Skip to content

Kubera Ashtothram in English – 108 Names of Kubera

Kubera Ashtothram or Kubera Ashtottara Shatanamavali or 1000 names of Lord KuberaPin

Kubera Ashtothram or Kubera Ashtottara Shatanamavali is the 108 names of Lord Kubera or Kuber Devta, who is the god of riches and wealth. Get Kubera Ashtothram in English Pdf lyrics here and chant the 108 names of Lord Kubera with devotion for becoming wealthy.

Kubera Ashtothram in English – 108 Names of Kubera

ōṁ kubērāya namaḥ |
ōṁ dhanadāya namaḥ |
ōṁ śrīmatē namaḥ |
ōṁ yakṣēśāya namaḥ |
ōṁ guhyakēśvarāya namaḥ |
ōṁ nidhīśāya namaḥ |
ōṁ śaṅkarasakhāya namaḥ |
ōṁ mahālakṣmīnivāsabhuvē namaḥ |
ōṁ mahāpadmanidhīśāya namaḥ |
ōṁ pūrṇāya namaḥ || 10 ||

ōṁ padmanidhīśvarāya namaḥ |
ōṁ śaṅkhākhyanidhināthāya namaḥ |
ōṁ makarākhyanidhipriyāya namaḥ |
ōṁ sukacchapanidhīśāya namaḥ |
ōṁ mukundanidhināyakāya namaḥ |
ōṁ kuṇḍākyānidhināthāya namaḥ |
ōṁ nīlanityādhipāya namaḥ |
ōṁ mahatē namaḥ |
ōṁ varanityādhipāya namaḥ |
ōṁ pūjyāya namaḥ || 20 ||

ōṁ lakṣmī sāmrājyadāyakāya namaḥ |
ōṁ ilapilāpatyāya namaḥ |
ōṁ kōśādhīśāya namaḥ |
ōṁ kulōdhīśāya namaḥ |
ōṁ aśvārūḍhāya namaḥ |
ōṁ viśvavandyāya namaḥ |
ōṁ viśēṣajñāya namaḥ |
ōṁ viśāradāya namaḥ |
ōṁ nalakūbaranāthāya namaḥ |
ōṁ maṇigrīvapitrē namaḥ || 30 ||

ōṁ gūḍhamantrāya namaḥ |
ōṁ vaiśravaṇāya namaḥ |
ōṁ citralēkhāmanaḥpriyāya namaḥ |
ōṁ ēkapiṅgāya namaḥ |
ōṁ alakādhīśāya namaḥ |
ōṁ baulasthāya namaḥ |
ōṁ naravāhanāya namaḥ |
ōṁ kailāsaśailanilayāya namaḥ |
ōṁ rājyadāya namaḥ |
ōṁ rāvaṇāgrajāya namaḥ || 40 ||

ōṁ citracaitrarathāya namaḥ |
ōṁ udyānavihārāya namaḥ |
ōṁ sukutūhalāya namaḥ |
ōṁ mahōtsāhāya namaḥ |
ōṁ mahāprājñāya namaḥ |
ōṁ sadāpuṣpakavāhanāya namaḥ |
ōṁ sārvabhaumāya namaḥ |
ōṁ aṅganāthāya namaḥ |
ōṁ sōmāya namaḥ |
ōṁ saumyādikēśvarāya namaḥ || 50 ||

ōṁ puṇyātmanē namaḥ |
ōṁ puruhūta śriyai namaḥ |
ōṁ sarvapuṇyajanēśvarāya namaḥ |
ōṁ nityakīrtayē namaḥ |
ōṁ nītivētrē namaḥ |
ōṁ laṅkāprākdhananāyakāya namaḥ |
ōṁ yakṣāya namaḥ |
ōṁ paramaśāntātmanē namaḥ |
ōṁ yakṣarājāya namaḥ |
ōṁ yakṣiṇīvr̥tāya namaḥ || 60 ||

ōṁ kinnarēśāya namaḥ |
ōṁ kimpuruṣāya namaḥ |
ōṁ nāthāya namaḥ |
ōṁ khaḍgāyudhāya namaḥ |
ōṁ vaśinē namaḥ |
ōṁ īśānadakṣapārśvasthāya namaḥ |
ōṁ vāyuvāmasamāśrayāya namaḥ |
ōṁ dharmamārganiratāya namaḥ |
ōṁ dharmasammukhasaṁsthitāya namaḥ |
ōṁ nityēśvarāya namaḥ || 70 ||

ōṁ dhanādhyakṣāya namaḥ |
ōṁ aṣṭalakṣmī āśritālayāya namaḥ |
ōṁ manuṣyadharmiṇē namaḥ |
ōṁ sakr̥tāya namaḥ |
ōṁ kōśalakṣmī samāśritāya namaḥ |
ōṁ dhanalakṣmī nityavāsāya namaḥ |
ōṁ dhānyalakṣmī nivāsabhuvē namaḥ |
ōṁ aśvalakṣmī sadāvāsāya namaḥ |
ōṁ gajalakṣmī sthirālayāya namaḥ |
ōṁ rājyalakṣmī janmagēhāya namaḥ || 80 ||

ōṁ dhairyalakṣmī kr̥pāśrayāya namaḥ |
ōṁ akhaṇḍaiśvarya samyuktāya namaḥ |
ōṁ nityānandāya namaḥ |
ōṁ sukhāśrayāya namaḥ |
ōṁ nityatr̥ptāya namaḥ |
ōṁ nidhidhātrē namaḥ |
ōṁ nirāśrayāya namaḥ |
ōṁ nirupadravāya namaḥ |
ōṁ nityakāmāya namaḥ |
ōṁ nirākāṅkṣāya namaḥ || 90 ||

ōṁ nirupādhikavāsabhuvē namaḥ |
ōṁ śāntāya namaḥ |
ōṁ sarvaguṇōpētāya namaḥ |
ōṁ sarvajñāya namaḥ |
ōṁ sarvasammatāya namaḥ |
ōṁ sarvāṇikaruṇāpātrāya namaḥ |
ōṁ sadānandakr̥pālayāya namaḥ |
ōṁ gandharvakulasaṁsēvyāya namaḥ |
ōṁ saugandhikusumapriyāya namaḥ |
ōṁ svarṇanagarīvāsāya namaḥ || 100 ||

ōṁ nidhipīṭhasamāśrayāya namaḥ |
ōṁ mahāmērūttarasthāyanē namaḥ |
ōṁ maharṣigaṇasaṁstutāya namaḥ |
ōṁ tuṣṭāya namaḥ |
ōṁ śūrpaṇakā jyēṣṭhāya namaḥ |
ōṁ śivapūjaratāya namaḥ |
ōṁ anaghāya namaḥ |
ōṁ rājayōga samāyuktāya namaḥ |
ōṁ rājaśēkhara pūjakāya namaḥ |
ōṁ rājarājāya namaḥ || 108 ||

iti śrī kubēra aṣhṭōttara śatanāmāvali sampūrṇam ||

Leave a Reply

Your email address will not be published. Required fields are marked *

2218