Dakshinamurthy Sahasranamavali is the 1000 names of Lord Dakshinamurthy, who is an aspect Lord Shiva as a Guru (teacher). Get Dakshinamurthy Sahasranamavali in English Pdf Lyrics here and chant the 1000 names of Dakshinamurthy.
Dakshinamurthy Sahasranamavali in English – 1000 Names
ōṁ dēvadēvāya namaḥ |
ōṁ mahādēvāya namaḥ |
ōṁ dēvānāmapi dēśikāya namaḥ |
ōṁ dakṣiṇāmūrtayē namaḥ |
ōṁ īśānāya namaḥ |
ōṁ dayāpūritadiṅmukhāya namaḥ |
ōṁ kailāsaśikharōttuṅgakamanīyanijākr̥tayē namaḥ |
ōṁ vaṭadrumataṭīdivyakanakāsanasaṁsthitāya namaḥ |
ōṁ kaṭītaṭapaṭībhūtakaricarmōjjvalākr̥tayē namaḥ |
ōṁ pāṭīrapāṇḍurākāraparipūrṇasudhādhipāya namaḥ |
ōṁ jaṭākōṭīraghaṭitasudhākarasudhāplutāya namaḥ |
ōṁ paśyallalāṭasubhagasundarabhrūvilāsavatē namaḥ |
ōṁ kaṭākṣasaraṇīniryatkaruṇāpūrṇalōcanāya namaḥ |
ōṁ karṇālōlataṭidvarṇakuṇḍalōjjvalagaṇḍabhuvē namaḥ |
ōṁ tilaprasūnasaṅkāśanāsikāpuṭabhāsurāya namaḥ |
ōṁ mandasmitasphuranmugdhamahanīyamukhāmbujāya namaḥ |
ōṁ kundakuḍmalasaṁspardhidantapaṅktivirājitāya namaḥ |
ōṁ sindūrāruṇasusnigdhakōmalādharapallavāya namaḥ |
ōṁ śaṅkhāṭōpagaladdivyagalavaibhavamañjulāya namaḥ |
ōṁ karakandalitajñānamudrārudrākṣamālikāya namaḥ | 20
ōṁ anyahastatalanyastavīṇāpustōllasadvapuṣē namaḥ |
ōṁ viśālarucirōraskavalimatpallavōdarāya namaḥ |
ōṁ br̥hatkaṭinitambāḍhyāya namaḥ |
ōṁ pīvarōrudvayānvitāya namaḥ |
ōṁ jaṅghāvijitatūṇīrāya namaḥ |
ōṁ tuṅgagulphayugōjjvalāya namaḥ |
ōṁ mr̥dupāṭalapādābjāya namaḥ |
ōṁ candrābhanakhadīdhitayē namaḥ |
ōṁ apasavyōruvinyastasavyapādasarōruhāya namaḥ |
ōṁ ghōrāpasmāranikṣiptadhīradakṣapadāmbujāya namaḥ |
ōṁ sanakādimunidhyēyāya namaḥ |
ōṁ sarvābharaṇabhūṣitāya namaḥ |
ōṁ divyacandanaliptāṅgāya namaḥ |
ōṁ cāruhāsapariṣkr̥tāya namaḥ |
ōṁ karpūradhavalākārāya namaḥ |
ōṁ kandarpaśatasundarāya namaḥ |
ōṁ kātyāyanīprēmanidhayē namaḥ |
ōṁ karuṇārasavāridhayē namaḥ |
ōṁ kāmitārthapradāya namaḥ |
ōṁ śrīmatkamalāvallabhapriyāya namaḥ | 40
ōṁ kaṭākṣitātmavijñānāya namaḥ |
ōṁ kaivalyānandakandalāya namaḥ |
ōṁ mandahāsasamānēndavē namaḥ |
ōṁ chinnājñānatamastatayē namaḥ |
ōṁ saṁsārānalasantaptajanatāmr̥tasāgarāya namaḥ |
ōṁ gambhīrahr̥dayāmbhōjanabhōmaṇinibhākr̥tayē namaḥ |
ōṁ niśākarakarākāravaśīkr̥tajagattrayāya namaḥ |
ōṁ tāpasārādhyapādābjāya namaḥ |
ōṁ taruṇānandavigrahāya namaḥ |
ōṁ bhūtibhūṣitasarvāṅgāya namaḥ |
ōṁ bhūtādhipatayē namaḥ |
ōṁ īśvarāya namaḥ |
ōṁ vadanēndusmitajyōtsnānilīnatripurākr̥tayē namaḥ |
ōṁ tāpatrayatamōbhānavē namaḥ |
ōṁ pāpāraṇyadavānalāya namaḥ |
ōṁ saṁsārasāgarōddhartrē namaḥ |
ōṁ haṁsāgryōpāsyavigrahāya namaḥ |
ōṁ lalāṭahutabhugdagdhamanōbhavaśubhākr̥tayē namaḥ |
ōṁ tucchīkr̥tajagajjālāya namaḥ |
ōṁ tuṣārakaraśītalāya namaḥ | 60
ōṁ astaṅgatasamastēcchāya namaḥ |
ōṁ nistulānandamantharāya namaḥ |
ōṁ dhīrōdāttaguṇādhārāya namaḥ |
ōṁ udāravaravaibhavāya namaḥ |
ōṁ apārakaruṇāmūrtayē namaḥ |
ōṁ ajñānadhvāntabhāskarāya namaḥ |
ōṁ bhaktamānasahaṁsāgryāya namaḥ |
ōṁ bhavāmayabhiṣaktamāya namaḥ |
ōṁ yōgīndrapūjyapādābjāya namaḥ |
ōṁ yōgapaṭṭōllasatkaṭayē namaḥ |
ōṁ śuddhasphaṭikasaṅkāśāya namaḥ |
ōṁ baddhapannagabhūṣaṇāya namaḥ |
ōṁ nānāmunisamākīrṇāya namaḥ |
ōṁ nāsāgranyastalōcanāya namaḥ |
ōṁ vēdamūrdhaikasaṁvēdyāya namaḥ |
ōṁ nādadhyānaparāyaṇāya namaḥ |
ōṁ dharādharēndavē namaḥ |
ōṁ ānandasandōharasasāgarāya namaḥ |
ōṁ dvaitabr̥ndavimōhāndhyaparākr̥tadr̥gadbhutāya namaḥ |
ōṁ pratyagātmanē namaḥ | 80
ōṁ parasmaijyōtayē namaḥ |
ōṁ purāṇāya namaḥ |
ōṁ paramēśvarāya namaḥ |
ōṁ prapañcōpaśamāya namaḥ |
ōṁ prājñāya namaḥ |
ōṁ puṇyakīrtayē namaḥ |
ōṁ purātanāya namaḥ |
ōṁ sarvādhiṣṭhānasanmātrāya namaḥ |
ōṁ svātmabandhaharāya namaḥ |
ōṁ harāya namaḥ |
