Skip to content

# Choose Language:

Rudram Chamakam Lyrics in English

Rudram ChamakamPin

Rudram Chamakam is one of the two parts if Sri Rudram, which is a a very powerful mantra to worship Lord Shiva. The other part is Rudram Namakam. Each part of Sri Rudram consists of eleven Anuvakas or hymns. Sri Rudram is also called Sri Rudra Prashna or Satarudriya, and it appears in the Krishna Yajurveda. The Maha Mrityunjaya Mantra also appears as part of Sri Rudram. Sri Rudram Namakam hymns correspond to invoke the benevolent form of Shiva to be invoked rather than the Rudra form, and also requests forgiveness for sins. Sri Rudram Chamakam hymns correspond to requesting god to fulfill your desires, both material and spiritual. Get Sri Rudram Chamakam Lyrics in English Pdf here and chant it with utmost devotion for the grace of Lord Shiva.

Rudram Chamakam Lyrics in English 

ōṃ agnā̍viṣṇō sa̠jōṣa̍sē̠māva̍rdhantu vā̠ṃ gira̍ḥ । dyu̠mnairvājē̍bhi̠rāga̍tam । vāja̍ścha mē prasa̠vaścha̍ mē̠ praya̍tiścha mē̠ prasi̍tiścha mē dhī̠tiścha̍ mē kratu̍ścha mē̠ svara̍ścha mē̠ ślōka̍ścha mē śrā̠vaścha̍ mē̠ śruti̍ścha mē̠ jyōti̍ścha mē̠ suva̍ścha mē prā̠ṇaścha̍ mēpā̠naścha̍ mē vyā̠naścha̠ mēsu̍ścha mē chi̠ttaṃ cha̍ ma̠ ādhī̍taṃ cha mē̠ vākcha̍ mē̠ mana̍ścha mē̠ chakṣu̍ścha mē̠ śrōtra̍ṃ cha mē̠ dakṣa̍ścha mē̠ bala̍ṃ cha ma̠ ōja̍ścha mē̠ saha̍ścha ma̠ āyu̍ścha mē ja̠rā cha̍ ma ā̠tmā cha̍ mē ta̠nūścha̍ mē̠ śarma̍ cha mē̠ varma̍ cha̠ mēṅgā̍ni cha mē̠sthāni̍ cha mē̠ parūg̍ṃṣi cha mē̠ śarī̍rāṇi cha mē ॥ 1 ॥

jaiṣṭhya̍ṃ cha ma̠ ādhi̍patyaṃ cha mē ma̠nyuścha̍ mē̠ bhāma̍ścha̠ mēma̍ścha̠ mēmbha̍ścha mē jē̠mā cha̍ mē mahi̠mā cha̍ mē vari̠mā cha̍ mē prathi̠mā cha̍ mē va̠rṣmā cha̍ mē drāghu̠yā cha̍ mē vṛ̠ddhaṃ cha̍ mē̠ vṛddhi̍ścha mē sa̠tyaṃ cha̍ mē śra̠ddhā cha̍ mē̠ jaga̍chcha mē̠ dhana̍ṃ cha mē̠ vaśa̍ścha mē̠ tviṣi̍ścha mē krī̠ḍā cha̍ mē̠ mōda̍ścha mē jā̠taṃ cha̍ mē jani̠ṣyamā̍ṇaṃ cha mē sū̠ktaṃ cha̍ mē sukṛ̠taṃ cha̍ mē vi̠ttaṃ cha̍ mē̠ vēdya̍ṃ cha mē bhū̠taṃ cha̍ mē bhavi̠ṣyachcha̍ mē su̠gaṃ cha̍ mē su̠patha̍ṃ cha ma ṛ̠ddhaṃ cha̍ ma ṛddhi̍ścha mē klu̠ptaṃ cha̍ mē̠ klupti̍ścha mē ma̠tiścha̍ mē suma̠tiścha̍ mē ॥ 2 ॥

