Skip to content

Shiva Padadi Kesantha Varnana Stotram in English

Shiva Padadi Kesantha Varnana Stotram LyricsPin

Shiva Padadi Kesantha Varnana Stotram is a devotional hymn describing the features of Lord Shiva from head to toe. It was composed by Sri Adi Sankaracharya. Get Shiva Padadi Kesantha Varnana Stotram in English Pdf Lyrics here and chant it for the grace of Lord Shiva.

Shiva Padadi Kesantha Varnana Stotram in English 

kalyāṇaṁ nō vidhattāṁ kaṭakataṭalasatkalpavāṭīnikuñja-
-krīḍāsaṁsaktavidyādharanikaravadhūgītarudrāpadānaḥ |
tārairhērambanādaistaralitaninadattārakārātikēkī
kailāsaḥ śarvanirvr̥tyabhijanakapadaḥ sarvadā parvatēndraḥ || 1 ||

yasya prāhuḥ svarūpaṁ sakaladiviṣadāṁ sārasarvasvayōgaṁ
yasyēṣuḥ śār̆ṅgadhanvā samajani jagatāṁ rakṣaṇē jāgarūkaḥ |
maurvī darvīkarāṇāmapi ca paribr̥ḍhaḥ pūstrayī sā ca lakṣyaṁ
sō:’vyādavyājamasmānaśivabhidaniśaṁ nākināṁ śrīpinākaḥ || 2 ||

ātaṅkāvēgahārī sakaladiviṣadāmaṅghripadmāśrayāṇāṁ
mātaṅgādyugradaityaprakaratanugaladraktadhārāktadhāraḥ |
krūraḥ sūrāyutānāmapi ca paribhavaṁ svīyabhāsā vitanva-
-nghōrākāraḥ kuṭhārō dr̥ḍhataraduritākhyāṭavīṁ pāṭayēnnaḥ || 3 ||

kālārātēḥ karāgrē kr̥tavasatiruraḥśāṇaśātō ripūṇāṁ
kālē kālē kulādripravaratanayayā kalpitasnēhalēpaḥ |
pāyānnaḥ pāvakārciḥprasarasakhamukhaḥ pāpahantā nitāntaṁ
śūlaḥ śrīpādasēvābhajanarasajuṣāṁ pālanaikāntaśīlaḥ || 4 ||

dēvasyāṅkāśrayāyāḥ kulagiriduhiturnētrakōṇapracāra-
-prastārānatyudārānpipaṭhiṣuriva yō nityamatyādarēṇa |
ādhattē bhaṅgituṅgairaniśamavayavairantaraṅgaṁ samōdaṁ
sōmāpīḍasya sō:’yaṁ pradiśatu kuśalaṁ pāṇiraṅgaḥ kuraṅgaḥ || 5 ||

kaṇṭhaprāntāvasajjatkanakamayamahāghaṇṭikāghōraghōṣaiḥ
kaṇṭhārāvairakuṇṭhairapi bharitajagaccakravālāntarālaḥ |
caṇḍaḥ prōddaṇḍaśr̥ṅgaḥ kakudakabalitōttuṅgakailāsaśr̥ṅgaḥ
kaṇṭhēkālasya vāhaḥ śamayatu śamalaṁ śāśvataḥ śākvarēndraḥ || 6 ||

niryaddānāmbudhārāparimalataralībhūtarōlambapālī-
-jhaṅkāraiḥ śaṅkarādrēḥ śikharaśatadarīḥ pūrayanbhūrighōṣaiḥ |
śārvaḥ sauvarṇaśailapratimapr̥thuvapuḥ sarvavighnāpahartā
śarvāṇyāḥ pūrvasūnuḥ sa bhavatu bhavatāṁ svastidō hastivaktraḥ || 7 ||

yaḥ puṇyairdēvatānāṁ samajani śivayōḥ ślāghyavīryaikamatyā-
-dyannāmni śrūyamāṇē ditijabhaṭaghaṭā bhītibhāraṁ bhajantē |
bhūyātsō:’yaṁ vibhūtyai niśitaśaraśikhāpāṭitakrauñcaśailaḥ
saṁsārāgādhakūpōdarapatitasamuttārakastārakāriḥ || 8 ||

