Rudra Stavanam in English
namō viriñcaviṣṇvīśabhēdēna paramātmanē |
sargasaṁsthitisaṁhāravyāvr̥ttivyaktavr̥ttayē || 1 ||
namaścaturdhā prōdbhūtabhūtabhūtātmanē bhuvaḥ |
bhūribhārārtisaṁhartrē bhūtanāthāya śūlinē || 2 ||
viśvagrāsāya vilasatkālakūṭaviṣāśinē |
tatkalaṅkāṅkitagrīvanīlakaṇṭhāya tē namaḥ || 3 ||
namō lalāṭanayanaprōllasatkr̥ṣṇavartmanē |
dhvastasmaranirastādhiyōgidhyātāya śambhavē || 4 ||
namō dēhārdhakāntāya dagdhadakṣādhvarāya ca |
caturvargēṣvabhīṣṭārthadāyinē māyinē:’ṇavē || 5 ||
sthūlāya mūlabhūtāya śūladāritavidviṣē |
kālahantrē namaścandrakhaṇḍamaṇḍitamaulayē || 6 ||
vivāsasē kapardāntarbhrāntāhisaridindavē |
dēvadaityāsurēndrāṇāṁ maulighr̥ṣṭāṅghrayē namaḥ || 7 ||
bhasmābhyaktāya bhaktānāṁ bhuktimuktipradāyinē |
vyaktāvyaktasvarūpāya śaṅkarāya namō namaḥ || 8 ||
namō:’ndhakāntakaripavē puradviṣē
namō:’stu tē dviradavarāhabhēdinē |
viṣōllasatphaṇikulabaddhamūrtayē
namaḥ sadā vr̥ṣavaravāhanāya tē || 9 ||
viyanmaruddhutavahavārvasundharā
makhēśaravyamr̥tamayūkhamūrtayē |
namaḥ sadā narakabhayāvabhēdinē
bhavēha nō bhavabhayabhaṅgakr̥dvibhō || 10 ||
iti śrīmacchaṅkarabhagavataḥ kr̥tau prapañcasārē pañcaviṁśaḥ paṭalē śrī rudra stavanam |