śaṃ cha̍ mē̠ maya̍ścha mē pri̠yaṃ cha̍ mēnukā̠maścha̍ mē̠ kāma̍ścha mē saumanasa̠ścha̍ mē bha̠draṃ cha̍ mē̠ śrēya̍ścha mē̠ vasya̍ścha mē̠ yaśa̍ścha mē̠ bhaga̍ścha mē̠ dravi̍ṇaṃ cha mē ya̠ntā cha̍ mē dha̠rtā cha̍ mē̠ kṣēma̍ścha mē̠ dhṛti̍ścha mē̠ viśva̍ṃ cha mē̠ maha̍ścha mē sa̠ṃvichcha̍ mē̠ jñātra̍ṃ cha mē̠ sūścha̍ mē pra̠sūścha̍ mē̠ sīra̍ṃ cha mē la̠yaścha̍ ma ṛ̠taṃ cha̍ mē̠mṛta̍ṃ cha mēya̠kṣmaṃ cha̠ mēnā̍mayachcha mē jī̠vātu̍ścha mē dīrghāyu̠tvaṃ cha̍ mēnami̠traṃ cha̠ mēbha̍yaṃ cha mē su̠gaṃ cha̍ mē̠ śaya̍naṃ cha mē sū̠ṣā cha̍ mē su̠dina̍ṃ cha mē ॥ 3 ॥

ūrkcha̍ mē sū̠nṛtā̍ cha mē̠ paya̍ścha mē̠ rasa̍ścha mē ghṛ̠taṃ cha̍ mē̠ madhu̍ cha mē̠ sagdhi̍ścha mē̠ sapī̍tiścha mē kṛ̠ṣiścha̍ mē̠ vṛṣṭi̍ścha mē̠ jaitra̍ṃ cha ma̠ audbhi̍dyaṃ cha mē ra̠yiścha̍ mē̠ rāya̍ścha mē pu̠ṣṭaṃ cha mē̠ puṣṭi̍ścha mē vi̠bhu cha̍ mē pra̠bhu cha̍ mē ba̠hu cha̍ mē̠ bhūya̍ścha mē pū̠rṇaṃ cha̍ mē pū̠rṇata̍raṃ cha̠ mēkṣi̍tiścha mē̠ kūya̍vāścha̠ mēnna̍ṃ cha̠ mēkṣu̍chcha mē vrī̠haya̍ścha mē̠ yavā̎ścha mē̠ māṣā̎ścha mē̠ tilā̎ścha mē mu̠dgāścha̍ mē kha̠lvā̎ścha mē gō̠dhūmā̎ścha mē ma̠surā̎ścha mē pri̠yaṅga̍vaścha̠ mēṇa̍vaścha mē śyā̠mākā̎ścha mē nī̠vārā̎ścha mē ॥ 4 ॥

aśmā̍ cha mē̠ mṛtti̍kā cha mē gi̠raya̍ścha mē̠ parva̍tāścha mē̠ sika̍tāścha mē̠ vana̠spata̍yaścha mē̠ hira̍ṇyaṃ cha̠ mēya̍ścha mē̠ sīsa̍ṃ cha̠ mē trapu̍ścha mē śyā̠maṃ cha̍ mē lō̠haṃ cha̍ mēgniścha̍ ma āpa̍ścha mē vī̠rudha̍ścha ma̠ ōṣa̍dhayaścha mē kṛṣṭapa̠chyaṃ cha̍ mēkṛṣṭapachyaṃ cha̍ mē grā̠myāścha̍ mē pa̠śava̍ āra̠ṇyāścha̍ ya̠jñēna̍ kalpantāṃ vi̠ttaṃ cha̍ mē̠ vitti̍ścha mē bhū̠taṃ cha̍ mē̠ bhūti̍ścha mē̠ vasu̍ cha mē vasa̠tiścha̍ mē̠ karma̍ cha mē̠ śakti̍ścha̠ mērtha̍ścha ma̠ ēma̍ścha ma iti̍ścha mē̠ gati̍ścha mē ॥ 5 ॥

