Skip to content

Shiva Sahasranama Stotram Lyrics in English – 1000 Names of Lord Shiva

Shiva Sahasranama Stotram Pdf Lyrics - shiv sahastra naam stotraPin

Shiva Sahasranama Stotram is the 1000 names of Lord Shiva composed in the form of a hymn. Get Sri Shiva Sahasranama Stotram Lyrics in English here and chant it for the grace of Lord Shiva.

Shiva Sahasranama Stotram Lyrics in English

dhyānam

śāntaṁ padmāsanasthaṁ śaśidharamakuṭaṁ pañcavaktraṁ trinētraṁ
śūlaṁ vajraṁ ca khaḍgaṁ paraśumabhayadaṁ dakṣabhāgē vahantaṁ |
nāgaṁ pāśaṁ ca ghaṇṭāṁ pralayahutavahaṁ cāṅkuśaṁ vāmabhāgē
nānālaṅkārayuktaṁ sphaṭikamaṇinibhaṁ pārvatīśaṁ namāmi ||

stōtram

ōṁ sthiraḥ sthāṇuḥ prabhurbhīmaḥ pravarō varadō varaḥ |
sarvātmā sarvavikhyātaḥ sarvaḥ sarvakarō bhavaḥ || 1 ||

jaṭī carmī śikhaṇḍī ca sarvāṅgaḥ sarvabhāvanaḥ |
haraśca hariṇākṣaśca sarvabhūtaharaḥ prabhuḥ || 2 ||

pravr̥ttiśca nivr̥ttiśca niyataḥ śāśvatō dhruvaḥ |
śmaśānavāsī bhagavān khacarō gōcarō:’rdanaḥ || 3 ||

abhivādyō mahākarmā tapasvī bhūtabhāvanaḥ |
unmattavēṣapracchannaḥ sarvalōkaprajāpatiḥ || 4 ||

mahārūpō mahākāyō vr̥ṣarūpō mahāyaśāḥ |
mahātmā sarvabhūtātmā viśvarūpō mahāhanuḥ || 5 ||

lōkapālō:’ntarhitātmā prasādō hayagardabhiḥ |
pavitraṁ ca mahāṁścaiva niyamō niyamāśritaḥ || 6 ||

sarvakarmā svayambhūta ādirādikarō nidhiḥ |
sahasrākṣō viśālākṣaḥ sōmō nakṣatrasādhakaḥ || 7 ||

candraḥ sūryaḥ śaniḥ kēturgrahō grahapatirvaraḥ |
atriratryānamaskartā mr̥gabāṇārpaṇō:’naghaḥ || 8 ||

mahātapā ghōratapā adīnō dīnasādhakaḥ |
saṁvatsarakarō mantraḥ pramāṇaṁ paramaṁ tapaḥ || 9 ||

yōgī yōjyō mahābījō mahārētā mahābalaḥ |
suvarṇarētāḥ sarvajñaḥ subījō bījavāhanaḥ || 10 ||

daśabāhustvanimiṣō nīlakaṇṭha umāpatiḥ |
viśvarūpaḥ svayaṁśrēṣṭhō balavīrō:’balō gaṇaḥ || 11 ||

gaṇakartā gaṇapatirdigvāsāḥ kāma ēva ca |
mantravitparamōmantraḥ sarvabhāvakarō haraḥ || 12 ||

kamaṇḍaludharō dhanvī bāṇahastaḥ kapālavān |
aśanī śataghnī khaḍgī paṭ-ṭiśī cāyudhī mahān || 13 ||

sruvahastaḥ surūpaśca tējastējaskarō nidhiḥ |
uṣṇīṣī ca suvaktraśca udagrō vinatastathā || 14 ||

dīrghaśca harikēśaśca sutīrthaḥ kr̥ṣṇa ēva ca |
sr̥gālarūpaḥ siddhārthō muṇḍaḥ sarvaśubhaṅkaraḥ || 15 ||

ajaśca bahurūpaśca gandhadhārī kapardyapi |
ūrdhvarētā ūrdhvaliṅga ūrdhvaśāyī nabhassthalaḥ || 16 ||

