Skip to content

Gananatha Stotram in English

Gananatha Stotram LyricsPin

Gananatha Stotram is a devotional hymn for worshipping Lord Ganesha. It is from the Mudgala Purana. Get Sri Gananatha Stotram in English Pdf Lyrics here and chant it for the grace of Lord Ganesha or Vinayaka.

Gananatha Stotram in English 

garbha uvāca |

namastē gaṇanāthāya brahmaṇē brahmarūpiṇē |
anāthānāṁ praṇāthāya vighnēśāya namō namaḥ || 1 ||

jyēṣṭharājāya dēvāya dēvadēvēśamūrtayē |
anādayē parēśāya cādipūjyāya tē namaḥ || 2 ||

sarvapūjyāya sarvēṣāṁ sarvarūpāya tē namaḥ |
sarvādayē parabrahman sarvēśāya namō namaḥ || 3 ||

gajākārasvarūpāya gajākāramayāya tē |
gajamastakadhārāya gajēśāya namō namaḥ || 4 ||

ādimadhyāntabhāvāya svānandapatayē namaḥ |
ādimadhyāntahīnāya tvādimadhyāntagāya tē || 5 ||

siddhibuddhipradātrē ca siddhibuddhivihāriṇē |
siddhibuddhimayāyaiva brahmēśāya namō namaḥ || 6 ||

śivāya śaktayē caiva viṣṇavē bhānurūpiṇē |
māyināṁ māyayā nātha mōhadāya namō namaḥ || 7 ||

kiṁ staumi tvāṁ gaṇādhīśa yatra vēdādayō:’parē |
yōginaḥ śāntimāpannā atastvāṁ praṇamāmyaham || 8 ||

rakṣa māṁ garbhaduḥkhāttvaṁ tvāmēva śaraṇāgatam |
janmamr̥tyuvihīnaṁ vai kuruṣva tē padapriyam || 9 ||

iti śrīmanmudgalē mahāpurāṇē navama khaṇḍē śrī gaṇanātha stōtram ||

Leave a Reply

Your email address will not be published. Required fields are marked *