Skip to content

Hanuman Langoolastra Stotram in English

Hanuman Langoolastra Stotram or Hanumat Langoola StotramPin

Hanuman Langoola Stotram is a prayer addressing Lord Hanuman with significance to his tail. Langooola means Tail. Get Sri Hanuman Langoolastra Stotram in English Pdf Lyrics here and chant it with devotion for the grace of Lord Hanuman or Anjaneya.

Hanuman Langoolastra Stotram in English 

hanumannañjanīsūnō mahābalaparākrama |
lōlallāṅgūlapātēna mamārātīnnipātaya || 1 ||

markaṭādhipa mārtāṇḍamaṇḍalagrāsakāraka |
lōlallāṅgūlapātēna mamārātīnnipātaya || 2 ||

akṣakṣapaṇa piṅgākṣa ditijāsukṣayaṅkara |
lōlallāṅgūlapātēna mamārātīnnipātaya || 3 ||

rudrāvatāra saṁsāraduḥkhabhārāpahāraka |
lōlallāṅgūlapātēna mamārātīnnipātaya || 4 ||

śrīrāmacaraṇāmbhōjamadhupāyitamānasa |
lōlallāṅgūlapātēna mamārātīnnipātaya || 5 ||

vālipramathanaklāntasugrīvōnmōcanaprabhō |
lōlallāṅgūlapātēna mamārātīnnipātaya || 6 ||

sītāvirahavārāśibhagna sītēśatāraka |
lōlallāṅgūlapātēna mamārātīnnipātaya || 7 ||

rakṣōrājapratāpāgnidahyamānajagadvana |
lōlallāṅgūlapātēna mamārātīnnipātaya || 8 ||

grastāśēṣajagatsvāsthya rākṣasāmbhōdhimandara |
lōlallāṅgūlapātēna mamārātīnnipātaya || 9 ||

pucchagucchasphuradvīra jagaddagdhāripattana |
lōlallāṅgūlapātēna mamārātīnnipātaya || 10 ||

jaganmanōdurullaṅghyapārāvāravilaṅghana |
lōlallāṅgūlapātēna mamārātīnnipātaya || 11 ||

smr̥tamātrasamastēṣṭapūraka praṇatapriya |
lōlallāṅgūlapātēna mamārātīnnipātaya || 12 ||

rātriñcaratamōrātrikr̥ntanaikavikartana |
lōlallāṅgūlapātēna mamārātīnnipātaya || 13 ||

jānakyā jānakījānēḥ prēmapātra parantapa |
lōlallāṅgūlapātēna mamārātīnnipātaya || 14 ||

bhīmādikamahāvīravīrāvēśāvatāraka |
lōlallāṅgūlapātēna mamārātīnnipātaya || 15 ||

vaidēhīvirahaklāntarāmarōṣaikavigraha |
lōlallāṅgūlapātēna mamārātīnnipātaya || 16 ||

vajrāṅganakhadaṁṣṭrēśa vajrivajrāvaguṇṭhana |
lōlallāṅgūlapātēna mamārātīnnipātaya || 17 ||

akharvagarvagandharvaparvatōdbhēdanasvara |
lōlallāṅgūlapātēna mamārātīnnipātaya || 18 ||

lakṣmaṇaprāṇasantrāṇa trātatīkṣṇakarānvaya |
lōlallāṅgūlapātēna mamārātīnnipātaya || 19 ||

rāmādiviprayōgārta bharatādyārtināśana |
lōlallāṅgūlapātēna mamārātīnnipātaya || 20 ||

drōṇācalasamutkṣēpasamutkṣiptārivaibhava |
lōlallāṅgūlapātēna mamārātīnnipātaya || 21 ||

sītāśīrvādasampanna samastāvayavākṣata |
lōlallāṅgūlapātēna mamārātīnnipātaya || 22 ||

ityēvamaśvatthatalōpaviṣṭaḥ
śatruñjayaṁ nāma paṭhētsvayaṁ yaḥ |
sa śīghramēvāstasamastaśatruḥ
pramōdatē mārūtajaprasādāt || 23 ||

iti śrī hanumāllāṅgūlāstra stōtram |

Leave a Reply

Your email address will not be published. Required fields are marked *