trijaṭī cīravāsāśca rudraḥ sēnāpatirvibhuḥ |
ahaścarō naktañcarastigmamanyuḥ suvarcasaḥ || 17 ||

gajahā daityahā kālō lōkadhātā guṇākaraḥ |
siṁhaśārdūlarūpaśca ārdracarmāmbarāvr̥taḥ || 18 ||

kālayōgī mahānādaḥ sarvakāmaścatuṣpathaḥ |
niśācaraḥ prētacārī bhūtacārī mahēśvaraḥ || 19 ||

bahubhūtō bahudharaḥ svarbhānuramitō gatiḥ |
nr̥tyapriyō nityanartō nartakaḥ sarvalālasaḥ || 20 ||

ghōrō mahātapāḥ pāśō nityō giriruhō nabhaḥ |
sahasrahastō vijayō vyavasāyō hyatandritaḥ || 21 ||

adharṣaṇō dharṣaṇātmā yajñahā kāmanāśakaḥ |
dakṣayāgāpahārī ca susahō madhyamastathā || 22 ||

tējōpahārī balahā muditō:’rthō:’jitō varaḥ |
gambhīraghōṣō gambhīrō gambhīrabalavāhanaḥ || 23 ||

nyagrōdharūpō nyagrōdhō vr̥kṣakarṇasthitirvibhuḥ |
sutīkṣṇadaśanaścaiva mahākāyō mahānanaḥ || 24 ||

viṣvaksēnō hariryajñaḥ samyugāpīḍavāhanaḥ |
tīkṣṇatāpaśca haryaśvaḥ sahāyaḥ karmakālavit || 25 ||

viṣṇuprasāditō yajñaḥ samudrō baḍabāmukhaḥ |
hutāśanasahāyaśca praśāntātmā hutāśanaḥ || 26 ||

ugratējā mahātējā janyō vijayakālavit |
jyōtiṣāmayanaṁ siddhiḥ sarvavigraha ēva ca || 27 ||

śikhī muṇḍī jaṭī jvālī mūrtijō mūrdhagō balī |
vēṇavī paṇavī tālī khalī kālakaṭaṅkaṭaḥ || 28 ||

nakṣatravigrahamatirguṇabuddhirlayō:’gamaḥ |
prajāpatirviśvabāhurvibhāgaḥ sarvagōmukhaḥ || 29 ||

vimōcanaḥ susaraṇō hiraṇyakavacōdbhavaḥ |
mēghajō balacārī ca mahīcārī srutastathā || 30 ||

sarvatūryaninādī ca sarvātōdyaparigrahaḥ |
vyālarūpō guhāvāsī guhō mālī taraṅgavit || 31 ||

tridaśastrikāladhr̥kkarmasarvabandhavimōcanaḥ |
bandhanastvasurēndrāṇāṁ yudhiśatruvināśanaḥ || 32 ||

sāṅkhyaprasādō durvāsāḥ sarvasādhuniṣēvitaḥ |
praskandanō vibhāgajñō atulyō yajñabhāgavit || 33 ||

sarvavāsaḥ sarvacārī durvāsā vāsavō:’maraḥ |
haimō hēmakarō yajñaḥ sarvadhārī dharōttamaḥ || 34 ||

lōhitākṣō mahākṣaśca vijayākṣō viśāradaḥ |
saṅgrahō nigrahaḥ kartā sarpacīranivāsanaḥ || 35 ||

mukhyō:’mukhyaśca dēhaśca kāhaliḥ sarvakāmadaḥ |
sarvakālaprasādaśca subalō balarūpadhr̥k || 36 ||

sarvakāmavaraścaiva sarvadaḥ sarvatōmukhaḥ |
ākāśanirvirūpaśca nipātī hyavaśaḥ khagaḥ || 37 ||

raudrarūpō:’ṁśurādityō bahuraśmiḥ suvarcasī |
vasuvēgō mahāvēgō manōvēgō niśācaraḥ || 38 ||

