Skip to content

Govardhanadhara Ashtakam in English

Govardhanadhara Ashtakam LyricsPin

Govardhanadhara Ashtakam is an eight verse devotional hymn glorifying Lord Krishna in His divine form as Govardhanadhara, meaning the “lifter of Govardhan Hill”. This form of Lord Krishna is described in Srimad Bhagavatam, where he effortlessly lifts the Govardhan hill to protect the residents of Vrindavan from the wrathful rains sent by Lord Indra. Get Sri Govardhanadhara Ashtakam in English Lyrics Pdf here and chant it for the grace of Lord Sri Krishna.

Govardhanadhara Ashtakam in English

gōpanārī mukhāmbhōjabhāskaraṁ vēṇuvādyakam |
rādhikārasabhōktāraṁ gōvardhanadharaṁ bhajē || 1 ||

ābhīranagarīprāṇapriyaṁ satyaparākramam |
svabhr̥tyabhayabhēttāraṁ gōvardhanadharaṁ bhajē || 2 ||

vrajastrī viprayōgāgni nivārakamaharniśam |
mahāmarakataśyāmaṁ gōvardhanadharaṁ bhajē || 3 ||

navakañjanibhākṣaṁ ca gōpījanamanōharam |
vanamālādharaṁ śaśvadgōvardhanadharaṁ bhajē || 4 ||

bhaktavāñchākalpavr̥kṣaṁ navanītapayōmukham |
yaśōdāmātr̥sānandaṁ gōvardhanadharaṁ bhajē || 5 ||

ananyakr̥tahr̥dbhāvapūrakaṁ pītavāsasam |
rāsamaṇḍalamadhyasthaṁ gōvardhanadharaṁ bhajē || 6 ||

dhvajavajrādisaccihna rājaccaraṇapaṅkajam |
śr̥ṅgārarasamarmajñaṁ gōvardhanadharaṁ bhajē || 7 ||

puruhūtamahāvr̥ṣṭīrnāśakaṁ gōgaṇāvr̥tam |
bhaktanētracakōrēnduṁ gōvardhanadharaṁ bhajē || 8 ||

gōvardhanadharāṣṭakamidaṁ yaḥ prapaṭhēt sudhīḥ |
sarvadā:’nanyabhāvēna sa kr̥ṣṇō ratimāpnuyāt || 9 ||

racitaṁ bhaktilābhāya dhārakānāṁ sanātanam |
muktidaṁ sarvajantūnāṁ gōvardhanadharāṣṭakam || 10 ||

iti śrīgōkulacandra kr̥taṁ gōvardhanadharāṣṭakam ||

Leave a Reply

Your email address will not be published. Required fields are marked *