ārūḍhaḥ prauḍhavēgapravijitapavanaṁ tuṅgatuṅgaṁ turaṅgaṁ
cēlaṁ nīlaṁ vasānaḥ karatalavilasatkāṇḍakōdaṇḍadaṇḍaḥ |
rāgadvēṣādinānāvidhamr̥gapaṭalībhītikr̥dbhūtabhartā
kurvannākhēṭalīlāṁ parilasatu manaḥkānanē māmakīnē || 9 ||

ambhōjābhyāṁ ca rambhārathacaraṇalatādvandvakumbhīndrakumbhai-
-rbimbēnēndōśca kambōrupari vilasatā vidrumēṇōtpalābhyām |
ambhōdēnāpi sambhāvitamupajanitāḍambaraṁ śambarārēḥ
śambhōḥ sambhōgayōgyaṁ kimapi dhanamidaṁ sambhavētsampadē naḥ || 10 ||

vēṇīsaubhāgyavismāpitatapanasutācāruvēṇīvilāsā-
-nvāṇīnirdhūtavāṇīkaratalavidhr̥tōdāravīṇāvirāvān |
ēṇīnētrāntabhaṅgīnirasananipuṇāpāṅgakōṇānupāsē
śōṇānprāṇānudūḍhapratinavasuṣamākandalānindumaulēḥ || 11 ||

nr̥ttārambhēṣu hastāhatamurajadhimiddhiṅkr̥tairatyudārai-
-ścittānandaṁ vidhattē sadasi bhagavataḥ santataṁ yaḥ sa nandī |
caṇḍīśādyāstathānyē caturaguṇagaṇaprīṇitasvāmisatkā-
-rōtkarṣōdyatprasādāḥ pramathaparibr̥ḍhāḥ pāntu santōṣiṇō naḥ || 12 ||

muktāmāṇikyajālaiḥ parikalitamahāsālamālōkanīyaṁ
pratyuptānargharatnairdiśi diśi bhavanaiḥ kalpitairdikpatīnām |
udyānairadrikanyāparijanavanitāmānanīyaiḥ parītaṁ
hr̥dyaṁ hr̥dyastu nityaṁ mama bhuvanapatērdhāma sōmārdhamaulēḥ || 13 ||

stambhairjambhāriratnapravaraviracitaiḥ sambhr̥tōpāntabhāgaṁ
śumbhatsōpānamārgaṁ śucimaṇinicayairgumbhitānalpaśilpam |
kumbhaiḥ sampūrṇaśōbhaṁ śirasi sughaṭitaiḥ śātakumbhairapaṅkaiḥ
śambhōḥ sambhāvanīyaṁ sakalamunijanaiḥ svastidaṁ syātsadō naḥ || 14 ||

nyastō madhyē sabhāyāḥ parisaravilasatpādapīṭhābhirāmō
hr̥dyaḥ pādaiścaturbhiḥ kanakamaṇimayairuccakairujjvalātmā ||

vāsōratnēna kēnāpyadhikamr̥dutarēṇāstr̥tō vistr̥taśrīḥ
pīṭhaḥ pīḍābharaṁ naḥ śamayatu śivayōḥ svairasaṁvāsayōgyaḥ || 15 ||

āsīnasyādhipīṭhaṁ trijagadadhipatēraṅghripīṭhānuṣaktau
pāthōjābhōgabhājau parimr̥dulatalōllāsipadmādirēkhau |
pātāṁ pādāvubhau tau namadamarakirīṭōllasaccāruhīra-
-śrēṇīśōṇāyamānōnnatanakhadaśakōdbhāsamānau samānau || 16 ||

yannādō vēdavācāṁ nigadati nikhilaṁ lakṣaṇaṁ pakṣikētu-
-rlakṣmīsambhōgasaukhyaṁ viracayati yayōścāparē rūpabhēdē |
śambhōḥ sambhāvanīyē padakamalasamāsaṅgatastuṅgaśōbhē
māṅgalyaṁ naḥ samagraṁ sakalasukhakarē nūpurē pūrayētām || 17 ||

aṅgē śr̥ṅgārayōnēḥ sapadi śalabhatāṁ nētravahnau prayātē
śatrōruddhr̥tya tasmādiṣudhiyugamadhō nyastamagrē kimētat |
śaṅkāmitthaṁ natānāmamarapariṣadāmantaraṅkūrayatta-
-tsaṅghātaṁ cāru jaṅghāyugamakhilapatēraṁhasāṁ saṁharēnnaḥ || 18 ||

jānudvandvēna mīnadhvajanr̥varasamudrōpamānēna sākaṁ
rājantau rājarambhākarikarakanakastambhasambhāvanīyau |
ūrū gaurīkarāmbhōruhasarasasamāmardanānandabhājau
cārū dūrīkriyāstāṁ duritamupacitaṁ janmajanmāntarē naḥ || 19 ||