sarvavāsī śriyāvāsī upadēśakarō:’karaḥ |
munirātmanirālōkaḥ sambhagnaśca sahasradaḥ || 39 ||

pakṣī ca pakṣarūpaśca atidīptō viśāmpatiḥ |
unmādō madanaḥ kāmō hyaśvatthō:’rthakarō yaśaḥ || 40 ||

vāmadēvaśca vāmaśca prāgdakṣiṇaśca vāmanaḥ |
siddhayōgī maharṣiśca siddhārthaḥ siddhasādhakaḥ || 41 ||

bhikṣuśca bhikṣurūpaśca vipaṇō mr̥duravyayaḥ |
mahāsēnō viśākhaśca ṣaṣṭhibhāgō gavāmpatiḥ || 42 ||

vajrahastaśca viṣkambhī camūstambhana ēva ca |
vr̥ttāvr̥ttakarastālō madhurmadhukalōcanaḥ || 43 ||

vācaspatyō vājasanō nityāśramapūjitaḥ |
brahmacārī lōkacārī sarvacārī vicāravit || 44 ||

īśāna īśvaraḥ kālō niśācārī pinākavān |
nimittasthō nimittaṁ ca nandirnandikarō hariḥ || 45 ||

nandīśvaraśca nandī ca nandanō nandivardhanaḥ |
bhagahārī nihantā ca kālō brahmapitāmahaḥ || 46 ||

caturmukhō mahāliṅgaścāruliṅgastathaiva ca |
liṅgādhyakṣaḥ surādhyakṣō yōgādhyakṣō yugāvahaḥ || 47 ||

bījādhyakṣō bījakartā adhyātmā:’nugatō balaḥ |
itihāsaḥ sakalpaśca gautamō:’tha niśākaraḥ || 48 ||

dambhō hyadambhō vaidambhō vaśyō vaśakaraḥ kaliḥ |
lōkakartā paśupatirmahākartā hyanauṣadhaḥ || 49 ||

akṣaraṁ paramaṁ brahma balavacchakra ēva ca |
nītirhyanītiḥ śuddhātmā śuddhō mānyō gatāgataḥ || 50 ||

bahuprasādaḥ susvapnō darpaṇō:’tha tvamitrajit |
vēdakārō mantrakārō vidvān samaramardanaḥ || 51 ||

mahāmēghanivāsī ca mahāghōrō vaśīkaraḥ |
agnijvālō mahājvālō atidhūmrō hutō haviḥ || 52 ||

vr̥ṣaṇaḥ śaṅkarō nityaṁ varcasvī dhūmakētanaḥ |
nīlastathā:’ṅgalubdhaśca śōbhanō niravagrahaḥ || 53 ||

svastidaḥ svastibhāvaśca bhāgī bhāgakarō laghuḥ |
utsaṅgaśca mahāṅgaśca mahāgarbhaparāyaṇaḥ || 54 ||

kr̥ṣṇavarṇaḥ suvarṇaśca indriyaṁ sarvadēhinām |
mahāpādō mahāhastō mahākāyō mahāyaśāḥ || 55 ||

mahāmūrdhā mahāmātrō mahānētrō niśālayaḥ |
mahāntakō mahākarṇō mahōṣṭhaśca mahāhanuḥ || 56 ||

mahānāsō mahākamburmahāgrīvaḥ śmaśānabhāk |
mahāvakṣā mahōraskō hyantarātmā mr̥gālayaḥ || 57 ||

lambanō lambitōṣṭhaśca mahāmāyaḥ payōnidhiḥ |
mahādantō mahādamṣṭrō mahājihvō mahāmukhaḥ || 58 ||

mahānakhō mahārōmā mahākōśō mahājaṭaḥ |
prasannaśca prasādaśca pratyayō girisādhanaḥ || 59 ||

snēhanō:’snēhanaścaiva ajitaśca mahāmuniḥ |
vr̥kṣākārō vr̥kṣakēturanalō vāyuvāhanaḥ || 60 ||