ōṁ sarvaprēmanijāhāsāya namaḥ |
ōṁ sarvānugrahakr̥tē namaḥ |
ōṁ śivāya namaḥ |
ōṁ sarvēndriyaguṇābhāsāya namaḥ |
ōṁ sarvabhūtaguṇāśrayāya namaḥ |
ōṁ saccidānandapūrṇātmanē namaḥ |
ōṁ svē mahimni pratiṣṭhitāya namaḥ |
ōṁ sarvabhūtāntarāya namaḥ |
ōṁ sākṣiṇē namaḥ |
ōṁ sarvajñāya namaḥ | 100
ōṁ sarvakāmadāya namaḥ |
ōṁ sanakādimahāyōgisamārādhitapādukāya namaḥ |
ōṁ ādidēvāya namaḥ |
ōṁ dayāsindhavē namaḥ |
ōṁ śikṣitāsuravigrahāya namaḥ |
ōṁ yakṣakinnaragandharvastūyamānātmavaibhavāya namaḥ |
ōṁ brahmādidēvavinutāya namaḥ |
ōṁ yōgamāyāniyōjakāya namaḥ |
ōṁ śivayōginē namaḥ |
ōṁ śivānandāya namaḥ |
ōṁ śivabhaktasamuddharāya namaḥ |
ōṁ vēdāntasārasandōhāya namaḥ |
ōṁ sarvasattvāvalambanāya namaḥ |
ōṁ vaṭamūlāśrayāya namaḥ |
ōṁ vāgminē namaḥ |
ōṁ mānyāya namaḥ |
ōṁ malayajapriyāya namaḥ |
ōṁ suśīlāya namaḥ |
ōṁ vāñchitārthajñāya namaḥ |
ōṁ prasannavadanēkṣaṇāya namaḥ | 120
ōṁ nr̥ttagītakalābhijñāya namaḥ |
ōṁ karmavidē namaḥ |
ōṁ karmamōcakāya namaḥ |
ōṁ karmasākṣiṇē namaḥ |
ōṁ karmamayāya namaḥ |
ōṁ karmaṇāṁ phalapradāya namaḥ |
ōṁ jñānadātrē namaḥ |
ōṁ sadācārāya namaḥ |
ōṁ sarvōpadravamōcakāya namaḥ |
ōṁ anāthanāthāya namaḥ |
ōṁ bhagavatē namaḥ |
ōṁ āśritāmarapādapāya namaḥ |
ōṁ varapradāya namaḥ |
ōṁ prakāśātmanē namaḥ |
ōṁ sarvabhūtahitē ratāya namaḥ |
ōṁ vyāghracarmāsanāsīnāya namaḥ |
ōṁ ādikartrē namaḥ |
ōṁ mahēśvarāya namaḥ |
ōṁ suvikramāya namaḥ |
ōṁ sarvagatāya namaḥ | 140
ōṁ viśiṣṭajanavatsalāya namaḥ |
ōṁ cintāśōkapraśamanāya namaḥ |
ōṁ jagadānandakārakāya namaḥ |
ōṁ raśmimatē namaḥ |
ōṁ bhuvanēśāya namaḥ |
ōṁ dēvāsurasupūjitāya namaḥ |
ōṁ mr̥tyuñjayāya namaḥ |
ōṁ vyōmakēśāya namaḥ |
ōṁ ṣaṭtriṁśattattvasaṅgrahāya namaḥ |
ōṁ ajñātasambhavāya namaḥ |
ōṁ bhikṣavē namaḥ |
ōṁ advitīyāya namaḥ |
ōṁ digambarāya namaḥ |
ōṁ samastadēvatāmūrtayē namaḥ |
ōṁ sōmasūryāgnilōcanāya namaḥ |
ōṁ sarvasāmrājyanipuṇāya namaḥ |
ōṁ dharmamārgapravartakāya namaḥ |
ōṁ viśvādhikāya namaḥ |
ōṁ paśupatayē namaḥ |
ōṁ paśupāśavimōcakāya namaḥ | 160
ōṁ aṣṭamūrtayē namaḥ |
ōṁ dīptamūrtayē namaḥ |
ōṁ nāmōccāraṇamuktidāya namaḥ |
ōṁ sahasrādityasaṅkāśāya namaḥ |
ōṁ sadāṣōḍaśavārṣikāya namaḥ |
ōṁ divyakēlīsamāyuktāya namaḥ |
ōṁ divyamālyāmbarāvr̥tāya namaḥ |
ōṁ anargharatnasampūrṇāya namaḥ |
ōṁ mallikākusumapriyāya namaḥ |
ōṁ taptacāmīkarākārāya namaḥ |
ōṁ jitadāvānalākr̥tayē namaḥ |
ōṁ nirañjanāya namaḥ |
ōṁ nirvikārāya namaḥ |
ōṁ nijāvāsāya namaḥ |
ōṁ nirākr̥tayē namaḥ |
ōṁ jagadguravē namaḥ |
ōṁ jagatkartrē namaḥ |
ōṁ jagadīśāya namaḥ |
ōṁ jagatpatayē namaḥ |
ōṁ kāmahantrē namaḥ | 180
ōṁ kāmamūrtayē namaḥ |
ōṁ kalyāṇavr̥ṣavāhanāya namaḥ |
ōṁ gaṅgādharāya namaḥ |
ōṁ mahādēvāya namaḥ |
ōṁ dīnabandhavimōcakāya namaḥ |
ōṁ dhūrjaṭayē namaḥ |
ōṁ khaṇḍaparaśavē namaḥ |
ōṁ sadguṇāya namaḥ |
ōṁ girijāsakhāya namaḥ |
ōṁ avyayāya namaḥ |
ōṁ bhūtasēnēśāya namaḥ |
ōṁ pāpaghnāya namaḥ |
ōṁ puṇyadāyakāya namaḥ |
ōṁ upadēṣṭrē namaḥ |
ōṁ dr̥ḍhaprajñāya namaḥ |
ōṁ rudrāya namaḥ |
ōṁ rōgavināśanāya namaḥ |
ōṁ nityānandāya namaḥ |
ōṁ nirādhārāya namaḥ |
ōṁ harāya namaḥ | 200
ōṁ dēvaśikhāmaṇayē namaḥ |
ōṁ praṇatārtiharāya namaḥ |
ōṁ sōmāya namaḥ |
ōṁ sāndrānandāya namaḥ |
ōṁ mahāmatayē namaḥ |
ōṁ āścaryavaibhavāya namaḥ |
ōṁ dēvāya namaḥ |
ōṁ saṁsārārṇavatārakāya namaḥ |
ōṁ yajñēśāya namaḥ |
ōṁ rājarājēśāya namaḥ |
ōṁ bhasmarudrākṣalāñchanāya namaḥ |
ōṁ anantāya namaḥ |
ōṁ tārakāya namaḥ |
ōṁ sthāṇavē namaḥ |
ōṁ sarvavidyēśvarāya namaḥ |
ōṁ harayē namaḥ |
ōṁ viśvarūpāya namaḥ |
ōṁ virūpākṣāya namaḥ |
ōṁ prabhavē namaḥ |
ōṁ paribr̥ḍhāya namaḥ | 220
ōṁ dr̥ḍhāya namaḥ |
ōṁ bhavyāya namaḥ |
ōṁ jitāriṣaḍvargāya namaḥ |
ōṁ mahōdārāya namaḥ |