āmuktānargharatnaprakarakarapariṣvaktakalyāṇakāñcī-
-dāmnā baddēna dugdhadyutinicayamuṣā cīnapaṭ-ṭāmbarēṇa |
saṁvītē śailakanyāsucaritaparipākāyamāṇē nitambē
nityaṁ narnartu cittaṁ mama nikhilajagatsvāminaḥ sōmamaulēḥ || 20 ||

sandhyākālānurajyaddinakarasarucā kāladhautēna gāḍhaṁ
vyānaddhaḥ snigdhamugdhaḥ sarasamudarabandhēna vītōpamēna |
uddīptaiḥ svaprakāśairupacitamahimā manmathārērudārō
madhyō mithyārthasadhryaṅmama diśatu sadā saṅgatiṁ maṅgalānām || 21 ||

nābhīcakrālavālānnavanavasuṣamādōhadaśrīparītā-
-dudgacchantī purastādudarapathamatikramya vakṣaḥ prayānti |
śyāmā kāmāgamārthaprakathanalipivadbhāsatē yā nikāmaṁ
sā mā sōmārdhamaulēḥ sukhayatu satataṁ rōmavallīmatallī || 22 ||

āślēṣēṣvadrijāyāḥ kaṭhinakucataṭīliptakāśmīrapaṅka-
-vyāsaṅgādudyadarkadyutibhirupacitaspardhamuddāmahr̥dyam |
dakṣārātērudūḍhapratinavamaṇimālāvalībhāsamānaṁ
vakṣō vikṣōbhitāghaṁ satatanatijuṣāṁ rakṣatādakṣataṁ naḥ || 23 ||

vāmāṅkē visphurantyāḥ karatalavilasaccāruraktōtpalāyāḥ
kāntāyā vāmavakṣōruhabharaśikharōnmardanavyagramēkam |
anyāṁstrīnapyudārānvaraparaśumr̥gālaṅkr̥tānindumaulē-
-rbāhūnābaddhahēmāṅgadamaṇikaṭakānantarālōkayāmaḥ || 24 ||

sambhrāntāyāḥ śivāyāḥ pativilayabhiyā sarvalōkōpatāpā-
-tsaṁvignasyāpi viṣṇōḥ sarabhasamubhayōrvāraṇaprēraṇābhyām |
madhyē traiśaṅkavīyāmanubhavati daśāṁ yatra hālāhalōṣmā
sō:’yaṁ sarvāpadāṁ naḥ śamayatu nicayaṁ nīlakaṇṭhasya kaṇṭhaḥ || 25 ||

hr̥dyairadrīndrakanyāmr̥dudaśanapadairmudritō vidrumaśrī-
-ruddyōtantyā nitāntaṁ dhavaladhavalayā miśritō dantakāntyā |
muktāmāṇikyajālavyatikarasadr̥śā tējasā bhāsamānaḥ
sadyōjātasya dadyādadharamaṇirasau sampadāṁ sañcayaṁ naḥ || 26 ||

karṇālaṅkāranānāmaṇinikararucāṁ sañcayairañcitāyāṁ
varṇyāyāṁ svarṇapadmōdaraparivilasatkarṇikāsaṁnibhāyām |
paddhatyāṁ prāṇavāyōḥ praṇatajanahr̥dambhōjavāsasya śambhō-
-rnityaṁ naścittamētadviracayatu sukhēnāsikāṁ nāsikāyām || 27 ||

atyantaṁ bhāsamānē ruciratararucāṁ saṅgamātsanmaṇīnā-
-mudyaccaṇḍāṁśudhāmaprasaranirasanaspaṣṭadr̥ṣṭāpadānē |
bhūyāstāṁ bhūtayē naḥ karivarajayinaḥ karṇapāśāvalambē
bhaktālībhālasajjajjanimaraṇalipēḥ kuṇḍalē kuṇḍalē tē || 28 ||

yābhyāṁ kālavyavasthā bhavati tanumatāṁ yō mukhaṁ dēvatānāṁ
yēṣāmāhuḥ svarūpaṁ jagati munivarā dēvatānāṁ trayīṁ tām |
rudrāṇīvaktrapaṅkēruhasatatavihārōtsukēndindirēbhya-
-stēbhyastribhyaḥ praṇāmāñjalimuparacayē trīkṣaṇasyēkṣaṇēbhyaḥ || 29 ||

vāmaṁ vāmāṅkagāyā vadanasarasijē vyāvaladvallabhāyā
vyānamrēṣvanyadanyatpunaralikabhavaṁ vītaniḥśēṣaraukṣyam |
bhūyō bhūyōpi mōdānnipatadatidayāśītalaṁ cūtabāṇē
dakṣārērīkṣaṇānāṁ trayamapaharatādāśu tāpatrayaṁ naḥ || 30 ||

yasminnardhēndumugdhadyutinicayatiraskāranistandrakāntau
kāśmīrakṣōdasaṅkalpatamiva ruciraṁ citrakaṁ bhāti nētram |
tasminnullīlacillīnaṭavarataruṇīlāsyaraṅgāyamāṇē
kālārēḥ phāladēśē viharatu hr̥dayaṁ vītacintāntaraṁ naḥ || 31 ||

svāmingaṅgāmivāṅgīkuru tava śirasā māmapītyarthayantīṁ
dhanyāṁ kanyāṁ kharāṁśōḥ śirasi vahati kiṁ nvēṣa kāruṇyaśālī |
itthaṁ śaṅkāṁ janānāṁ janayadatighanaṁ kaiśikaṁ kālamēgha-
-cchāyaṁ bhūyādudāraṁ tripuravijayinaḥ śrēyasē bhūyasē naḥ || 32 ||