gaṇḍalī mērudhāmā ca dēvādhipatirēva ca |
atharvaśīrṣaḥ sāmāsya r̥ksahasrāmitēkṣaṇaḥ || 61 ||

yajuḥ pādabhujō guhyaḥ prakāśō jaṅgamastathā |
amōghārthaḥ prasādaśca abhigamyaḥ sudarśanaḥ || 62 ||

upakāraḥ priyaḥ sarvaḥ kanakaḥ kāñcanacchaviḥ |
nābhirnandikarō bhāvaḥ puṣkaraḥ sthapatiḥ sthiraḥ || 63 ||

dvādaśastrāsanaścādyō yajñō yajñasamāhitaḥ |
naktaṁ kaliśca kālaśca makaraḥ kālapūjitaḥ || 64 ||

sagaṇō gaṇakāraśca bhūtavāhanasārathiḥ |
bhasmaśayō bhasmagōptā bhasmabhūtastarurgaṇaḥ || 65 ||

lōkapālastathālōkō mahātmā sarvapūjitaḥ |
śuklastriśuklaḥ sampannaḥ śucirbhūtaniṣēvitaḥ || 66 ||

āśramasthaḥ kriyāvasthō viśvakarmamatirvaraḥ |
viśālaśākhastāmrōṣṭhō hyambujālaḥ suniścalaḥ || 67 ||

kapilaḥ kapiśaḥ śuklaḥ āyuścaiva parōḥ |
gandharvō hyaditistārkṣyaḥ suvijñēyaḥ suśāradaḥ || 68 ||

paraśvadhāyudhō dēvaḥ hyanukārī subāndhavaḥ |
tumbavīṇō mahākrōdha ūrdhvarētā jalēśayaḥ || 69 ||

ugrō vaṁśakarō vaṁśō vaṁśanādō hyaninditaḥ |
sarvāṅgarūpō māyāvī suhr̥dō hyanilō:’nalaḥ || 70 ||

bandhanō bandhakartā ca subandhanavimōcanaḥ |
sayajñāriḥ sakāmārirmahādamṣṭrō mahāyudhaḥ || 71 ||

bahudhāninditaḥ śarvaḥ śaṅkaraḥ śaṅkarō:’dhanaḥ |
amarēśō mahādēvō viśvadēvaḥ surārihā || 72 ||

ahirbudhnyō:’nilābhaśca cēkitānō haristathā |
ajaikapācca kāpālī triśaṅkurajitaḥ śivaḥ || 73 ||

dhanvantarirdhūmakētuḥ skandō vaiśravaṇastathā |
dhātā śakraśca viṣṇuśca mitrastvaṣṭā dhruvō dharaḥ || 74 ||

prabhāvaḥ sarvagō vāyuraryamā savitā raviḥ |
uṣaṅguśca vidhātā ca māndhātā bhūtabhāvanaḥ || 75 ||

vibhurvarṇavibhāvī ca sarvakāmaguṇāvahaḥ |
padmanābhō mahāgarbhaścandravaktrō:’nilō:’nalaḥ || 76 ||

balavāṁścōpaśāntaśca purāṇaḥ puṇyacañcurī |
kurukartā kuruvāsī kurubhūtō guṇauṣadhaḥ || 77 ||

sarvāśayō darbhacārī sarvēṣāṁ prāṇināmpatiḥ |
dēvadēvaḥ sukhāsaktaḥ sadasatsarvaratnavit || 78 ||

kailāsagirivāsī ca himavadgirisaṁśrayaḥ |
kūlahārī kūlakartā bahuvidyō bahupradaḥ || 79 ||

vaṇijō vardhakī vr̥kṣō vakulaścandanachchadaḥ |
sāragrīvō mahājatruralōlaśca mahauṣadhaḥ || 80 ||

siddhārthakārī siddhārthaśchandōvyākaraṇōttaraḥ |
siṁhanādaḥ siṁhadamṣṭraḥ siṁhagaḥ siṁhavāhanaḥ || 81 ||

