Skip to content

Sita Ashtottara Shatanamavali in English – 108 Names

Sita Ashtottara Shatanamavali Lyrics 108 NamesPin

Sita Astottara Shatanamavali is the 108 names of Sita Devi, consort of Lord Rama. Get Sri Sita Ashtottara Shatanamavali in English Pdf Lyrics here and chant the 108 names of Sita Devi.

Sita Ashtottara Shatanamavali in English – 108 Names 

ōṁ śrīsītāyai namaḥ |
ōṁ jānakyai namaḥ |
ōṁ dēvyai namaḥ |
ōṁ vaidēhyai namaḥ |
ōṁ rāghavapriyāyai namaḥ |
ōṁ ramāyai namaḥ |
ōṁ avanisutāyai namaḥ |
ōṁ rāmāyai namaḥ |
ōṁ rākṣasāntaprakāriṇyai namaḥ | 9

ōṁ ratnaguptāyai namaḥ |
ōṁ mātuluṅgyai namaḥ |
ōṁ maithilyai namaḥ |
ōṁ bhaktatōṣadāyai namaḥ |
ōṁ padmākṣajāyai namaḥ |
ōṁ kañjanētrāyai namaḥ |
ōṁ smitāsyāyai namaḥ |
ōṁ nūpurasvanāyai namaḥ |
ōṁ vaikuṇṭhanilayāyai namaḥ | 18

ōṁ māyai namaḥ |
ōṁ śriyai namaḥ |
ōṁ muktidāyai namaḥ |
ōṁ kāmapūraṇyai namaḥ |
ōṁ nr̥pātmajāyai namaḥ |
ōṁ hēmavarṇāyai namaḥ |
ōṁ mr̥dulāṅgyai namaḥ |
ōṁ subhāṣiṇyai namaḥ |
ōṁ kuśāmbikāyai namaḥ | 27

ōṁ divyadāyai namaḥ |
ōṁ lavamātrē namaḥ |
ōṁ manōharāyai namaḥ |
ōṁ hanumadvanditapadāyai namaḥ |
ōṁ mugdhāyai namaḥ |
ōṁ kēyūradhāriṇyai namaḥ |
ōṁ aśōkavanamadhyasthāyai namaḥ |
ōṁ rāvaṇādikamōhinyai namaḥ |
ōṁ vimānasaṁsthitāyai namaḥ | 36

ōṁ subhruvē namaḥ |
ōṁ sukēśyai namaḥ |
ōṁ raśanānvitāyai namaḥ |
ōṁ rajōrūpāyai namaḥ |
ōṁ sattvarūpāyai namaḥ |
ōṁ tāmasyai namaḥ |
ōṁ vahnivāsinyai namaḥ |
ōṁ hēmamr̥gāsaktacittayai namaḥ |
ōṁ vālmīkyāśramavāsinyai namaḥ | 45

ōṁ pativratāyai namaḥ |
ōṁ mahāmāyāyai namaḥ |
ōṁ pītakauśēyavāsinyai namaḥ |
ōṁ mr̥ganētrāyai namaḥ |
ōṁ bimbōṣṭhyai namaḥ |
ōṁ dhanurvidyāviśāradāyai namaḥ |
ōṁ saumyarūpāyai namaḥ
ōṁ daśarathasnuṣāya namaḥ |
ōṁ cāmaravījitāyai namaḥ | 54

ōṁ sumēdhāduhitrē namaḥ |
ōṁ divyarūpāyai namaḥ |
ōṁ trailōkyapālinyai namaḥ |
ōṁ annapūrṇāyai namaḥ |
ōṁ mahālakṣmyai namaḥ |
ōṁ dhiyē namaḥ |
ōṁ lajjāyai namaḥ |
ōṁ sarasvatyai namaḥ |
ōṁ śāntyai namaḥ | 63

ōṁ puṣṭyai namaḥ |
ōṁ kṣamāyai namaḥ |
ōṁ gauryai namaḥ |
ōṁ prabhāyai namaḥ |
ōṁ ayōdhyānivāsinyai namaḥ |
ōṁ vasantaśītalāyai namaḥ |
ōṁ gauryai namaḥ |
ōṁ snānasantuṣṭamānasāyai namaḥ |
ōṁ ramānāmabhadrasaṁsthāyai namaḥ | 72

ōṁ hēmakumbhapayōdharāyai namaḥ |
ōṁ surārcitāyai namaḥ |
ōṁ dhr̥tyai namaḥ |
ōṁ kāntyai namaḥ |
ōṁ smr̥tyai namaḥ |
ōṁ mēdhāyai namaḥ |
ōṁ vibhāvaryai namaḥ |
ōṁ laghūdarāyai namaḥ |
ōṁ varārōhāyai namaḥ | 81

ōṁ hēmakaṅkaṇamaṇḍitāyai namaḥ |
ōṁ dvijapatnyarpitanijabhūṣāyai namaḥ |
ōṁ rāghavatōṣiṇyai namaḥ |
ōṁ śrīrāmasēvāniratāyai namaḥ |
ōṁ ratnatāṭaṅkadhāriṇyai namaḥ |
ōṁ rāmavāmāṅkasaṁsthāyai namaḥ |
ōṁ rāmacandraikarañjanyai namaḥ |
ōṁ sarayūjalasaṅkrīḍākāriṇyai namaḥ |
ōṁ rāmamōhinyai namaḥ | 90

ōṁ suvarṇatulitāyai namaḥ |
ōṁ puṇyāyai namaḥ |
ōṁ puṇyakīrtayē namaḥ |
ōṁ kalāvatyai namaḥ |
ōṁ kalakaṇṭhāyai namaḥ |
ōṁ kambukaṇṭhāyai namaḥ |
ōṁ rambhōravē namaḥ |
ōṁ gajagāminyai namaḥ |
ōṁ rāmārpitamanāyai namaḥ | 99

ōṁ rāmavanditāyai namaḥ |
ōṁ rāmavallabhāyai namaḥ |
ōṁ śrīrāmapadacihnāṅkāyai namaḥ |
ōṁ rāmarāmētibhāṣiṇyai namaḥ |
ōṁ rāmaparyaṅkaśayanāyai namaḥ |
ōṁ rāmāṅghrikṣāliṇyai namaḥ |
ōṁ varāyai namaḥ |
ōṁ kāmadhēnvannasantuṣṭāyai namaḥ |
ōṁ mātuluṅgakarēdhr̥tāyai namaḥ |
ōṁ divyacandanasaṁsthāyai namaḥ |
ōṁ śriyai namaḥ |
ōṁ mūlakāsuramardinyai namaḥ | 111

ithi śrī sītā aṣṭōttaraśatanāmāvalī ||

Leave a Reply

Your email address will not be published. Required fields are marked *