētatpaṭhanti manujāḥ puruṣōttamasya
tē prāpnuvanti paramāṁ padavīṁ murārēḥ || 14 ||
iti śrī śr̥ṅgēri jagadguruṇā śrī nr̥siṁha bhārati svāminā racitaṁ śrī vēṅkaṭēśa karāvalamba stōtram |