Skip to content

Dakaradi Sri Durga Sahasranama Stotram in English

Dakaradi Sri Durga Sahasranama Stotram Lyrics PdfPin

Dakaradi Sri Durga Sahasranama Stotram is the 1000 names of Durga Devi that start with “da” composed as a hymn. Get Sri Dakaradi Sri Durga Sahasranama Stotram in English Lyrics Pdf here and chant it for the grace of Goddess Durga.

Dakaradi Sri Durga Sahasranama Stotram in English 

śrī dēvyuvāca |

mama nāma sahasraṁ ca śivapūrvavinirmitam |
tatpaṭhyatāṁ vidhānēna tathā sarvaṁ bhaviṣyati || 1 ||

ityuktvā pārvatī dēvi śrāvayāmāsa tacca tān |
tadēva nāmasāhasraṁ dakārādi varānanē || 2 ||

rōgadāridryadaurbhāgyaśōkaduḥkhavināśakam |
sarvāsāṁ pūjitaṁ nāma śrīdurgā dēvatā matā || 3 ||

nijabījaṁ bhavēdbījaṁ mantraṁ kīlakamucyatē |
sarvāśāpūraṇē dēvī viniyōgaḥ prakīrtitaḥ || 4 ||

ōṁ asya dakārādi śrīdurgāsahasranāma stōtrasya śrīśiva r̥ṣiḥ anuṣṭupchandaḥ śrīdurgā dēvatā, duṁ bījaṁ, duṁ kīlakaṁ, rōga dāridrya daurbhāgya śōka duḥkha vināśanārthē sarvāśāpūraṇārthē nāmapārāyaṇē viniyōgaḥ |

dhyānam –

vidyuddāmasamaprabhāṁ mr̥gapati skandhasthitāṁ bhīṣaṇāṁ
kanyābhiḥ karavālakhēṭaviladdastābhirāsēvitām |
hasaiścakragadāsikhēṭa viśikhāṁścāpaṁ guṇaṁ tarjanīṁ
bibhrāṇāmanalātmikāṁ śaśidharāṁ durgāṁ trinētrāṁ bhajē ||

stōtraṁ –

duṁ durgā durgatiharā durgācalanivāsinī |
durgamārgānusañcārā durgamārganivāsinī || 1 ||

durgamārgapraviṣṭā ca durgamārgapravēśinī |
durgamārgakr̥tāvāsā durgamārgajayapriyā || 2 ||

durgamārgagr̥hītārcā durgamārgasthitātmikā |
durgamārgastutiparā durgamārgasmr̥tiḥ parā || 3 ||

durgamārgasadāsthālī durgamārgaratipriyā |
durgamārgasthalasthānā durgamārgavilāsinī || 4 ||

durgamārgatyaktavastrā durgamārgapravartinī |
durgāsuranihantrī ca durgaduṣṭaniṣūdinī || 5 ||

durgāsuraharā dūtī durgāsuravināśinī |
durgāsuravadhōnmattā durgāsuravadhōtsukā || 6 ||

durgāsuravadhōtsāhā durgāsuravadhōdyatā |
durgāsuravadhaprēpsurdurgāsuramakhāntakr̥t || 7 ||

durgāsuradhvaṁsatōṣā durgadānavadāriṇī |
durgavidrāvaṇakarī durgavidrāvaṇī sadā || 8 ||

durgavikṣōbhaṇakarī durgaśīrṣanikr̥ntinī |
durgavidhvaṁsanakarī durgadaityanikr̥ntinī || 9 ||

durgadaityaprāṇaharā durgadaityāntakāriṇī |
durgadaityaharatrātā durgadaityāsr̥gunmadā || 10 ||

durgadaityāśanakarī durgacarmāmbarāvr̥tā |
durgayuddhōtsavakarī durgayuddhaviśāradā || 11 ||

durgayuddhāsavaratā durgayuddhavimardinī |
durgayuddhahāsyaratā durgayuddhāṭ-ṭahāsinī || 12 ||

durgayuddhamahāmattā durgayuddhānusāriṇī |
durgayuddhōtsavōtsāhā durgadēśaniṣēviṇī || 13 ||

durgadēśavāsaratā durgadēśavilāsinī |
durgadēśārcanaratā durgadēśajanapriyā || 14 ||

durgamasthānasaṁsthānā durgamadhyānusādhanā |
durgamā durgamadhyānā durgamātmasvarūpiṇī || 15 ||

durgamāgamasandhānā durgamāgamasaṁstutā |
durgamāgamadurjñēyā durgamaśrutisammatā || 16 ||

durgamaśrutimānyā ca durgamaśrutipūjitā |
durgamaśrutisuprītā durgamaśrutiharṣadā || 17 ||

durgamaśrutisaṁsthānā durgamaśrutimānitā |
durgamācārasantuṣṭā durgamācāratōṣitā || 18 ||

durgamācāranirvr̥ttā durgamācārapūjitā |
durgamācārakalitā durgamasthānadāyinī || 19 ||

durgamaprēmaniratā durgamadraviṇapradā |
durgamāmbujamadhyasthā durgamāmbujavāsinī || 20 ||

durganāḍīmārgagatirdurganāḍīpracāriṇī |
durganāḍīpadmaratā durganāḍyambujasthitā || 21 ||

durganāḍīgatāyātā durganāḍīkr̥tāspadā |
durganāḍīrataratā durganāḍīśasaṁstutā || 22 ||

durganāḍīśvararatā durganāḍīśacumbitā |
durganāḍīśakrōḍasthā durganāḍyutthitōtsukā || 23 ||

durganāḍyārōhaṇā ca durganāḍīniṣēvitā |
daristhānā daristhānavāsinī danujāntakr̥t || 24 ||