ōṁ viṣāśanāya namaḥ |
ōṁ sukīrtayē namaḥ |
ōṁ ādipuruṣāya namaḥ |
ōṁ jarāmaraṇavarjitāya namaḥ |
ōṁ pramāṇabhūtāya namaḥ |
ōṁ durjñēyāya namaḥ |
ōṁ puṇyāya namaḥ |
ōṁ parapurañjayāya namaḥ |
ōṁ guṇākārāya namaḥ |
ōṁ guṇaśrēṣṭhāya namaḥ |
ōṁ saccidānandavigrahāya namaḥ |
ōṁ sukhadāya namaḥ |
ōṁ kāraṇāya namaḥ |
ōṁ kartrē namaḥ |
ōṁ bhavabandhavimōcakāya namaḥ |
ōṁ anirviṇṇāya namaḥ | 240
ōṁ guṇagrāhiṇē namaḥ |
ōṁ niṣkalaṅkāya namaḥ |
ōṁ kalaṅkaghnē namaḥ |
ōṁ puruṣāya namaḥ |
ōṁ śāśvatāya namaḥ |
ōṁ yōginē namaḥ |
ōṁ vyaktāvyaktāya namaḥ |
ōṁ sanātanāya namaḥ |
ōṁ carācarātmanē namaḥ |
ōṁ sūkṣmātmanē namaḥ |
ōṁ viśvakarmaṇē namaḥ |
ōṁ tamōpahr̥tē namaḥ |
ōṁ bhujaṅgabhūṣaṇāya namaḥ |
ōṁ bhargāya namaḥ |
ōṁ taruṇāya namaḥ |
ōṁ karuṇālayāya namaḥ |
ōṁ aṇimādiguṇōpētāya namaḥ |
ōṁ lōkavaśyavidhāyakāya namaḥ |
ōṁ yōgapaṭṭadharāya namaḥ |
ōṁ muktāya namaḥ | 260
ōṁ muktānāṁ paramāyai gatayē namaḥ |
ōṁ gururūpadharāya namaḥ |
ōṁ śrīmatparamānandasāgarāya namaḥ |
ōṁ sahasrabāhavē namaḥ |
ōṁ sarvēśāya namaḥ |
ōṁ sahasrāvayavānvitāya namaḥ |
ōṁ sahasramūrdhnē namaḥ |
ōṁ sarvātmanē namaḥ |
ōṁ sahasrākṣāya namaḥ |
ōṁ sahasrapadē namaḥ |
ōṁ nirābhāsāya namaḥ |
ōṁ sūkṣmatanavē namaḥ |
ōṁ hr̥di jñātāya namaḥ |
ōṁ parātparāya namaḥ |
ōṁ sarvātmagāya namaḥ |
ōṁ sarvasākṣiṇē namaḥ |
ōṁ niḥsaṅgāya namaḥ |
ōṁ nirupadravāya namaḥ |
ōṁ niṣkalāya namaḥ |
ōṁ sakalādhyakṣāya namaḥ | 280
ōṁ cinmayāya namaḥ |
ōṁ tamasaḥ parāya namaḥ |
ōṁ jñānavairāgyasampannāya namaḥ |
ōṁ yōgānandamayāya śivāya namaḥ |
ōṁ śāśvataiśvaryasampūrṇāya namaḥ |
ōṁ mahāyōgīśvarēśvarāya namaḥ |
ōṁ sahasraśaktisamyuktāya namaḥ |
ōṁ puṇyakāyāya namaḥ |
ōṁ durāsadāya namaḥ |
ōṁ tārakabrahmasampūrṇāya namaḥ |
ōṁ tapasvijanasaṁvr̥tāya namaḥ |
ōṁ vidhīndrāmarasampūjyāya namaḥ |
ōṁ jyōtiṣāṁ jyōtiṣē namaḥ |
ōṁ uttamāya namaḥ |
ōṁ nirakṣarāya namaḥ |
ōṁ nirālambāya namaḥ |
ōṁ svātmārāmāya namaḥ |
ōṁ vikartanāya namaḥ |
ōṁ niravadyāya namaḥ |
ōṁ nirātaṅkāya namaḥ | 300
ōṁ bhīmāya namaḥ |
ōṁ bhīmaparākramāya namaḥ |
ōṁ vīrabhadrāya namaḥ |
ōṁ purārātayē namaḥ |
ōṁ jalandharaśirōharāya namaḥ |
ōṁ andhakāsurasaṁhartrē namaḥ |
ōṁ bhaganētrabhidē namaḥ |
ōṁ adbhutāya namaḥ |
ōṁ viśvagrāsāya namaḥ |
ōṁ adharmaśatravē namaḥ |
ōṁ brahmajñānaikamantharāya namaḥ |
ōṁ agrēsarāya namaḥ |
ōṁ tīrthabhūtāya namaḥ |
ōṁ sitabhasmāvakuṇṭhanāya namaḥ |
ōṁ akuṇṭhamēdhasē namaḥ |
ōṁ śrīkaṇṭhāya namaḥ |
ōṁ vaikuṇṭhaparamapriyāya namaḥ |
ōṁ lalāṭōjjvalanētrābjāya namaḥ |
ōṁ tuṣārakaraśēkharāya namaḥ |
ōṁ gajāsuraśiraśchēttrē namaḥ | 320
ōṁ gaṅgōdbhāsitamūrdhajāya namaḥ |
ōṁ kalyāṇācalakōdaṇḍāya namaḥ |
ōṁ kamalāpatisāyakāya namaḥ |
ōṁ vārāṁśēvadhitūṇīrāya namaḥ |
ōṁ sarōjāsanasārathayē namaḥ |
ōṁ trayīturaṅgasaṅkrāntāya namaḥ |
ōṁ vāsukijyāvirājitāya namaḥ |
ōṁ ravīnducaraṇācāridharārathavirājitāya namaḥ |
ōṁ trayyantapragrahōdāracārughaṇṭāravōjjvalāya namaḥ |
ōṁ uttānaparvalōmāḍhyāya namaḥ |
ōṁ līlāvijitamanmathāya namaḥ |
ōṁ jātuprapannajanatājīvanōpāyanōtsukāya namaḥ |
ōṁ saṁsārārṇavanirmagnasamuddharaṇapaṇḍitāya namaḥ |
ōṁ madadviradadhikkārigatimañjulavaibhavāya namaḥ |
ōṁ mattakōkilamādhuryarasanirbharagīrgaṇāya namaḥ |
ōṁ kaivalyōdadhikallōlalīlātāṇḍavapaṇḍitāya namaḥ |
ōṁ viṣṇavē namaḥ |
ōṁ jiṣṇavē namaḥ |
ōṁ vāsudēvāya namaḥ |
ōṁ prabhaviṣṇavē namaḥ | 340
ōṁ purātanāya namaḥ |
ōṁ vardhiṣṇavē namaḥ |
ōṁ varadāya namaḥ |
ōṁ vaidyāya namaḥ |
ōṁ harayē namaḥ |
ōṁ nārāyaṇāya namaḥ |
ōṁ acyutāya namaḥ |
ōṁ ajñānavanadāvāgnayē namaḥ |
ōṁ prajñāprāsādabhūpatayē namaḥ |
ōṁ sarpabhūṣitasarvāṅgāya namaḥ |
ōṁ karpūrōjjvalitākr̥tayē namaḥ |
ōṁ anādimadhyanidhanāya namaḥ |
ōṁ girīśāya namaḥ |
