Dashavatara Stuti is a devotional prayer for worshipping the 10 Avataras of Lord Vishnu. It was composed by Sri Vadiraja Tirtha and its starting verses are “Prosthisa Vigraha Sunisthiva”. Get Sri Dashavatara Stuti Lyrics in English Pdf here and chant it for the grace of Lord Vishnu.
Dashavatara Stuti Lyrics in English – Prosthisa Vigraha Sunisthiva
oḿ matsyāya namaḥ
proṣṭhīśa vigraha suniṣṭhīva noddhata viśiṣṭāḿbuchāri jaladhe
koṣṭhantarāhita vicheṣṭāgamaugha parameṣṭhīḍitattvamavamām
preṣṭhārkasūnumanu jeṣṭhārthamātmavidatīṣṭo yugānta samaye
stheṣṭhātma śṛńgadhṛta kāṣṭhāmbuvāhana varāṣṭā padaprabha tano || 1 ||
oḿ śrī ḥayagrīvāya namaḥ
khaṇḍībhavadbahulaḍinḍīrajṛmbhaṇa suchaṇḍī kṛto dadhi mahā
kāṇḍāti chitra gati śauṇḍādya haimarada bhāṇḍā prameya charita
chaṇḍāśvakaṇṭhamada śuṇḍāla durhṛdaya gaṇḍā bhikhaṇḍākara do
śchaṇḍā mareśahaya tuṇḍākṛte dṛśama khaṇḍā malaḿ pradiśa me || 2 ||
oḿ kūrmāya namaḥ
kūrmākṛte tvavatu narmātma pṛṣṭhadhṛta bharmātma mandara gire
dharmāvalaḿbana sudharmā sadāḿkalita śarmā sudhāvitaraṇāt
durmāna rāhumukha durmāyi dānavasumarmā bhibhedana paṭo
dharmārka kānti vara varmā bhavānh bhuvana nirmāṇa dhūta vikṛtiḥ || 3 ||
oḿ dhanvanthari namaḥ
dhanvantareańgaruchi dhanvantareritaru dhanvanstarībhavasudhā
bhānvantarāvasatha manvantarādhikṛta tanvantarauṣadhanidhe
danvantarańgaśubudanvantamājiśuvi tanvanmamābdhi tanayā
sūnvantakātmahṛdatanvarāvayava tanvantarārtijaladhau || 4 ||
oḿ śrī nārāyaṇayaī namaḥ
yākṣīravārdhimadanākṣīṇadarpaditijākṣobhitāmaragaṇā
pekṣāptayeajanivalakṣāḿṣubiḿbajidatīkṣṇālakāvṛtamukhī
sūkṣmāvalagnavasanākṣepakṛtkucha kaṭākṣākṣamīkṛtamano
dīkṣāsurāhṛtasudhākṣāṇinoavatusu rūkṣekṣaṇāddharitanuḥ || 5 ||
oḿ śrī narāyaṇayaī namaḥ
śikṣādiyunnigama dīkṣāsulakṣaṇa parikṣākṣamāvidhisatī
dākṣāyaṇī kṣamati sākṣādramāpinaya dākṣepavīkṣaṇavidhau
prekṣākṣilobhakaralākṣāra sokṣita padākṣepalakṣitadharā
sākṣiritātmatanu bhūkṣārakāriniṭilākṣākṣamānavatu naḥ || 6 ||
oḿ śrī varāhāya namaḥ
nīlāmbudābhaśubha śīlādridehadhara khelāgṛtodhadhidhunī
śailādiyukta nikhilelā kaṭādyasura tūlāṭavīdahana te
kolākṛte jaladhi kālāchayāvayava nīlābjadaḿṣṭra dhariṇī
līlāspadorutara mūlāśiyogivara jālābhivandita namaḥ || 7 ||
oḿ śrī narasimhāya namaḥ
daḿbholitīkṣṇanakha saḿbheditendraripu kuḿbhīndra pāhi kṛpayā
