Skip to content

Teekshna Damstra Kalabhairava Ashtakam in English – Yam Yam Yam Yaksha Roopam

teekshna damstra kalabhairava ashtakam, yam yam yam yaksha roopamPin

Teekshna Damstra Kalabhairava Ashtakam is a very powerful mantra. It is said that, when life is full of problems, when you are plagued with insults, when there is unrest in impassable ways, and when unnecessary fears surround you, regular chanting of Teekshna Damstra Kalabhairava Ashtakam will protect you from any faults (doshas) of yours and will gradually get you peace and happiness in life. This stotra is more popular as yam yam yam yaksha roopam mantra of kalabhairava. Get Teekshna Damstra Kalabhairava Ashtakam in English Lyrics Pdf here and chant it with devotion to get happiness in life.

Teekshna Damstra Kalabhairava Ashtakam in English 

yaṁ yaṁ yaṁ yakṣarūpaṁ daśadiśividitaṁ bhūmikampāyamānaṁ
saṁ saṁ saṁhāramūrtiṁ śiramukuṭajaṭā śēkharañcandrabimbam |
daṁ daṁ daṁ dīrghakāyaṁ vikr̥tanakhamukhaṁ cōrdhvarōmaṁ karālaṁ
paṁ paṁ paṁ pāpanāśaṁ praṇamata satataṁ bhairavaṁ kṣētrapālam || 1 ||

raṁ raṁ raṁ raktavarṇaṁ kaṭikaṭitatanuṁ tīkṣṇadamṣṭrākarālaṁ
ghaṁ ghaṁ ghaṁ ghōṣa ghōṣaṁ gha gha gha gha ghaṭitaṁ gharjaraṁ ghōranādam |
kaṁ kaṁ kaṁ kālapāśaṁ dhr̥ka dhr̥ka dhr̥kitaṁ jvālitaṁ kāmadāhaṁ
taṁ taṁ taṁ divyadēhaṁ praṇamata satataṁ bhairavaṁ kṣētrapālam || 2 ||

laṁ laṁ laṁ laṁ vadantaṁ la la la la lalitaṁ dīrgha jihvā karālaṁ
dhuṁ dhuṁ dhuṁ dhūmravarṇaṁ sphuṭavikaṭamukhaṁ bhāskaraṁ bhīmarūpam |
ruṁ ruṁ ruṁ ruṇḍamālaṁ ravitama niyataṁ tāmranētraṁ karālaṁ
naṁ naṁ naṁ nagnabhūṣaṁ praṇamata satataṁ bhairavaṁ kṣētrapālam || 3 ||

vaṁ vaṁ vaṁ vāyuvēgaṁ natajanasadayaṁ brahmasāraṁ parantaṁ
khaṁ khaṁ khaṁ khaḍgahastaṁ tribhuvanavilayaṁ bhāskaraṁ bhīmarūpam |
caṁ caṁ caṁ calitvā:’cala cala calitā ccālitaṁ bhūmicakraṁ
maṁ maṁ maṁ māyirūpaṁ praṇamata satataṁ bhairavaṁ kṣētrapālam || 4 ||

śaṁ śaṁ śaṁ śaṅkhahastaṁ śaśikaradhavalaṁ mōkṣa sampūrṇa tējaṁ
maṁ maṁ maṁ maṁ mahāntaṁ kulamakulakulaṁ mantraguptaṁ sunityam |
yaṁ yaṁ yaṁ bhūtanāthaṁ kilikilikilitaṁ bālakēlipradhānaṁ
aṁ aṁ aṁ antarikṣaṁ praṇamata satataṁ bhairavaṁ kṣētrapālam || 5 ||

khaṁ khaṁ khaṁ khaḍgabhēdaṁ viṣamamr̥tamayaṁ kālakālaṁ karālaṁ
kṣaṁ kṣaṁ kṣaṁ kṣipravēgaṁ dahadahadahanaṁ taptasandīpyamānam |
hauṁ hauṁ hauṅkāranādaṁ prakaṭitagahanaṁ garjitairbhūmikampaṁ
vaṁ vaṁ vaṁ vālalīlaṁ praṇamata satataṁ bhairavaṁ kṣētrapālam || 6 ||

saṁ saṁ saṁ siddhiyōgaṁ sakalaguṇamakhaṁ dēvadēvaṁ prasannaṁ
paṁ paṁ paṁ padmanābhaṁ hariharamayanaṁ candrasūryāgni nētram |
aiṁ aiṁ aiṁ aiśvaryanāthaṁ satatabhayaharaṁ pūrvadēvasvarūpaṁ
rauṁ rauṁ rauṁ raudrarūpaṁ praṇamata satataṁ bhairavaṁ kṣētrapālam || 7 ||

haṁ haṁ haṁ haṁsayānaṁ hasitakalahakaṁ muktayōgāṭṭahāsaṁ |
dhaṁ dhaṁ dhaṁ nētrarūpaṁ śiramukuṭajaṭābandha bandhāgrahastam |
ṭaṁ ṭaṁ ṭaṁ ṭaṅkāranādaṁ tridaśalaṭalaṭaṁ kāmagarvāpahāraṁ |
bhr̥ṁ bhr̥ṁ bhr̥ṁ bhūtanāthaṁ praṇamata satataṁ bhairavaṁ kṣētrapālam || 8 ||

ityēvaṁ kāmayuktaṁ prapaṭhati niyataṁ bhairavasyāṣṭakaṁ yō
nirvighnaṁ duḥkhanāśaṁ surabhayaharaṇaṁ ḍākinīśākinīnām |
naśyēddhi vyāghrasarpau hutavaha salilē rājyaśaṁsasya śūnyaṁ
sarvā naśyanti dūraṁ vipada iti bhr̥śaṁ cintanātsarvasiddhim ||

bhairavasyāṣṭakamidaṁ ṣāṇmāsaṁ yaḥ paṭhēnnaraḥ
sa yāti paramaṁ sthānaṁ yatra dēvō mahēśvaraḥ ||

sindūrāruṇagātraṁ ca sarvajanmavinirmitam |
mukuṭāgryadharaṁ dēvaṁ bhairavaṁ praṇamāmyaham ||

namō bhūtanāthaṁ namō prētanāthaṁ
namaḥ kālakālaṁ namaḥ rudramālam |
namaḥ kālikāprēmalōlaṁ karālaṁ
namō bhairavaṁ kāśikākṣētrapālam ||

iti tīkṣṇa daṁṣṭra kālabhairavāṣṭakam sampoornam||

Leave a Reply

Your email address will not be published. Required fields are marked *