ōṁ girijāpatayē namaḥ |
ōṁ vītarāgāya namaḥ |
ōṁ vinītātmanē namaḥ |
ōṁ tapasvinē namaḥ |
ōṁ bhūtabhāvanāya namaḥ |
ōṁ dēvāsuragurudhyēyāya namaḥ |
ōṁ dēvāsuranamaskr̥tāya namaḥ | 360
ōṁ dēvādidēvāya namaḥ |
ōṁ dēvarṣayē namaḥ |
ōṁ dēvāsuravarapradāya namaḥ |
ōṁ sarvadēvamayāya namaḥ |
ōṁ acintyāya namaḥ |
ōṁ dēvātmanē namaḥ |
ōṁ ātmasambhavāya namaḥ |
ōṁ nirlēpāya namaḥ |
ōṁ niṣprapañcātmanē namaḥ |
ōṁ nirvighnāya namaḥ |
ōṁ vighnanāśakāya namaḥ |
ōṁ ēkajyōtiṣē namaḥ |
ōṁ nirātaṅkāya namaḥ |
ōṁ vyāptamūrtayē namaḥ |
ōṁ anākulāya namaḥ |
ōṁ niravadyapadōpādhayē namaḥ |
ōṁ vidyārāśayē namaḥ |
ōṁ anuttamāya namaḥ |
ōṁ nityānandāya namaḥ |
ōṁ surādhyakṣāya namaḥ | 380
ōṁ niḥsaṅkalpāya namaḥ |
ōṁ nirañjanāya namaḥ |
ōṁ niṣkalaṅkāya namaḥ |
ōṁ nirākārāya namaḥ |
ōṁ niṣprapañcāya namaḥ |
ōṁ nirāmayāya namaḥ |
ōṁ vidyādharāya namaḥ |
ōṁ viyatkēśāya namaḥ |
ōṁ mārkaṇḍēyavarapradāya namaḥ |
ōṁ bhairavāya namaḥ |
ōṁ bhairavīnāthāya namaḥ |
ōṁ kāmadāya namaḥ |
ōṁ kamalāsanāya namaḥ |
ōṁ vēdavēdyāya namaḥ |
ōṁ surānandāya namaḥ |
ōṁ lasajjyōtiṣē namaḥ |
ōṁ prabhākarāya namaḥ |
ōṁ cūḍāmaṇayē namaḥ |
ōṁ surādhīśāya namaḥ |
ōṁ yajñagēyāya namaḥ | 400
ōṁ haripriyāya namaḥ |
ōṁ nirlēpāya namaḥ |
ōṁ nītimatē namaḥ |
ōṁ sūtriṇē namaḥ |
ōṁ śrīhālāhalasundarāya namaḥ |
ōṁ dharmadakṣāya namaḥ |
ōṁ mahārājāya namaḥ |
ōṁ kirīṭinē namaḥ |
ōṁ vanditāya namaḥ |
ōṁ guhāya namaḥ |
ōṁ mādhavāya namaḥ |
ōṁ yāminīnāthāya namaḥ |
ōṁ śambarāya namaḥ |
ōṁ śabarīpriyāya namaḥ |
ōṁ saṅgītavēttrē namaḥ |
ōṁ lōkajñāya namaḥ |
ōṁ śāntāya namaḥ |
ōṁ kalaśasambhavāya namaḥ |
ōṁ brahmaṇyāya namaḥ |
ōṁ varadāya namaḥ | 420
ōṁ nityāya namaḥ |
ōṁ śūlinē namaḥ |
ōṁ guruvarāya harāya namaḥ |
ōṁ mārtāṇḍāya namaḥ |
ōṁ puṇḍarīkākṣāya namaḥ |
ōṁ lōkanāyakavikramāya namaḥ |
ōṁ mukundārcyāya namaḥ |
ōṁ vaidyanāthāya namaḥ |
ōṁ purandaravarapradāya namaḥ |
ōṁ bhāṣāvihīnāya namaḥ |
ōṁ bhāṣājñāya namaḥ |
ōṁ vighnēśāya namaḥ |
ōṁ vighnanāśanāya namaḥ |
ōṁ kinnarēśāya namaḥ |
ōṁ br̥hadbhānavē namaḥ |
ōṁ śrīnivāsāya namaḥ |
ōṁ kapālabhr̥tē namaḥ |
ōṁ vijayāya namaḥ |
ōṁ bhūtabhāvajñāya namaḥ |
ōṁ bhīmasēnāya namaḥ | 440
ōṁ divākarāya namaḥ |
ōṁ bilvapriyāya namaḥ |
ōṁ vasiṣṭhēśāya namaḥ |
ōṁ sarvamārgapravartakāya namaḥ |
ōṁ ōṣadhīśāya namaḥ |
ōṁ vāmadēvāya namaḥ |
ōṁ gōvindāya namaḥ |
ōṁ nīlalōhitāya namaḥ |
ōṁ ṣaḍardhanayanāya namaḥ |
ōṁ śrīmanmahādēvāya namaḥ |
ōṁ vr̥ṣadhvajāya namaḥ |
ōṁ karpūradīpikālōlāya namaḥ |
ōṁ karpūrarasacarcitāya namaḥ |
ōṁ avyājakaruṇāmūrtayē namaḥ |
ōṁ tyāgarājāya namaḥ |
ōṁ kṣapākarāya namaḥ |
ōṁ āścaryavigrahāya namaḥ |
ōṁ sūkṣmāya namaḥ |
ōṁ siddhēśāya namaḥ |
ōṁ svarṇabhairavāya namaḥ | 460
ōṁ dēvarājāya namaḥ |
ōṁ kr̥pāsindhavē namaḥ |
ōṁ advayāya namaḥ |
ōṁ amitavikramāya namaḥ |
ōṁ nirbhēdāya namaḥ |
ōṁ nityasatvasthāya namaḥ |
ōṁ niryōgakṣēmāya namaḥ |
ōṁ ātmavatē namaḥ |
ōṁ nirapāyāya namaḥ |
ōṁ nirāsaṅgāya namaḥ |
ōṁ niḥśabdāya namaḥ |
ōṁ nirupādhikāya namaḥ |
ōṁ bhavāya namaḥ |
ōṁ sarvēśvarāya namaḥ |
ōṁ svāminē namaḥ |
ōṁ bhavabhītivibhañjanāya namaḥ |
ōṁ dāridryatr̥ṇakūṭāgnayē namaḥ |
ōṁ dāritāsurasantatayē namaḥ |
ōṁ muktidāya namaḥ |
ōṁ muditāya namaḥ | 480
ōṁ akubjāya namaḥ |
ōṁ dhārmikāya namaḥ |
ōṁ bhaktavatsalāya namaḥ |
ōṁ abhyāsātiśayajñēyāya namaḥ |
ōṁ candramaulayē namaḥ |
ōṁ kalādharāya namaḥ |
ōṁ mahābalāya namaḥ |
ōṁ mahāvīryāya namaḥ |
ōṁ vibhavē namaḥ |
ōṁ śrīśāya namaḥ |
ōṁ śubhapradāya namaḥ |
ōṁ siddhāya namaḥ |
ōṁ purāṇapuruṣāya namaḥ |
ōṁ raṇamaṇḍalabhairavāya namaḥ |
ōṁ sadyōjātāya namaḥ |
ōṁ vaṭāraṇyavāsinē namaḥ |
ōṁ puruṣavallabhāya namaḥ |
ōṁ harikēśāya namaḥ |
ōṁ mahātrātrē namaḥ |
