Swetharka Ganapathi Stotram is a devotional hymn dedicated to Lord Ganesha. This form of Ganesha is traditionally believed to manifest naturally in the root of the Swetha Arka plant (white Aak plant). Swetharka Ganapathi is considered very auspicious and is worshipped for prosperity, wisdom, and removal of obstacles. Get Sri Swetharka Ganapathi Stotram in English Lyrics pdf here and chant it with devotion for the grace of Lord Ganesha.
Swetharka Ganapathi Stotram in English
śvetārka gaṇapataye
śvetārka mūla nivāsāya
vāsudeva priyāya
dakṣaprajāpati rakṣakāya
sūryavaradāya
kumāra gurave
brahmādi surāsuvaṃditāya
sarpabhūṣanāya
śaśāṃka śekharāya
sarpamālālaṃkṛta dehāya
dharmadhvajāya
dharma vāhanāya
trāhi trāhi
dehi dehi
avatara avatara
gaṃ gaṃ gaṇapataye
vakratuṃḍa gaṇapataye
sarva puruṣavaśaṃkara
sarva duṣṭa grahavaśaṃkara
sarva duṣṭa mṛgavaśaṃkara
sarvasva vaśaṃkara
vaśī kuru vaśī kuru
sarva doṣān baṃdhaya baṃdhaya
sarva vyā dhīn nikruṃtaya nikruṃtaya
sarva nidhāṇī saṃhara saṃhara
sarva dāridrya mŏcaya mŏcaya
sarva vijñān chindi chindi
sarva vajrān sphoṭaya sphoṭaya
sarva śatrū nuccāṭayoccāṭaya
sarvasamruddhim kuru kuru
sarva kāryaṇi sādhaya sādhaya
oṃ gāṃ gīṃ gŏṃ gaiṃ gauṃ gaṃ gaṇapataye haṃ phaṭ svāhā
iti śrī śvetārka gaṇapati stotraṃ ||