a̠gniścha̍ ma̠ indra̍ścha mē̠ sōma̍ścha ma̠ indra̍ścha mē savi̠tā cha̍ ma̠ indra̍ścha mē̠ sara̍svatī cha ma̠ indra̍ścha mē pū̠ṣā cha̍ ma̠ indra̍ścha mē̠ bṛha̠spati̍ścha ma̠ indra̍ścha mē mi̠traścha̍ ma̠ indra̍ścha mē̠ varu̍ṇaścha ma̠ indra̍ścha mē̠ tvaṣṭhā̍ cha ma̠ indra̍ścha mē dhā̠tā cha̍ ma̠ indra̍ścha mē̠ viṣṇu̍ścha ma̠ indra̍ścha mēśvinau̍ cha ma̠ indra̍ścha mē ma̠ruta̍ścha ma̠ indra̍ścha mē̠ viśvē̍ cha mē dē̠vā indra̍ścha mē pṛthi̠vī cha̍ ma̠ indra̍ścha mēntari̍kṣaṃ cha ma̠ indra̍ścha mē dyauścha̍ ma̠ indra̍ścha mē̠ diśa̍ścha ma̠ indra̍ścha mē mū̠rdhā cha̍ ma̠ indra̍ścha mē pra̠jāpa̍tiścha ma̠ indra̍ścha mē ॥ 6 ॥

a̠gṃ̠śuścha̍ mē ra̠śmiścha̠ mēdā̎bhyaścha̠ mēdhi̍patiścha ma upā̠gṃ̠śuścha̍ mēntaryā̠maścha̍ ma aindravāya̠vaścha̍ mē maitrāvaru̠ṇaścha̍ ma āśvi̠naścha̍ mē pratipra̠sthāna̍ścha mē śu̠kraścha̍ mē ma̠nthī cha̍ ma āgraya̠ṇaścha̍ mē vaiśvadē̠vaścha̍ mē dhru̠vaścha̍ mē vaiśvāna̠raścha̍ ma ṛtugra̠hāścha̍ mētigrā̠hyā̎ścha ma aindrā̠gnaścha̍ mē vaiśvadē̠vaścha̍ mē marutva̠tīyā̎ścha mē māhē̠ndraścha̍ ma ādi̠tyaścha̍ mē sāvi̠traścha̍ mē sārasva̠taścha̍ mē pau̠ṣṇaścha̍ mē pātnīva̠taścha̍ mē hāriyōja̠naścha̍ mē ॥ 7 ॥

i̠dhmaścha̍ mē ba̠rhiścha̍ mē̠ vēdi̍ścha mē̠ diṣṇi̍yāścha mē̠ srucha̍ścha mē chama̠sāścha̍ mē̠ grāvā̍ṇaścha mē̠ svara̍vaścha ma upara̠vāścha̍ mēdhi̠ṣava̍ṇē cha mē drōṇakala̠śaścha̍ mē vāya̠vyā̍ni cha mē pūta̠bhṛchcha̍ ma ādhava̠nīya̍ścha ma̠ āgnī̎dhraṃ cha mē havi̠rdhāna̍ṃ cha mē gṛ̠hāścha̍ mē̠ sada̍ścha mē purō̠ḍāśā̎ścha mē pacha̠tāścha̍ mēvabhṛthaścha̍ mē svagākā̠raścha̍ mē ॥ 8 ॥

a̠gniścha̍ mē gha̠rmaścha̍ mē̠rkaścha̍ mē̠ sūrya̍ścha mē prā̠ṇaścha̍ mēśvamē̠dhaścha̍ mē pṛthi̠vī cha̠ mēdi̍tiścha mē̠ diti̍ścha mē̠ dyauścha̍ mē̠ śakva̍rīra̠ṅgula̍yō̠ diśa̍ścha mē ya̠jñēna̍ kalpantā̠mṛkcha̍ mē̠ sāma̍ cha mē̠ stōma̍ścha mē̠ yaju̍ścha mē dī̠kṣā cha̍ mē̠ tapa̍ścha ma ṛ̠tuścha̍ mē vra̠taṃ cha̍ mēhōrā̠trayō̎r-dṛ̠ṣṭyā bṛ̍hadrathanta̠rē cha̠ mē ya̠jñēna̍ kalpētāṃ ॥ 9 ॥

