Kamakshi Stotram is a devotional hymn dedicated to Goddess Kamakshi Devi, a powerful form of Goddess Parvati and the presiding deity of the renowned Kanchi Kamakshi Temple, Kanchipuram, Tamilnadu. It was composed by Sri Adi Shankaracharya. The opening verses of this stotram describe her divine beauty, and her role as the destroyer of negativity in the Kali Yuga. She is depicted with lotus-like eyes, and seated in the Sri Chakra in padmasana, embodying both grace and fierce protection. Chanting this stotram is believed to grant inner peace, and divine protection. Get Sri Kamakshi Stotram in English Lyrics Pdf here and chant it for the grace of Goddess Kamakshi Devi.
Kamakshi Stotram in English
kalpānōkahapuṣpajālavilasannīlālakāṃ mātṛkāṃ
kāntāṃ kañjadaḻēkṣaṇāṃ kalimalapradhvaṃsinīṃ kāḻikām ।
kāñchīnūpurahāradāmasubhagāṃ kāñchīpurīnāyikāṃ
kāmākṣīṃ karikumbhasannibhakuchāṃ vandē mahēśapriyām ॥ 1 ॥
kāśābhāṃ śukabhāsurāṃ pravilasatkōśātakī sannibhāṃ
chandrārkānalalōchanāṃ suruchirālaṅkārabhūṣōjjvalām ।
brahmaśrīpativāsavādimunibhiḥ saṃsēvitāṅghridvayāṃ
kāmākṣīṃ gajarājamandagamanāṃ vandē mahēśapriyām ॥ 2 ॥
aiṃ klīṃ sauriti yāṃ vadanti munayastattvārtharūpāṃ parāṃ
vāchāmādimakāraṇaṃ hṛdi sadā dhyāyanti yāṃ yōginaḥ ।
bālāṃ phālavilōchanāṃ navajapāvarṇāṃ suṣumnāśritāṃ
kāmākṣīṃ kalitāvataṃsasubhagāṃ vandē mahēśapriyām ॥ 3 ॥
yatpādāmbujarēṇulēśamaniśaṃ labdhvā vidhattē vidhi-
-rviśvaṃ tatparipāti viṣṇurakhilaṃ yasyāḥ prasādāchchiram ।
rudraḥ saṃharati kṣaṇāttadakhilaṃ yanmāyayā mōhitaḥ
kāmākṣīmatichitrachārucharitāṃ vandē mahēśapriyām ॥ 4 ॥
sūkṣmātsūkṣmatarāṃ sulakṣitatanuṃ kṣāntākṣarairlakṣitāṃ
vīkṣāśikṣitarākṣasāṃ tribhuvanakṣēmaṅkarīmakṣayām ।
sākṣāllakṣaṇalakṣitākṣaramayīṃ dākṣāyaṇīṃ sākṣiṇīṃ
kāmākṣīṃ śubhalakṣaṇaiḥ sulalitāṃ vandē mahēśapriyām ॥ 5 ॥
ōṅkārāṅgaṇadīpikāmupaniṣatprāsādapārāvatīṃ
āmnāyāmbudhichandrikāmaghatamaḥpradhvaṃsahaṃsaprabhām ।
kāñchīpaṭṭaṇapañjarāntaraśukīṃ kāruṇyakallōlinīṃ
kāmākṣīṃ śivakāmarājamahiṣīṃ vandē mahēśapriyām ॥ 6 ॥
hrīṅkārātmakavarṇamātrapaṭhanādaindrīṃ śriyaṃ tanvatīṃ
chinmātrāṃ bhuvanēśvarīmanudinaṃ bhikṣāpradānakṣamām ।
viśvāghaughanivāriṇīṃ vimalinīṃ viśvambharāṃ mātṛkāṃ
kāmākṣīṃ paripūrṇachandravadanāṃ vandē mahēśapriyām ॥ 7 ॥
vāgdēvīti cha yāṃ vadanti munayaḥ kṣīrābdhikanyēti cha
kṣōṇībhṛttanayēti cha śrutigirō yāṃ āmananti sphuṭam ।
ēkānēkaphalapradāṃ bahuvidhā”kārāstanūstanvatīṃ
kāmākṣīṃ sakalārtibhañjanaparāṃ vandē mahēśapriyām ॥ 8 ॥
māyāmādimakāraṇaṃ trijagatāmārādhitāṅghridvayāṃ
ānandāmṛtavārirāśinilayāṃ vidyāṃ vipaśchiddhiyām ।
māyāmānuṣarūpiṇīṃ maṇilasanmadhyāṃ mahāmātṛkāṃ
kāmākṣīṃ karirājamandagamanāṃ vandē mahēśapriyām ॥ 9 ॥
kāntā kāmadughā karīndragamanā kāmārivāmāṅkagā
kalyāṇī kalitāvatārasubhagā kastūrikācharchitā
kampātīrarasālamūlanilayā kāruṇyakallōlinī
kalyāṇāni karōtu mē bhagavatī kāñchīpurīdēvatā ॥ 10 ॥
iti śrī kāmākṣī stōtram ।