ōṁ nīlagrīvāya namaḥ | 500
ōṁ sumaṅgalāya namaḥ |
ōṁ hiraṇyabāhavē namaḥ |
ōṁ tīkṣṇāṁśavē namaḥ |
ōṁ kāmēśāya namaḥ |
ōṁ sōmavigrahāya namaḥ |
ōṁ sarvātmanē namaḥ |
ōṁ sarvakartrē namaḥ |
ōṁ tāṇḍavāya namaḥ |
ōṁ muṇḍamālikāya namaḥ |
ōṁ agragaṇyāya namaḥ |
ōṁ sugambhīrāya namaḥ |
ōṁ dēśikāya namaḥ |
ōṁ vaidikōttamāya namaḥ |
ōṁ prasannadēvāya namaḥ |
ōṁ vāgīśāya namaḥ |
ōṁ cintātimirabhāskarāya namaḥ |
ōṁ gaurīpatayē namaḥ |
ōṁ tuṅgamaulayē namaḥ |
ōṁ makharājāya namaḥ |
ōṁ mahākavayē namaḥ | 520
ōṁ śrīdharāya namaḥ |
ōṁ sarvasiddhēśāya namaḥ |
ōṁ viśvanāthāya namaḥ |
ōṁ dayānidhayē namaḥ |
ōṁ antarmukhāya namaḥ |
ōṁ bahirdr̥ṣṭayē namaḥ |
ōṁ siddhavēṣamanōharāya namaḥ |
ōṁ kr̥ttivāsasē namaḥ |
ōṁ kr̥pāsindhavē namaḥ |
ōṁ mantrasiddhāya namaḥ |
ōṁ matipradāya namaḥ |
ōṁ mahōtkr̥ṣṭāya namaḥ |
ōṁ puṇyakarāya namaḥ |
ōṁ jagatsākṣiṇē namaḥ |
ōṁ sadāśivāya namaḥ |
ōṁ mahākratavē namaḥ |
ōṁ mahāyajvanē namaḥ |
ōṁ viśvakarmaṇē namaḥ |
ōṁ tapōnidhayē namaḥ |
ōṁ chandōmayāya namaḥ | 540
ōṁ mahājñāninē namaḥ |
ōṁ sarvajñāya namaḥ |
ōṁ dēvavanditāya namaḥ |
ōṁ sārvabhaumāya namaḥ |
ōṁ sadānandāya namaḥ |
ōṁ karuṇāmr̥tavāridhayē namaḥ |
ōṁ kālakālāya namaḥ |
ōṁ kalidhvaṁsinē namaḥ |
ōṁ jarāmaraṇanāśakāya namaḥ |
ōṁ śitikaṇṭhāya namaḥ |
ōṁ cidānandāya namaḥ |
ōṁ yōginīgaṇasēvitāya namaḥ |
ōṁ caṇḍīśāya namaḥ |
ōṁ śukasaṁvēdyāya namaḥ |
ōṁ puṇyaślōkāya namaḥ |
ōṁ divaspatayē namaḥ |
ōṁ sthāyinē namaḥ |
ōṁ sakalatattvātmanē namaḥ |
ōṁ sadāsēvakavardhanāya namaḥ |
ōṁ rōhitāśvāya namaḥ | 560
ōṁ kṣamārūpiṇē namaḥ |
ōṁ taptacāmīkaraprabhāya namaḥ |
ōṁ triyambakāya namaḥ |
ōṁ vararucayē namaḥ |
ōṁ dēvadēvāya namaḥ |
ōṁ caturbhujāya namaḥ |
ōṁ viśvambharāya namaḥ |
ōṁ vicitrāṅgāya namaḥ |
ōṁ vidhātrē namaḥ |
ōṁ puraśāsanāya namaḥ |
ōṁ subrahmaṇyāya namaḥ |
ōṁ jagatsvāminē namaḥ |
ōṁ rōhitākṣāya namaḥ |
ōṁ śivōttamāya namaḥ |
ōṁ nakṣatramālābharaṇāya namaḥ |
ōṁ maghavatē namaḥ |
ōṁ aghanāśanāya namaḥ |
ōṁ vidhikartrē namaḥ |
ōṁ vidhānajñāya namaḥ |
ōṁ pradhānapuruṣēśvarāya namaḥ | 580
ōṁ cintāmaṇayē namaḥ |
ōṁ suraguravē namaḥ |
ōṁ dhyēyāya namaḥ |
ōṁ nīrājanapriyāya namaḥ |
ōṁ gōvindāya namaḥ |
ōṁ rājarājēśāya namaḥ |
ōṁ bahupuṣpārcanapriyāya namaḥ |
ōṁ sarvānandāya namaḥ |
ōṁ dayārūpiṇē namaḥ |
ōṁ śailajāsumanōharāya namaḥ |
ōṁ suvikramāya namaḥ |
ōṁ sarvagatāya namaḥ |
ōṁ hētusādhanavarjitāya namaḥ |
ōṁ vr̥ṣāṅkāya namaḥ |
ōṁ ramaṇīyāṅgāya namaḥ |
ōṁ sadaṅghrayē namaḥ |
ōṁ sāmapāragāya namaḥ |
ōṁ mantrātmanē namaḥ |
ōṁ kōṭikandarpasaundaryarasavāridhayē namaḥ |
ōṁ yajñēśāya namaḥ | 600
ōṁ yajñapuruṣāya namaḥ |
ōṁ sr̥ṣṭisthityantakāraṇāya namaḥ |
ōṁ parahaṁsaikajijñāsyāya namaḥ |
ōṁ svaprakāśasvarūpavatē namaḥ |
ōṁ munimr̥gyāya namaḥ |
ōṁ dēvamr̥gyāya namaḥ |
ōṁ mr̥gahastāya namaḥ |
ōṁ mr̥gēśvarāya namaḥ |
ōṁ mr̥gēndracarmavasanāya namaḥ |
ōṁ narasiṁhanipātanāya namaḥ |
ōṁ munivandyāya namaḥ |
ōṁ muniśrēṣṭhāya namaḥ |
ōṁ munibr̥ndaniṣēvitāya namaḥ |
ōṁ duṣṭamr̥tyavē namaḥ |
ōṁ aduṣṭēhāya namaḥ |
ōṁ mr̥tyughnē namaḥ |
ōṁ mr̥tyupūjitāya namaḥ |
ōṁ avyaktāya namaḥ |
ōṁ ambujajanmādikōṭikōṭisupūjitāya namaḥ |
ōṁ liṅgamūrtayē namaḥ | 620
ōṁ aliṅgātmanē namaḥ |
ōṁ liṅgātmanē namaḥ |
ōṁ liṅgavigrahāya namaḥ |
ōṁ yajurmūrtayē namaḥ |
ōṁ sāmamūrtayē namaḥ |
ōṁ r̥ṅmūrtayē namaḥ |
ōṁ mūrtivarjitāya namaḥ |
ōṁ viśvēśāya namaḥ |
ōṁ gajacarmaikacēlāñcitakaṭītaṭāya namaḥ |
ōṁ pāvanāntēvasadyōgijanasārthasudhākarāya namaḥ |
ōṁ anantasōmasūryāgnimaṇḍalapratimaprabhāya namaḥ |
ōṁ cintāśōkapraśamanāya namaḥ |
ōṁ sarvavidyāviśāradāya namaḥ |
ōṁ bhaktavijñaptisandhātrē namaḥ |
ōṁ kartrē namaḥ |
ōṁ girivarākr̥tayē namaḥ |