garbhā̎ścha mē va̠tsāścha̍ mē̠ tryavi̍ścha mē trya̠vīcha̍ mē ditya̠vāṭ cha̍ mē dityau̠hī cha̍ mē̠ pañchā̍viścha mē pañchā̠vī cha̍ mē triva̠tsaścha̍ mē triva̠tsā cha̍ mē turya̠vāṭ cha̍ mē turyau̠hī cha̍ mē paṣṭha̠vāṭ cha̍ mē paṣṭhau̠hī cha̍ ma u̠kṣā cha̍ mē va̠śā cha̍ ma ṛṣa̠bhaścha̍ mē vē̠hachcha̍ mēna̠ḍvāṃ cha mē dhē̠nuścha̍ ma̠ āyu̍r-ya̠jñēna̍ kalpatāṃ prā̠ṇō ya̠jñēna̍ kalpatām-apā̠nō ya̠jñēna̍ kalpatā̠ṃ vyā̠nō ya̠jñēna̍ kalpatā̠ṃ chakṣu̍r-ya̠jñēna̍ kalpatā̠g̠ śrōtra̍ṃ ya̠jñēna̍ kalpatā̠ṃ manō̍ ya̠jñēna̍ kalpatā̠ṃ vāg-ya̠jñēna̍ kalpatām-ā̠tmā ya̠jñēna̍ kalpatāṃ ya̠jñō ya̠jñēna̍ kalpatām ॥ 10 ॥

ēkā̍ cha mē ti̠sraścha̍ mē̠ pañcha̍ cha mē sa̠pta cha̍ mē̠ nava̍ cha ma̠ ēkā̍daśa cha mē̠ trayō̠daśa cha mē̠ pañcha̍daśa cha mē sa̠ptada̍śa cha mē̠ nava̍daśa cha ma̠ ēka̍vigṃśatiścha mē̠ trayō̍vigṃśatiścha mē̠ pañcha̍vigṃśatiścha mē sa̠pta vig̍ṃśatiścha mē̠ nava̍vigṃśatiścha ma̠ ēka̍trigṃśachcha mē̠ traya̍strigṃśachcha mē̠ chata̍s-raścha mē̠ṣṭau cha̍ mē̠ dvāda̍śa cha mē̠ ṣōḍa̍śa cha mē vigṃśa̠tiścha̍ mē̠ chatu̍rvigṃśatiścha mē̠ṣṭāvig̍ṃśatiścha mē̠ dvātrig̍ṃśachcha mē̠ ṣaṭ-trig̍ṃśachcha mē chatvāri̠g̠ṃśachcha̍ mē̠ chatu̍śchatvārigṃśachcha mēṣṭācha̍tvārigṃśachcha mē̠ vāja̍ścha prasa̠vaśchā̍pi̠jaścha kratu̍ścha̠ suva̍ścha mū̠rdhā cha̠ vyaśni̍yaśchāntyāya̠naśchāntya̍ścha bhauva̠naścha̠ bhuva̍na̠śchādhi̍patiścha ॥ 11 ॥

ōṃ iḍā̍ dēva̠hūr-manu̍r-yajña̠nīr-bṛha̠spati̍rukthāma̠dāni̍ śagṃsiṣa̠d-viśvē̍-dē̠vāḥ sū̎kta̠vācha̠ḥ pṛthi̍vimāta̠rmā mā̍ higṃsī̠r-ma̠dhu̍ maniṣyē̠ madhu̍ janiṣyē̠ madhu̍ vakṣyāmi̠ madhu̍ vadiṣyāmi̠ madhu̍matīṃ dē̠vēbhyō̠ vācha̠mudyāsagṃśuśrūṣē̠ṇyā̎m manu̠ṣyē̎bhya̠staṃ mā̍ dē̠vā a̍vantu śō̠bhāyai̍ pi̠tarōnu̍madantu ॥

ōṃ śānti̠ḥ śānti̠ḥ śānti̍ḥ ॥

ithi sri rudram chamakam ||

1 thought on “Rudram Chamakam Lyrics in English”

  1. NOWBUTH PARASHAWTAM

    om namaha shivaya 🕉🙏
    I thanks you from the bottom of my heart ❤️ today what I have got here I feel it’s a blessing 🙌 Hari Om Tat Sat.

Leave a Reply

Your email address will not be published. Required fields are marked *