prabhāvātmā jagatkālasthālō lōkahitastaruḥ |
sāraṅgō navacakrāṅgaḥ kētumālī sabhāvanaḥ || 82 ||

bhūtālayō bhūtapatirahōrātramaninditaḥ || 83 ||

vāhitā sarvabhūtānāṁ nilayaśca vibhurbhavaḥ |
amōghaḥ samyatō hyaśvō bhōjanaḥ prāṇadhāraṇaḥ || 84 ||

dhr̥timān matimān dakṣaḥ satkr̥taśca yugādhipaḥ |
gōpālirgōpatirgrāmō gōcarmavasanō hariḥ || 85 ||

hiraṇyabāhuśca tathā guhāpālaḥ pravēśinām |
prakr̥ṣṭārirmahāharṣō jitakāmō jitēndriyaḥ || 86 ||

gāndhāraśca suvāsaśca tapassaktō ratirnaraḥ |
mahāgītō mahānr̥tyō hyapsarōgaṇasēvitaḥ || 87 ||

mahākēturmahādhāturnaikasānucaraścalaḥ |
āvēdanīya ādēśaḥ sarvagandhasukhāvahaḥ || 88 ||

tōraṇastāraṇō vātaḥ paridhīpatikhēcaraḥ |
samyōgō vardhanō vr̥ddhō hyativr̥ddhō guṇādhikaḥ || 89 ||

nitya ātmā sahāyaśca dēvāsurapatiḥ patiḥ |
yuktaśca yuktabāhuśca dēvō divi suparvaṇaḥ || 90 ||

āṣāḍhaśca suṣāḍhaśca dhruvō:’tha hariṇō haraḥ |
vapurāvartamānēbhyō vasuśrēṣṭhō mahāpathaḥ || 91 ||

śirōhārī vimarśaśca sarvalakṣaṇalakṣitaḥ |
akṣaśca rathayōgī ca sarvayōgī mahābalaḥ || 92 ||

samāmnāyō:’samāmnāyastīrthadēvō mahārathaḥ |
nirjīvō jīvanō mantraḥ śubhākṣō bahukarkaśaḥ || 93 ||

ratnaprabhūtō raktāṅgō mahārṇavanipānavit |
mūlaṁ viśālō hyamr̥tō vyaktāvyaktastapōnidhiḥ || 94 ||

ārōhaṇō:’dhirōhaśca śīladhārī mahāyaśāḥ |
sēnākalpō mahākalpō yōgō yōgakarō hariḥ || 95 ||

yugarūpō mahārūpō mahānāgahanō vadhaḥ |
nyāyanirvapaṇaḥ pādaḥ paṇḍitō hyacalōpamaḥ || 96 ||

bahumālō mahāmālaḥ śaśī harasulōcanaḥ |
vistārō lavaṇaḥ kūpastriyugaḥ saphalōdayaḥ || 97 ||

trilōcanō viṣaṇṇāṅgō maṇividdhō jaṭādharaḥ |
bindurvisargaḥ sumukhaḥ śaraḥ sarvāyudhaḥ sahaḥ || 98 ||

nivēdanaḥ sukhājātaḥ sugandhārō mahādhanuḥ |
gandhapālī ca bhagavānutthānaḥ sarvakarmaṇām || 99 ||

manthānō bahulō vāyuḥ sakalaḥ sarvalōcanaḥ |
talastālaḥ karasthālī ūrdhvasaṁhananō mahān || 100 ||

chatraṁ suchatrō vikhyātō lōkaḥ sarvāśrayaḥ kramaḥ |
muṇḍō virūpō vikr̥tō daṇḍī kuṇḍī vikurvaṇaḥ || 101 ||

haryakṣaḥ kakubhō vajrī śatajihvaḥ sahasrapāt |
sahasramūrdhā dēvēndraḥ sarvadēvamayō guruḥ || 102 ||

sahasrabāhuḥ sarvāṅgaḥ śaraṇyaḥ sarvalōkakr̥t |
pavitraṁ trikakunmantraḥ kaniṣṭhaḥ kr̥ṣṇapiṅgalaḥ || 103 ||

brahmadaṇḍavinirmātā śataghnī pāśaśaktimān |
padmagarbhō mahāgarbhō brahmagarbhō jalōdbhavaḥ || 104 ||

gabhastirbrahmakr̥dbrahmī brahmavidbrāhmaṇō gatiḥ |
anantarūpō naikātmā tigmatējāḥ svayambhuvaḥ || 105 ||