ōṁ jñānapradāya namaḥ |
ōṁ manōvāsāya namaḥ |
ōṁ kṣēmyāya namaḥ |
ōṁ mōhavināśanāya namaḥ | 640
ōṁ surōttamāya namaḥ |
ōṁ citrabhānavē namaḥ |
ōṁ sadāvaibhavatatparāya namaḥ |
ōṁ suhr̥dagrēsarāya namaḥ |
ōṁ siddhajñānamudrāya namaḥ |
ōṁ gaṇādhipāya namaḥ |
ōṁ āgamāya namaḥ |
ōṁ carmavasanāya namaḥ |
ōṁ vāñchitārthaphalapradāya namaḥ |
ōṁ antarhitāya namaḥ |
ōṁ asamānāya namaḥ |
ōṁ dēvasiṁhāsanādhipāya namaḥ |
ōṁ vivādahantrē namaḥ |
ōṁ sarvātmanē namaḥ |
ōṁ kālāya namaḥ |
ōṁ kālavivarjitāya namaḥ |
ōṁ viśvātītāya namaḥ |
ōṁ viśvakartrē namaḥ |
ōṁ viśvēśāya namaḥ |
ōṁ viśvakāraṇāya namaḥ | 660
ōṁ yōgidhyēyāya namaḥ |
ōṁ yōganiṣṭhāya namaḥ |
ōṁ yōgātmanē namaḥ |
ōṁ yōgavittamāya namaḥ |
ōṁ ōṅkārarūpāya namaḥ |
ōṁ bhagavatē namaḥ |
ōṁ bindunādamayāya śivāya namaḥ |
ōṁ caturmukhādisaṁstutyāya namaḥ |
ōṁ caturvargaphalapradāya namaḥ |
ōṁ sahyācalaguhāvāsinē namaḥ |
ōṁ sākṣānmōkṣarasāmr̥tāya namaḥ |
ōṁ dakṣādhvarasamucchēttrē namaḥ |
ōṁ pakṣapātavivarjitāya namaḥ |
ōṁ ōṅkāravācakāya namaḥ |
ōṁ śambhavē namaḥ |
ōṁ śaṅkarāya namaḥ |
ōṁ śaśiśītalāya namaḥ |
ōṁ paṅkajāsanasaṁsēvyāya namaḥ |
ōṁ kiṅkarāmaravatsalāya namaḥ |
ōṁ natadaurbhāgyatūlāgnayē namaḥ | 680
ōṁ kr̥takautukamaṅgalāya namaḥ |
ōṁ trilōkamōhanāya namaḥ |
ōṁ śrīmattripuṇḍrāṅkitamastakāya namaḥ |
ōṁ krauñcārijanakāya namaḥ |
ōṁ śrīmadgaṇanāthasutānvitāya namaḥ |
ōṁ adbhutānantavaradāya namaḥ |
ōṁ aparicchinātmavaibhavāya namaḥ |
ōṁ iṣṭāpūrtapriyāya namaḥ |
ōṁ śarvāya namaḥ |
ōṁ ēkavīrāya namaḥ |
ōṁ priyaṁvadāya namaḥ |
ōṁ ūhāpōhavinirmuktāya namaḥ |
ōṁ ōṅkārēśvarapūjitāya namaḥ |
ōṁ rudrākṣavakṣasē namaḥ |
ōṁ rudrākṣarūpāya namaḥ |
ōṁ rudrākṣapakṣakāya namaḥ |
ōṁ bhujagēndralasatkaṇṭhāya namaḥ |
ōṁ bhujaṅgābharaṇapriyāya namaḥ |
ōṁ kalyāṇarūpāya namaḥ |
ōṁ kalyāṇāya namaḥ | 700
ōṁ kalyāṇaguṇasaṁśrayāya namaḥ |
ōṁ sundarabhruvē namaḥ |
ōṁ sunayanāya namaḥ |
ōṁ sulalāṭāya namaḥ |
ōṁ sukandharāya namaḥ |
ōṁ vidvajjanāśrayāya namaḥ |
ōṁ vidvajjanastavyaparākramāya namaḥ |
ōṁ vinītavatsalāya namaḥ |
ōṁ nītisvarūpāya namaḥ |
ōṁ nītisaṁśrayāya namaḥ |
ōṁ atirāgiṇē namaḥ |
ōṁ vītarāgiṇē namaḥ |
ōṁ rāgahētavē namaḥ |
ōṁ virāgavidē namaḥ |
ōṁ rāgaghnē namaḥ |
ōṁ rāgaśamanāya namaḥ |
ōṁ rāgadāya namaḥ |
ōṁ rāgirāgavidē namaḥ |
ōṁ manōnmanāya namaḥ |
ōṁ manōrūpāya namaḥ | 720
ōṁ balapramathanāya namaḥ |
ōṁ balāya namaḥ |
ōṁ vidyākarāya namaḥ |
ōṁ mahāvidyāya namaḥ |
ōṁ vidyāvidyāviśāradāya namaḥ |
ōṁ vasantakr̥tē namaḥ |
ōṁ vasantātmanē namaḥ |
ōṁ vasantēśāya namaḥ |
ōṁ vasantadāya namaḥ |
ōṁ prāvr̥ṭkr̥tē namaḥ |
ōṁ prāvr̥ḍākārāya namaḥ |
ōṁ prāvr̥ṭkālapravartakāya namaḥ |
ōṁ śarannāthāya namaḥ |
ōṁ śaratkālanāśakāya namaḥ |
ōṁ śaradāśrayāya namaḥ |
ōṁ kundamandārapuṣpaughalasadvāyuniṣēvitāya namaḥ |
ōṁ divyadēhaprabhākūṭasandīpitadigantarāya namaḥ |
ōṁ dēvāsuragurustavyāya namaḥ |
ōṁ dēvāsuranamaskr̥tāya namaḥ |
ōṁ vāmāṅgabhāgavilasacchyāmalāvīkṣaṇapriyāya namaḥ | 740
ōṁ kīrtyādhārāya namaḥ |
ōṁ kīrtikarāya namaḥ |
ōṁ kīrtihētavē namaḥ |
ōṁ ahētukāya namaḥ |
ōṁ śaraṇāgatadīnārtaparitrāṇaparāyaṇāya namaḥ |
ōṁ mahāprētāsanāsīnāya namaḥ |
ōṁ jitasarvapitāmahāya namaḥ |
ōṁ muktādāmaparītāṅgāya namaḥ |
ōṁ nānāgānaviśāradāya namaḥ |
ōṁ viṣṇubrahmādivandyāṅghrayē namaḥ |
ōṁ nānādēśaikanāyakāya namaḥ |
ōṁ dhīrōdāttāya namaḥ |
ōṁ mahādhīrāya namaḥ |
ōṁ dhairyadāya namaḥ |
ōṁ dhairyavardhakāya namaḥ |
ōṁ vijñānamayāya namaḥ |
ōṁ ānandamayāya namaḥ |
ōṁ prāṇamayāya namaḥ |
ōṁ annadāya namaḥ |
ōṁ bhavābdhitaraṇōpāyāya namaḥ | 760
ōṁ kavayē namaḥ |
ōṁ duḥsvapnanāśanāya namaḥ |
ōṁ gaurīvilāsasadanāya namaḥ |
ōṁ piśacānucarāvr̥tāya namaḥ |
ōṁ dakṣiṇāprēmasantuṣṭāya namaḥ |
