Surya Ashtakam or Suryashtakam is from Samba Purana, a vedic text that is dedicated to Lord Surya. It consists of 8 hymns praising the different qualities of Lord Surya. In the phalashruti portion of the Stotram it is said that by chanting this stotram daily one can get rid of any Graha peeda’s or malefic affects from other planets, poor can become wealthy, and childless can get a child. It goes on to say that who gives up women, oily food, alcohol, and meat on the day dedicated to the Sun, will never be touched by sickness, grief, or poverty, and will finally reach Suryaloka or reach the realm of the Sun. Get Surya Ashtakam in english lyrics here and chant it with utmost devotion.
Surya Ashtakam in English – śrī sūryāṣṭakam
sāmba uvāca |
ādideva namastubhyaṁ prasīda mama bhāskara |
divākara namastubhyaṁ prabhākara namō:’stu tē || 1 ||
saptāśvarathamārūḍhaṁ pracaṇḍaṁ kaśyapātmajam |
śvētapadmadharaṁ dēvaṁ taṁ sūryaṁ praṇamāmyaham || 2 ||
lōhitaṁ rathamārūḍhaṁ sarvalōkapitāmaham |
mahāpāpaharaṁ dēvaṁ taṁ sūryaṁ praṇamāmyaham || 3 ||
traiguṇyaṁ ca mahāśūraṁ brahmaviṣṇumahēśvaram |
mahāpāpaharaṁ dēvaṁ taṁ sūryaṁ praṇamāmyaham || 4 ||
br̥ṁhitaṁ tējasāṁ puñjaṁ vāyumākāśamēva ca |
prabhuṁ ca sarvalōkānāṁ taṁ sūryaṁ praṇamāmyaham || 5 ||
bandhūkapuṣpasaṅkāśaṁ hārakuṇḍalabhūṣitam |
ēkacakradharaṁ dēvaṁ taṁ sūryaṁ praṇamāmyaham || 6 ||
taṁ sūryaṁ jagatkartāraṁ mahātējaḥpradīpanam |
mahāpāpaharaṁ dēvaṁ taṁ sūryaṁ praṇamāmyaham || 7 ||
taṁ sūryaṁ jagatāṁ nāthaṁ jñānavijñānamōkṣadam |
mahāpāpaharaṁ dēvaṁ taṁ sūryaṁ praṇamāmyaham || 8 ||
phalashruti |
sūryāṣṭakaṁ paṭhēnnityaṁ grahapīḍāpraṇāśanam |
aputrō labhatē putraṁ daridrō dhanavānbhavēt || 9 ||
āmiṣaṁ madhupānaṁ ca yaḥ karōti ravērdinē |
saptajanma bhavēdrōgī janmajanma daridratā || 10 ||
strītailamadhumāṁsāni yē tyajanti ravērdinē |
na vyādhiḥ śōkadāridryaṁ sūryalōkaṁ sa gacchati || 11 ||
iti śrī sūryāṣṭakam |