staḿbhārbha kāsahanaḍiḿbhāya dattavara gaḿbhīra nāda nṛhare
aḿbhodijānusaraṇāḿbhojabhūpavana kuḿbhīna seśa khagarāṭh
kuḿbhīndra kṛttidhara jambhāli ṣaṇmukha mukhāḿbhoru hābhi nuta mām || 8 ||
oḿ śrī vāmanāya namaḥ
pińgākṣa vikrama turańgādi sainya chaturańgā valipta danuja
sāńgā dhvarastha bali sāńgāvapāta hṛṣitāńgā marālinuta te
śṛńgāra pādanakha tuńgāgrabhinna kana kāńgāṇḍapatti taṭinī
tuńgāti mańgala tarańgā bhibhūta bhaja kāńgāgha vāmana namaḥ || 9 ||
oḿ śrī vāmanāya namaḥ
dhyānārha vāmana tanonātha pāhi yajamānā sureśavasudhā
dānāya yāchanika līnārtha vāgvaśita nānāsadasya danuja
mīnāńka nirmala niśānātha koṭila samānātma mauñṇjiguṇakau
pīnāchchha sūtrapada yānāta patrakara kānamyadaṇḍavarabhṛt || 10 ||
oḿ śrī paraśurāmāya namaḥ
dhairyāmbudhe paraśucharyādhikṛttakhala varyāvanīśvara mahā
śauryābhibhūtakṛta vīryātmatajābhuja vīryāvalepanikara
bhāryāparādhakupitāryājñayāgalitanāryātma sūgala taro
kāryāparādhamavichāryārya maughajayi vīryāmitā mayi dayā || 11 ||
oḿ śrī rāmāya namaḥ
śrīrāmalakṣmaṇaśukārāma bhūravatugaurāmalāmitamaho
hārāmarastuta yaśorāmakāntisuta norāmanorathahara
svārāmavaryaripu vīrāmayārdhikara chīrāmalāvṛtakaṭe
svārāma darśanajamārāmayāgatasughorāmanoramalabdhakalaha || 12 ||
oḿ śrī rāmāya namaḥ
śrīkeśavapradiśanākeśa jātakapilokeśa bhagnaravibhū
stoketarārtiharaṇākevalārtasukhadhīkekikālajalada
sāketanāthavarapākeramukhyasuta kokena bhaktimatulāmh
rākendu biḿbamukha kākekṣaṇāpaha hṛśīkeśa teańghrikamale || 13 ||
oḿ śrī rāmāya namaḥ
rāmenṛīṇāḿ hṛdabhirāmenarāśikula bhīmemanodyaramatām
gomedinījayitapomeyagādhisuta kāmeniviṣṭa manasī
śyāme sadā tvayijitāmeya tāpasaja rāme gatādhikasame
bhīmeśachāpadalanāmeyaśauryajita vāme kṣaṇe vijayinī || 14 ||
oḿ śrī sītāsvarūpīṇaī ṣrīyai namaḥ
kāntāragehakhala kāntāraṭadvadana kāntālakāntakaśaramh
kāntārayāmbujani kāntānvavāyavidhu kāntāśmabhādipahare
kauntāliloladala kāntābhiśobhitila kāntābhavantamanusā
kāntānuyānajita kāntāradurgakaṭa kāntāramātvavatu mām || 15 ||
oḿ śrī rāmāya namaḥ
dāntaḿ daśānana sutāntaḿ dharāmadhivasantaḿ prachaṇḍa tapasā
klāntaḿ sametya vipināntaḿ tvavāpa yamanantaḿ tapasvi paṭalamh
yāntaḿ bhavārati bhayāntaḿ mamāśu bhagavantaḿ bhareṇa bhajatāth
svāntaḿ savāri danujāntaḿ dharādharaṇiśāntaḿ sa tāpasavaram || 16 ||
oḿ śrī rāmāya namaḥ
śaḿpābhachāpalava kaḿpāsta śatrubala saḿpāditāmitayaśāmh