ōṁ dāridryavaḍavānalāya namaḥ |
ōṁ adbhutānantasaṅgrāmāya namaḥ |
ōṁ ḍakkāvādanatatparāya namaḥ |
ōṁ prācyātmanē namaḥ |
ōṁ dakṣiṇākārāya namaḥ |
ōṁ pratīcyātmanē namaḥ |
ōṁ uttarākr̥tayē namaḥ |
ōṁ ūrdhvādyanyadigākārāya namaḥ |
ōṁ marmajñāya namaḥ |
ōṁ sarvaśikṣakāya namaḥ |
ōṁ yugāvahāya namaḥ |
ōṁ yugādhīśāya namaḥ |
ōṁ yugātmanē namaḥ |
ōṁ yuganāyakāya namaḥ |
ōṁ jaṅgamāya namaḥ | 780
ōṁ sthāvarākārāya namaḥ |
ōṁ kailāsaśikharapriyāya namaḥ |
ōṁ hastarājatpuṇḍarīkāya namaḥ |
ōṁ puṇḍarīkanibhēkṣaṇāya namaḥ |
ōṁ līlāviḍambitavapuṣē namaḥ |
ōṁ bhaktamānasamaṇḍitāya namaḥ |
ōṁ br̥ndārakapriyatamāya namaḥ |
ōṁ br̥ndārakavarārcitāya namaḥ |
ōṁ nānāvidhānēkaratnalasatkuṇḍalamaṇḍitāya namaḥ |
ōṁ niḥsīmamahimnē namaḥ |
ōṁ nityalīlāvigraharūpadhr̥tē namaḥ |
ōṁ candanadravadigdhāṅgāya namaḥ |
ōṁ cāmpēyakusumārcitāya namaḥ |
ōṁ samastabhaktasukhadāya namaḥ |
ōṁ paramāṇavē namaḥ |
ōṁ mahāhradāya namaḥ |
ōṁ alaukikāya namaḥ |
ōṁ duṣpradharṣāya namaḥ |
ōṁ kapilāya namaḥ |
ōṁ kālakandharāya namaḥ | 800
ōṁ karpūragaurāya namaḥ |
ōṁ kuśalāya namaḥ |
ōṁ satyasandhāya namaḥ |
ōṁ jitēndriyāya namaḥ |
ōṁ śāśvataiśvaryavibhavāya namaḥ |
ōṁ pōṣakāya namaḥ |
ōṁ susamāhitāya namaḥ |
ōṁ maharṣināthitāya namaḥ |
ōṁ brahmayōnayē namaḥ |
ōṁ sarvōttamōttamāya namaḥ |
ōṁ bhūmibhārārtisaṁhartrē namaḥ |
ōṁ ṣaḍūrmirahitāya namaḥ |
ōṁ mr̥ḍāya namaḥ |
ōṁ triviṣṭapēśvarāya namaḥ |
ōṁ sarvahr̥dayāmbujamadhyagāya namaḥ |
ōṁ sahasradalapadmasthāya namaḥ |
ōṁ sarvavarṇōpaśōbhitāya namaḥ |
ōṁ puṇyamūrtayē namaḥ |
ōṁ puṇyalabhyāya namaḥ |
ōṁ puṇyaśravaṇakīrtanāya namaḥ | 820
ōṁ sūryamaṇḍalamadhyasthāya namaḥ |
ōṁ candramaṇḍalamadhyagāya namaḥ |
ōṁ sadbhaktadhyānanigalāya namaḥ |
ōṁ śaraṇāgatapālakāya namaḥ |
ōṁ śvētātapatrarucirāya namaḥ |
ōṁ śvētacāmaravījitāya namaḥ |
ōṁ sarvāvayavasampūrṇāya namaḥ |
ōṁ sarvalakṣaṇalakṣitāya namaḥ |
ōṁ sarvamaṅgalamāṅgalyāya namaḥ |
ōṁ sarvakāraṇakāraṇāya namaḥ |
ōṁ āmōdāya namaḥ |
ōṁ mōdajanakāya namaḥ |
ōṁ sarparājōttarīyakāya namaḥ |
ōṁ kapālinē namaḥ |
ōṁ kōvidāya namaḥ |
ōṁ siddhakāntisaṁvalitānanāya namaḥ |
ōṁ sarvasadgurusaṁsēvyāya namaḥ |
ōṁ divyacandanacarcitāya namaḥ |
ōṁ vilāsinīkr̥tōllāsāya namaḥ |
ōṁ icchāśaktiniṣēvitāya namaḥ | 840
ōṁ anantānandasukhadāya namaḥ |
ōṁ nandanāya namaḥ |
ōṁ śrīnikētanāya namaḥ |
ōṁ amr̥tābdhikr̥tāvāsāya namaḥ |
ōṁ nityaklībāya namaḥ |
ōṁ nirāmayāya namaḥ |
ōṁ anapāyāya namaḥ |
ōṁ anantadr̥ṣṭayē namaḥ |
ōṁ apramēyāya namaḥ |
ōṁ ajarāya namaḥ |
ōṁ amarāya namaḥ |
ōṁ tamōmōhapratihatayē namaḥ |
ōṁ apratarkyāya namaḥ |
ōṁ amr̥tāya namaḥ |
ōṁ akṣarāya namaḥ |
ōṁ amōghabuddhayē namaḥ |
ōṁ ādhārāya namaḥ |
ōṁ ādhārādhēyavarjitāya namaḥ |
ōṁ īṣaṇātrayanirmuktāya namaḥ |
ōṁ ihāmutravivarjitāya namaḥ | 860
ōṁ r̥gyajuḥsāmanayanāya namaḥ |
ōṁ buddhisiddhisamr̥ddhidāya namaḥ |
ōṁ audāryanidhayē namaḥ |
ōṁ āpūrṇāya namaḥ |
ōṁ aihikāmuṣmikapradāya namaḥ |
ōṁ śuddhasanmātrasaṁviddhīsvarūpasukhavigrahāya namaḥ |
ōṁ darśanaprathamābhāsāya namaḥ |
ōṁ dr̥ṣṭidr̥śyavivarjitāya namaḥ |
ōṁ agragaṇyāya namaḥ |
ōṁ acintyarūpāya namaḥ |
ōṁ kalikalmaṣanāśanāya namaḥ |
ōṁ vimarśarūpāya namaḥ |
ōṁ vimalāya namaḥ |
ōṁ nityarūpāya namaḥ |
ōṁ nirāśrayāya namaḥ |
ōṁ nityaśuddhāya namaḥ |
ōṁ nityabuddhāya namaḥ |
ōṁ nityamuktāya namaḥ |
ōṁ aparākr̥tāya namaḥ |
ōṁ maitryādivāsanālabhyāya namaḥ | 880
ōṁ mahāpralayasaṁsthitāya namaḥ |
ōṁ mahākailāsanilayāya namaḥ |
ōṁ prajñānaghanavigrahāya namaḥ |
ōṁ śrīmatē namaḥ |
ōṁ vyāghrapurāvāsāya namaḥ |
ōṁ bhuktimuktipradāyakāya namaḥ |
ōṁ jagadyōnayē namaḥ |
ōṁ jagatsākṣiṇē namaḥ |
ōṁ jagadīśāya namaḥ |
ōṁ jaganmayāya namaḥ |
ōṁ japāya namaḥ |
