Skip to content

Kamakhya Kavacham in English

Kamakhya Kavacham LyricsPin

Kamakhya Kavacham is a powerful devotional hymn for worshipping Maa Kamakhya Devi. It literally means “Armor of Kamakhya Devi”. Get Kamakhya Kavacham in English Lyrics Pdf here and chant it for the grace of Goddess Kamakhya Devi.

Kamakhya Kavacham in English

kāmākhyā dhyānam

raviśaśiyutakarṇā kuṃkumāpītavarṇā
maṇikanakavicitrā lolajihvā trinetrā |
abhayavaradahastā sākṣasūtraprahastā
praṇatasuranareśā siddhakāmeśvarī sā || 1||

aruṇakamalasaṃsthā raktapadmāsanasthā
navataruṇaśarīrā muktakeśī suhārā |
śavahṛdi pṛthutuṅgā svāṅghriyugmā manojñā
śiśuravisamavastrā sarvakāmeśvarī sā || 2||

vipulavibhavadātrī smeravaktrā sukeśī
dalitakarakadantā sāmicandrāvataṃsā |
manasija-dṛśadisthā yonimudrālasantī
pavanagaganasaktā saṃśrutasthānabhāgā |
cintā caivaṃ dīpyadagniprakāśā
dharmārthādyaiḥ sādhakairvāñchitārthā || 3||

kāmākhyā kavacham

oṃ kāmākhyākavacasya munirbṛhaspatiḥ smṛtaḥ |
devī kāmeśvarī tasya anuṣṭupchanda iṣyate ||

viniyogaḥ sarvasiddhau tañca śṛṇvantu devatāḥ |
śirāḥ kāmeśvarī devī kāmākhyā cakṣūṣī mama ||

śāradā karṇayugalaṃ tripurā vadanaṃ tathā |
kaṇṭhe pātu māhāmāyā hṛdi kāmeśvarī punaḥ ||

kāmākhyā jaṭhare pātu śāradā pātu nābhitaḥ |
tripurā pārśvayoḥ pātu mahāmāyā tu mehane ||

gude kāmeśvarī pātu kāmākhyorudvaye tu mām |
jānunoḥ śāradā pātu tripurā pātu jaṅghayoḥ ||

māhāmāyā pādayuge nityaṃ rakṣatu kāmadā |
keśe koṭeśvari pātu nāsāyāṃ pātu dīrghikā ||

bhairavī (śubhagā) dantasaṅghāte mātaṅgyavatu cāṅgayoḥ |
bāhvorme lalitā pātu pāṇyostu vanavāsinī ||

vindhyavāsinyaṅgulīṣu śrīkāmā nakhakoṭiṣu |
romakūpeṣu sarveṣu guptakāmā sadāvatu ||

pādāṅgulī pārṣṇibhāge pātu māṃ bhuvaneśvarī |
jihvāyāṃ pātu māṃ setuḥ kaḥ kaṇṭābhyantare’vatu ||

pātu naścāntare vakṣaḥ īḥ pātu jaṭharāntare |
sāmīnduḥ pātu māṃ vastau vindurvindvantare’vatu ||

kakārastvaci māṃ pātu rakāro’sthiṣu sarvadā |
lakāraḥ sarvanāḍiṣu īkāraḥ sarvasandhiṣu ||

candraḥ snāyuṣu māṃ pātu vindurmajjāsu santatam |
pūrvasyāṃ diśi cāgneyyāṃ dakṣiṇe nairṛte tathā ||

vāruṇe caiva vāyavyāṃ kaubere haramandire |
akārādyāstu vaiṣṇavyāḥ aṣṭau varṇāstu mantragāḥ ||

pāntu tiṣṭhantu satataṃ samudbhavavivṛddhaye |
ūrddhvādhaḥ pātu satataṃ māṃ tu setudvaye sadā ||

navākṣarāṇi mantreṣu śāradā mantragocare |
navasvarāstu māṃ nityaṃ nāsādiṣu samantataḥ ||

vātapittakaphebhyastu tripurāyāstu tryakṣaram |
nityaṃ rakṣatu bhūtebhyaḥ piśācebhyastathaiva ca ||

tat setu satataṃ pātu kravyādbhyo mānnivārakam
namaḥ kāmeśvarīṃ devīṃ mahāmāyāṃ jaganmayīm |
yā bhūtvā prakṛtirnityā tanoti jagadāyatam ||

kāmākhyāmakṣamālābhayavaradakarāṃ siddhasūtraikahastāṃ
śvetapretoparisthāṃ maṇikanakayutāṃ kuṅkamāpītavarṇām |
jñānadhyānapratiṣṭhāmatiśayavinayāṃ brahmaśakrādivandyā-
magnau vindvantamantrapriyatamaviṣayāṃ naumi vindhyādryatisthām ||

madhye madhyasya bhāge satatavinamitā bhāvahārāvalī yā
līlālokasya koṣṭhe sakalaguṇayutā vyaktarūpaikanamrā |
vidyā vidyaikaśāntā śamanaśamakarī kṣemakartrī varāsyā
nityaṃ pāyāt pavitrapraṇavavarakarā kāmapūrveśvarī naḥ ||

iti hareḥ kavacaṃ tanukesthitaṃ śamayati vai śamanaṃ tathā yadi |
iha gṛhāṇa yatasva vimokṣaṇe sahita eṣa vidhiḥ saha cāmaraiḥ ||

itīdaṃ kavacaṃ yastu kāmākhyāyāḥ paṭhedbudhaḥ |
sukṛt taṃ tu mahādevī tanu vrajati nityadā ||

nādhivyādhibhayaṃ tasya na kravyādbhyo bhayaṃ tathā |
nāgnito nāpi toyebhyo na ripubhyo na rājataḥ ||

dīrghāyurbahubhogī ca putrapautrasamanvitaḥ |
āvartayan śataṃ devīmandire modate pare ||

yathā tathā bhavedbaddhaḥ saṅgrāme’nyatra vā budhaḥ |
tatkṣaṇādeva muktaḥ syāt smāraṇāt kavacasya tu ||

Leave a Reply

Your email address will not be published. Required fields are marked *