śaḿ pāda tāmarasa saḿpāti nola manu kaḿpāra sena diśame
saḿpāti pakṣi sahajaḿpāpa rāvaṇa hataḿ pāvanaḿ yada kṛthāḥ
tvāḿ pāpa kūpa pati taḿ pāhi māḿ tadapi paḿpā sarasta ṭachara || 17 ||
oḿ śrī rāmāya namaḥ
lolākṣyapekṣitasulīlākurańgavada khelākutūhala gate
svālāpabhūmijanibālāpahāryanuja pālādyabho jaya jaya
bālāgnidagdhapura śālānilātmajani phālāttapattalarajo
nīlāńgadādikapi mālākṛtālipatha mūlābhyatīta jaladhe || 18 ||
oḿ śrī rāmāya namaḥ
tūṇīrakārmukakṛpāṇīkiṇāńkabhuja pāṇī ravipratimabhāḥ
kṣoṇibhapattinubha ghoṇī mukhādighanaveṇīsurakṣaṇakaraḥ
śoṇibhavannayana koṇī jitāmbunidhi pāṇī ritārhaṇamaṇī
śreṇīvṛtāńghririha vāṇīśasūnuvara vāṇīstuto vijayate || 19 ||
oḿ śrī rāmāya namaḥ
huńkārapūrvamataṭańkāranādamati pańkāvadhārya chalitā
lańkāśilochchayaviśańkā padadbhidura śańkāṣayasya dhanuṣaḥ
lańkādhipomanutayańkālarātrimiva śańkāśatākuladhiyā
tańkāladaṇḍaśata sańkāśakārmukha śarāńkānvitaḿ bhaja harim || 20 ||
oḿ śrī rāmāya namaḥ
dhīmānameyatanujāpāṇḍabhūdhaśaśajapāḿbujāti suhṛdāmh
kāmāripannagapa kāmāhi vairiguru somādivandya mahima
sthemādināpagata sīmāvatātsakhala sāmāja rāvaṇaripū
rāmābhido harirabhaumākṛtiḥ pratana sāmādi vedaviṣayaḥ || 21 ||
oḿ śrī rāmāya namaḥ
doṣātmabhūvaśaturāṣāḍatikramaja doṣātmabhartṛvachasa
pāṣāṇabhūtamuniyoṣāvarātmatanuveśādidāyicharaṇaḥ
naiṣādhayoṣidhasubheṣākṛdaṇḍajani doṣācharādi suhṛdo
doṣāgrajanmamṛtiśoṣāpahoavatu sudoṣāńghrijātahananāt || 22 ||
oḿ śrī kṛṣṇāya namaḥ
vṛndāvanasthapaśu vṛndāvanaḿ vinuta vṛndārakaikaśaraṇamh
nandātmajaḿ nihata nindā kṛdā surajanandāmabaddha jaṭharamh
vandāmahe vayama mandāvadātaruchi māndākṣakārivadanamh
kundālidantamuda kandāsitaprabhatanundāvarākṣasaharamh || 23 ||
oḿ śrī kṛṣṇāya namaḥ
gopālakotsavakṛtāpārabhakṣarasa sūpānnalopakupitā
śāpālayāpitalayāpāḿbudālisalilāpāyadhāritagire
sāpāńgadarśanajatāpāńga rāgayuta gopāńga nāḿśuka hṛti
vyāpāra śauṇḍavividhāpāya tatsvamava gopārijātaharaṇa || 24 ||
oḿ śrī kṛṣṇāya namaḥ
kaḿsādikāsadavataḿsā vanīpativihiḿsākṛtātmajanuṣamh
saḿsārabhūtamiha saḿsārabaddhamana saḿsārachitsukhatanumh
saḿsādhayantamaniśaḿsāttvikavratamahaḿsādaraḿ bata bhaje
haḿsāditāpasariraḿsāspadaḿ paramahaḿsādi vandya charaṇaḿ || 25 ||
oḿ śrī kṛṣṇāya namaḥ
rājīva netravidurājīvamāmavatu rājīva ketanavaśamh
vājībhapattinṛbharājī rathānvitaja rājīva garvaśamana