ōṁ japaparāya namaḥ |
ōṁ japyāya namaḥ |
ōṁ vidyāsiṁhāsanaprabhavē namaḥ |
ōṁ tattvānāṁ prakr̥tayē namaḥ |
ōṁ tattvāya namaḥ |
ōṁ tattvampadanirūpitāya namaḥ |
ōṁ dikkālādyanavacchinnāya namaḥ |
ōṁ sahajānandasāgarāya namaḥ |
ōṁ prakr̥tayē namaḥ | 900
ōṁ prākr̥tātītāya namaḥ |
ōṁ vijñānaikarasākr̥tayē namaḥ |
ōṁ niḥśaṅkamatidūrasthāya namaḥ |
ōṁ caityacētanacintanāya namaḥ |
ōṁ tārakānāṁ hr̥dantasthāya namaḥ |
ōṁ tārakāya namaḥ |
ōṁ tārakāntakāya namaḥ |
ōṁ dhyānaikaprakaṭāya namaḥ |
ōṁ dhyēyāya namaḥ |
ōṁ dhyāninē namaḥ |
ōṁ dhyānavibhūṣaṇāya namaḥ |
ōṁ parasmai vyōmnē namaḥ |
ōṁ parasmai dhāmnē namaḥ |
ōṁ paramātmanē namaḥ |
ōṁ parasmai padāya namaḥ |
ōṁ pūrṇānandāya namaḥ |
ōṁ sadānandāya namaḥ |
ōṁ nādamadhyapratiṣṭhitāya namaḥ |
ōṁ pramāviparyayātītāya namaḥ |
ōṁ praṇatājñānanāśakāya namaḥ | 920
ōṁ bāṇārcitāṅghrayē namaḥ |
ōṁ bahudāya namaḥ |
ōṁ bālakēlikutūhalinē namaḥ |
ōṁ brahmarūpiṇē namaḥ |
ōṁ brahmapadāya namaḥ |
ōṁ brahmavidē namaḥ |
ōṁ brāhmaṇapriyāya namaḥ |
ōṁ bhūkṣēpadattalakṣmīkāya namaḥ |
ōṁ bhrūmadhyadhyānalakṣitāya namaḥ |
ōṁ yaśaskarāya namaḥ |
ōṁ ratnagarbhāya namaḥ |
ōṁ mahārājyasukhapradāya namaḥ |
ōṁ śabdabrahmaṇē namaḥ |
ōṁ śamaprāpyāya namaḥ |
ōṁ lābhakr̥tē namaḥ |
ōṁ lōkaviśrutāya namaḥ |
ōṁ śāstrē namaḥ |
ōṁ śivādrinilayāya namaḥ |
ōṁ śaraṇyāya namaḥ |
ōṁ yājakapriyāya namaḥ | 940
ōṁ saṁsāravaidyāya namaḥ |
ōṁ sarvajñāya namaḥ |
ōṁ sabhēṣajavibhēṣajāya namaḥ |
ōṁ manōvacōbhiragrāhyāya namaḥ |
ōṁ pañcakōśavilakṣaṇāya namaḥ |
ōṁ avasthātrayanirmuktāya namaḥ |
ōṁ avasthāsākṣituryakāya namaḥ |
ōṁ pañcabhūtādidūrasthāya namaḥ |
ōṁ pratyagēkarasāya namaḥ |
ōṁ avyayāya namaḥ |
ōṁ ṣaṭcakrāntargatōllāsinē namaḥ |
ōṁ ṣaḍvikāravivarjitāya namaḥ |
ōṁ vijñānaghanasampūrṇāya namaḥ |
ōṁ vīṇāvādanatatparāya namaḥ |
ōṁ nīhārākāragaurāṅgāya namaḥ |
ōṁ mahālāvaṇyavāridhayē namaḥ |
ōṁ parābhicāraśamanāya namaḥ |
ōṁ ṣaḍadhvōparisaṁsthitāya namaḥ |
ōṁ suṣumnāmārgasañcāriṇē namaḥ |
ōṁ bisatantunibhākr̥tayē namaḥ | 960
ōṁ pinākinē namaḥ |
ōṁ liṅgarūpaśriyē namaḥ |
ōṁ maṅgalāvayavōjjvalāya namaḥ |
ōṁ kṣētrādhipāya namaḥ |
ōṁ susaṁvēdyāya namaḥ |
ōṁ śrīpradāya namaḥ |
ōṁ vibhavapradāya namaḥ |
ōṁ sarvavaśyakarāya namaḥ |
ōṁ sarvadōṣaghnē namaḥ |
ōṁ putrapautradāya namaḥ |
ōṁ tailadīpapriyāya namaḥ |
ōṁ tailapakvānnaprītamānasāya namaḥ |
ōṁ tailābhiṣēkasantuṣṭāya namaḥ |
ōṁ tilabhakṣaṇatatparāya namaḥ |
ōṁ āpādakaṇikāmuktābhūṣāśatamanōharāya namaḥ |
ōṁ śāṇōllīḍhamaṇiśrēṇīramyāṅghrinakhamaṇḍalāya namaḥ |
ōṁ maṇimañjīrakiraṇakiñjalkitapadāmbujāya namaḥ |
ōṁ apasmārōparinyastasavyapādasarōruhāya namaḥ |
ōṁ kandarpatūṇābhajaṅghāya namaḥ |
ōṁ gulphōdañcitanūpurāya namaḥ | 980
ōṁ karihastōpamēyōravē namaḥ |
ōṁ ādarśōjjvalajānubhr̥tē namaḥ |
ōṁ viśaṅkaṭakaṭinyastavācālamaṇimēkhalāya namaḥ |
ōṁ āvartanābhirōmālivalimatpallavōdarāya namaḥ |
ōṁ muktāhāralasattuṅgavipulōraskarañjitāya namaḥ |
ōṁ vīrāsanasamāsīnāya namaḥ |
ōṁ vīṇāpustōllasatkarāya namaḥ |
ōṁ akṣamālālasatpāṇayē namaḥ |
ōṁ cinmudritakarāmbujāya namaḥ |
ōṁ māṇikyakaṅkaṇōllāsikarāmbujavirājitāya namaḥ |
ōṁ anargharatnagraivēyavilasatkambukandharāya namaḥ |
ōṁ anākalitasādr̥śyacibukaśrīvirājitāya namaḥ |
ōṁ mugdhasmitaparīpākaprakāśitaradāṅkurāya namaḥ |
ōṁ cārucāmpēyapuṣpābhanāsikāpuṭarañjitāya namaḥ |
ōṁ varavajraśilādarśaparibhāvikapōlabhuvē namaḥ |
ōṁ karṇadvayōllasaddivyamaṇikuṇḍalamaṇḍitāya namaḥ |
ōṁ karuṇālaharīpūrṇakarṇāntāyatalōcanāya namaḥ |
ōṁ ardhacandrābhaniṭilapāṭīratilakōjjvalāya namaḥ |
ōṁ cārucāmīkarākārajaṭācarcitacandanāya namaḥ |
ōṁ kailāsaśikharasphardhikamanīyanijākr̥tayē namaḥ | 1000
iti śrī dakṣiṇāmūrti sahasranāmāvalī ||