śr̥ṅgārākalpayōgyaiḥ śikharivarasutāsatsakhīhastalūnaiḥ
sūnairābaddhamālāvaliparivilasatsaurabhākr̥ṣṭabhr̥ṅgam |
tuṅgaṁ māṇikyakāntyā parihasitasurāvāsaśailēndraśr̥ṅgaṁ
saṅghaṁ naḥ saṅkaṭānāṁ vighaṭayatu sadā kāṅkaṭīkaṁ kirīṭam || 33 ||

vakrākāraḥ kalaṅkī jaḍatanurahamapyaṅghrisēvānubhāvā-
-duttaṁsatvaṁ prayātaḥ sulabhataraghr̥ṇāsyandinaścandramaulēḥ |
tatsēvantāṁ janaughāḥ śivamiti nijayāvasthayaiva bruvāṇaṁ
vandē dēvasya śambhōrmukuṭasughaṭitaṁ mugdhapīyūṣabhānum || 34 ||

kāntyā samphullamallīkusumadhavalayā vyāpya viśvaṁ virāja-
-nvr̥ttākārō vitanvanmuhurapi ca parāṁ nirvr̥tiṁ pādabhājām |
sānandaṁ nandidōṣṇā maṇikaṭakavatā vāhyamānaḥ purārēḥ
śvētacchatrākhyaśītadyutirapaharatādāpadastāpadā naḥ || 35 ||

divyākalpōjjvalānāṁ śivagirisutayōḥ pārśvayōrāśritānāṁ
rudrāṇīsatsakhīnāṁ madataralakaṭākṣāñcalairañcitānām |
udvēlladbāhuvallīvilasanasamayē cāmarāndōlanīnā-
-mudbhūtaḥ kaṅkaṇālīvalayakalakalō vārayēdāpadō naḥ || 36 ||

svargaukaḥsundarīṇāṁ sulalitavapuṣāṁ svāmisēvāparāṇāṁ
valgadbhūṣāṇi vakrāmbujaparivigalanmugdhagītāmr̥tāni |
nityaṁ nr̥ttānyupāsē bhujavidhutipadanyāsabhāvāvalōka-
-pratyudyatprītimādyatpramathanaṭanaṭīdattasambhāvanāni || 37 ||

sthānaprāptyā svarāṇāṁ kimapi viśadatāṁ vyañjayanmañjuvīṇā-
-svānāvacchinnatālakramamamr̥tamivāsvādyamānaṁ śivābhyām |
nānārāgātihr̥dyaṁ navarasamadhurastōtrajātānuviddhaṁ
gānaṁ vīṇāmaharṣēḥ kalamatilalitaṁ karṇapūrayatāṁ naḥ || 38 ||

cētō jātapramōdaṁ sapadi vidadhatī prāṇināṁ vāṇinīnāṁ
pāṇidvandvāgrajāgratsulalitaraṇitasvarṇatālānukūlā |
svīyārāvēṇa pāthōdhararavapaṭunā nādayantī mayūrīṁ
māyūrī mandabhāvaṁ maṇimurajabhavā mārjanā mārjayēnnaḥ || 39 ||

dēvēbhyō dānavēbhyaḥ pitr̥munipariṣatsiddhavidyādharēbhyaḥ
sādhyēbhyaścāraṇēbhyō manujapaśupatajjātikīṭādikēbhyaḥ |
śrīkailāsaprarūḍhāstr̥ṇaviṭapimukhāścāpi yē santi tēbhyaḥ
sarvēbhyō nirvicāraṁ natimuparacayē śarvapādāśrayēbhyaḥ || 40 ||

dhyāyannitthaṁ prabhātē pratidivasamidaṁ stōtraratnaṁ paṭhēdyaḥ
kiṁ vā brūmastadīyaṁ sucaritamathavā kīrtayāmaḥ samāsāt |
sampajjātaṁ samagraṁ sadasi bahumatiṁ sarvalōkapriyatvaṁ
samprāpyāyuḥśatāntē padamayati parabrahmaṇō manmathārēḥ || 41 ||

iti śrīmatparamahaṁsaparivrājakācāryasya śrīgōvindabhagavatpūjyapādaśiṣyasya śrīmacchaṅkarabhagavataḥ kr̥tau śrī śiva pādādikēśāntavarṇana stōtram ||

Leave a Reply

Your email address will not be published. Required fields are marked *