vājīśavāhasita vājīśa daitya tanu vājīśa bhedakaradoḥ
jājīkadaḿbanava rājīva mukhyasuma rājīsuvāsitaśiraḥ || 26 ||
oḿ śrī kṛṣṇāya namaḥ
kālīhṛdāvasatha kālīyakuṇḍalipa kālīsthapādanakhara
vyālīnavāḿśukara vāligaṇāruṇita kālīruche jaya jaya
kelīlavāpahṛta kāliśadattavara nālīkatṛptaditibhū
chūlīkagopamahilālītanūghusṛṇadhūlīkaṇāńkahṛdaya || 27 ||
oḿ śrī kṛṣṇāya namaḥ
kṛṣṇādi pāṇḍusuta kṛṣṇā manaḥprachura tṛṣṇā sutruptikaravākh
kṛṣṇāńkapālirata kṛṣṇābhighāghahara kṛṣṇādiṣaṇmahila bhoḥ
puṣṇātu māmajita niṣṇāda vārdhimuda nuṣṇāḿśu maṇḍala hare
jiṣṇo girīndra dhara viṣṇo vṛṣāvaraja ghṛṣṇo bhavānkaruṇaya || 28 ||
oḿ śrī kṛṣṇāya namaḥ
rāmāśiromaṇidharāmāsametabalarāmānujābhidharatimh
vyomāsurāntakara te māratāta diśame mādhavāńghrikamale
kāmārtabhaumapura rāmāvalīpraṇaya vāmākṣipītatanubhā
bhīmāhināthamukhavaimānikābhinuta bhimābhivandya charaṇa || 29 ||
oḿ śrī kṛṣṇāya namaḥ
sakṣvelabhakṣyabhaya dākṣiśravo gaṇaja lākṣepapāśayamanamh
lākṣāgṛhajvalana rakṣo hiḍimbabaka bhaikṣānnapūrvavipadaḥ
akṣānubandhabhavarūkṣākṣaraśravaṇa sākṣānmahiṣyavamati
kakṣānuyānamadhamakṣmāpasevanamabhīkṣṇāpahāsamasatām || 30 ||
chakṣāṇa evanija pakṣāgrabhūdhaśaṣadākṣātmajādi suhṛdāmh
ākṣepakārikunṛpākṣauhiṇīśajabalākṣobhadīkṣitamanāḥ
tārkṣyāsichāpaśaratīkṣṇāripūrvanija lakṣmāṇichāpyagaṇayanh
vṛkṣālayadhvajarirakṣākaro jayati lakṣmīpatiryadupatiḥ || 31 ||
oḿ śrī bhuddhāya namaḥ, oḿ śrī kalkīne namaḥ
buddhāvatārakavi baddhānukaḿpakuru baddhāñṇjalau mayi dayāmh
śauddhodanipramukha saiddhāntikā sugama bauddhāgamapraṇayana
kruddhāhitāsuhṛtisiddhāsikheṭadhara śuddhāśvayānakamalā
śuddhāntamāḿruchipi maddhākhilāńga nija maddhāva kalkyabhidha bhoḥ || 32 ||
oḿ śrī badari nārāyana namaḥ
sārańga kṛttidhara sārańga vāridhara sārańga rājavaradā
sārańga dāritara sārańga tātmamada sārańgatauṣadhabalamh
sārańga vatkusuma sārańga tañṇchatava sārańga māńghriyugalamh
sārańga varṇamapa sārańga tābjamada sārańga diḿstvamava mām || 33 ||
grīvāsya vāhatanu devāṇḍajādidaśa bhāvābhirāma charitamh
bhāvātibhavyaśubha dīvādirājayati bhūvāgvilāsa nilayamh
śrīvāgadhīśamukha devābhinamya harisevārchaneṣu paṭhatāmh
āvāsa evabhavitāvāgbhavetarasurāvāsalokanikare || 34 ||
iti śrīmadvādirājapūjyacaraṇa viracitaṃ śrī daśāvatāra stutiḥ saṃpūrṇaṃ ||
bhāratīramaṇamukhyaprāṇāṃtargata śrīkṛṣṇārpaṇamastu ||