Skip to content

Gowri Dasakam in English

Gowri Dasakam Lyrics of Goddess Parvathi or GauriPin

Gowri Dasakam is a ten verse stotram for worshipping Goddess Parvathi or Gauri. It was composed by Adi Shankaracharya. Get Sri Gowri Dasakam in English Pdf Lyrics here and chant it for the grace of Goddess Parvathi Devi.

Gowri Dasakam in English 

Lilaalabdha-sthaapita-luptaakhilalokaam
Lokaatitair yogibhir antash ciramrgyaam
Baalaaditya-shreïisamaana-dyutipunjaam
Gaurim ambaam amburuhaakshim aham ide || 1 ||

Pratyaahaara-dhyaana-samaadhi sthitibhaajaam
Nitiyam citte nirvritikaasthaam kalayantim
Satyajnaanaandamayim taam tanuripaam
Gaurim ambaam amburuhaakshim aham ide || 2 ||

Chandraapidaanandita-mandasmitavaktraam
Chandraapidaamkrita-nilaalakabhaaraam
Indropendraadyarcita-paadaambujyugmaam
Gaurim ambaam amburuhaakshim aham ide || 3 ||

Adikshaantaam aksharamirtyaa vilasantim
Bhute bhute bhutakadamba-prasavitrim
Sabdabrahmaanandamayim taam tatidaabhaam
Gaurim ambaam amburuhaakshim aham ide || 4 ||

Mulaadhaaraad-utthitavithyaa Vidhirandhram
Sauram caandram vyaapya vihaarajvalitaangim
Yeyam sikshmaat sikshmatanus taam sukharipaam
Gaurim ambaam amburuhaakshim aham ide || 5 ||

Nityah shuddho nishkala eko jagadishah
Saakshi yasyaah sargavidhau samharaïe
Vishvatraaïa-kri|@danalolaam Siva patnim
Gaurim ambaam amburuhaakshim aham ide || 6 ||

Yasyaah kukshau linam akhaïdam jagadaïdam
Bhuyo bhuyah praadurobhud-utthitameva
Patyaa saardham taam rajataadrau Viharantim
Gaurim ambaam amburuhaakshim aham ide || 7 ||

Yasyaam otam protam ashesham manimaalaa
Sutre yadvat kvaapi caram caapyacaram
Taam adhyaatma-jnaanapadavyaa gamaniyaam
Gaurim ambaam amburuhaakshim aham ide || 8 ||

Naanaakaaraih shaktikadambai bhuvanaani
Vyaapya svairam kridati yeyam svayamekaa
Kalyaanim taam kalpalataam aanatibhaajaam
Gaurim ambam amburuhaakshim aham ide || 9 ||

aashaapaashakleshavinaasaam Vidadhaanaam
Paadaambhoja-dhyaanapuraaïaam purushaanaam
ishaam ishaardhaañgaharaam taam abhiraamaam
Gaurim ambaam amburuhaakshim aham ide || 10 ||

Praatahkaale bhaavavishuddhah praïdhaanaat
Bhaktyaa nityam jalpati Gauri dashakam yah
vaacaam siddhim sampadam agryaam shiva bhatkim
Tasyaavashyam Parvataputri Vidadhaati || 11 ||

Leave a Reply

Your email address will not be published. Required fields are marked *