ūrdhvagātmā paśupatirvātaraṁhā manōjavaḥ |
candanī padmanālāgraḥ surabhyuttaraṇō naraḥ || 106 ||

karṇikāramahāsragvī nīlamauliḥ pinākadhr̥t |
umāpatirumākāntō jāhnavībhr̥dumādhavaḥ || 107 ||

varō varāhō varadō varēṇyaḥ sumahāsvanaḥ |
mahāprasādō damanaḥ śatruhā śvētapiṅgalaḥ || 108 ||

prītātmā paramātmā ca prayatātmā pradhānadhr̥t |
sarvapārśvamukhastryakṣō dharmasādhāraṇō varaḥ || 109 ||

carācarātmā sūkṣmātmā amr̥tō gōvr̥ṣēśvaraḥ |
sādhyarṣirvasurādityaḥ vivasvānsavitā:’mr̥taḥ || 110 ||

vyāsaḥ sargaḥ susaṅkṣēpō vistaraḥ paryayō naraḥ |
r̥tuḥ saṁvatsarō māsaḥ pakṣaḥ saṅkhyāsamāpanaḥ || 111 ||

kalā kāṣṭhā lavā mātrā muhūrtāhaḥ kṣapāḥ kṣaṇāḥ |
viśvakṣētraṁ prajābījaṁ liṅgamādyassunirgamaḥ || 112 ||

sadasadvyaktamavyaktaṁ pitā mātā pitāmahaḥ |
svargadvāraṁ prajādvāraṁ mōkṣadvāraṁ triviṣṭapam || 113 ||

nirvāṇaṁ hlādanaścaiva brahmalōkaḥ parāgatiḥ |
dēvāsuravinirmātā dēvāsuraparāyaṇaḥ || 114 ||

dēvāsuragururdēvō dēvāsuranamaskr̥taḥ |
dēvāsuramahāmātrō dēvāsuragaṇāśrayaḥ || 115 ||

dēvāsuragaṇādhyakṣō dēvāsuragaṇāgraṇīḥ |
dēvādidēvō dēvarṣirdēvāsuravarapradaḥ || 116 ||

dēvāsurēśvarō viśvō dēvāsuramahēśvaraḥ |
sarvadēvamayō:’cintyō dēvatātmā:’:’tmasambhavaḥ || 117 ||

udbhittrivikramō vaidyō virajō nīrajō:’maraḥ |
īḍyō hastīśvarō vyāghrō dēvasiṁhō nararṣabhaḥ || 118 ||

vibudhō:’gravaraḥ sūkṣmaḥ sarvadēvastapōmayaḥ |
suyuktaḥ śōbhanō vajrī prāsānāmprabhavō:’vyayaḥ || 119 ||

guhaḥ kāntō nijaḥ sargaḥ pavitraṁ sarvapāvanaḥ |
śr̥ṅgī śr̥ṅgapriyō babhrū rājarājō nirāmayaḥ || 120 ||

abhirāmaḥ suragaṇō virāmaḥ sarvasādhanaḥ |
lalāṭākṣō viśvadēvō hariṇō brahmavarcasaḥ || 121 ||

sthāvarāṇāmpatiścaiva niyamēndriyavardhanaḥ |
siddhārthaḥ siddhabhūtārthō:’cintyaḥ satyavrataḥ śuciḥ || 122 ||

vratādhipaḥ paraṁ brahma bhaktānāmparamāgatiḥ |
vimuktō muktatējāśca śrīmān śrīvardhanō jagat || 123 ||

Ithi Sri Shiva Sahasranama Stotram ||

Leave a Reply

Your email address will not be published. Required fields are marked *