darīkr̥tatapasyā ca darīkr̥taharārcanā |
darījāpitadiṣṭā ca darīkr̥taratikriyā || 25 ||

darīkr̥taharārhā ca darīkrīḍitaputrikā |
darīsandarśanaratā darīrōpitavr̥ścikā || 26 ||

darīguptikautukāḍhyā darībhramaṇatatparā |
danujāntakarī dīnā danusantānadāriṇī || 27 ||

danujadhvaṁsinī dūnā danujēndravināśinī | [dīnā]
dānavadhvaṁsinī dēvī dānavānāṁ bhayaṅkarī || 28 ||

dānavī dānavārādhyā dānavēndravarapradā |
dānavēndranihantrī ca dānavadvēṣiṇī satī || 29 ||

dānavāriprēmaratā dānavāriprapūjitā |
dānavārikr̥tārcā ca dānavārivibhūtidā || 30 ||

dānavārimahānandā dānavāriratipriyā |
dānavāridānaratā dānavārikr̥tāspadā || 31 ||

dānavāristutiratā dānavārismr̥tipriyā |
dānavāryāhāraratā dānavāriprabōdhinī || 32 ||

dānavāridhr̥taprēmā duḥkhaśōkavimōcinī |
duḥkhahantrī duḥkhadātrī duḥkhanirmūlakāriṇī || 33 ||

duḥkhanirmūlanakarī duḥkhadāryarināśinī |
duḥkhaharā duḥkhanāśā duḥkhagrāmā durāsadā || 34 ||

duḥkhahīnā duḥkhadhārā draviṇācāradāyinī |
draviṇōtsargasantuṣṭā draviṇatyāgatōṣikā || 35 ||

draviṇasparśasantuṣṭā draviṇasparśamānadā |
draviṇasparśaharṣāḍhyā draviṇasparśatuṣṭidā || 36 ||

draviṇasparśanakarī draviṇasparśanāturā |
draviṇasparśanōtsāhā draviṇasparśasādhitā || 37 ||

draviṇasparśanamatā draviṇasparśaputrikā |
draviṇasparśarakṣiṇī draviṇastōmadāyinī || 38 ||

draviṇākarṣaṇakarī draviṇaughavisarjanī |
draviṇācaladānāḍhyā draviṇācalavāsinī || 39 ||

dīnamātā dīnabandhurdīnavighnavināśinī |
dīnasēvyā dīnasiddhā dīnasādhyā digambarī || 40 ||

dīnagēhakr̥tānandā dīnagēhavilāsinī |
dīnabhāvaprēmaratā dīnabhāvavinōdinī || 41 ||

dīnamānavacētaḥsthā dīnamānavaharṣadā |
dīnadainyanighātēcchurdīnadraviṇadāyinī || 42 ||

dīnasādhanasantuṣṭā dīnadarśanadāyinī |
dīnaputrādidātrī ca dīnasampadvidhāyinī || 43 ||

dattātrēyadhyānaratā dattātrēyaprapūjitā |
dattātrēyarṣisaṁsiddhā dattātrēyavibhāvitā || 44 ||

dattātrēyakr̥tārhā ca dattātrēyaprasādhitā |
dattātrēyaharṣadātrī dattātrēyasukhapradā || 45 ||

dattātrēyastutā caiva dattātrēyanutā sadā |
dattātrēyaprēmaratā dattātrēyānumānitā || 46 ||

dattātrēyasamudgītā dattātrēyakuṭumbinī |
dattātrēyaprāṇatulyā dattātrēyaśarīriṇī || 47 ||

dattātrēyakr̥tānandā dattātrēyāṁśasambhavā |
dattātrēyavibhūtisthā dattātrēyānusāriṇī || 48 ||

dattātrēyagītiratā dattātrēyadhanapradā |
dattātrēyaduḥkhaharā dattātrēyavarapradā || 49 ||

dattātrēyajñānadātrī dattātrēyabhayāpahā |
dēvakanyā dēvamānyā dēvaduḥkhavināśinī || 50 ||

dēvasiddhā dēvapūjyā dēvējyā dēvavanditā |
dēvamānyā dēvadhanyā dēvavighnavināśinī || 51 ||

dēvaramyā dēvaratā dēvakautukatatparā |
dēvakrīḍā dēvavrīḍā dēvavairivināśinī || 52 ||

dēvakāmā dēvarāmā dēvadviṣṭavināśinī |
dēvadēvapriyā dēvī dēvadānavavanditā || 53 ||

dēvadēvaratānandā dēvadēvavarōtsukā |
dēvadēvaprēmaratā dēvadēvapriyaṁvadā || 54 ||

dēvadēvaprāṇatulyā dēvadēvanitambinī |
dēvadēvahr̥tamanā dēvadēvasukhāvahā || 55 ||

dēvadēvakrōḍaratā dēvadēvasukhapradā |
dēvadēvamahānandā dēvadēvapracumbitā || 56 ||

dēvadēvōpabhuktā ca dēvadēvānusēvitā |
dēvadēvagataprāṇā dēvadēvagatātmikā || 57 ||

dēvadēvaharṣadātrī dēvadēvasukhapradā |
dēvadēvamahānandā dēvadēvavilāsinī || 58 ||

dēvadēvadharmapatnī dēvadēvamanōgatā |
dēvadēvavadhūrdēvī dēvadēvārcanapriyā || 59 ||

dēvadēvāṅkanilayā dēvadēvāṅgaśāyinī |
dēvadēvāṅgasukhinī dēvadēvāṅgavāsinī || 60 ||

dēvadēvāṅgabhūṣā ca dēvadēvāṅgabhūṣaṇā |
dēvadēvapriyakarī dēvadēvāpriyāntakr̥t || 61 ||

dēvadēvapriyaprāṇā dēvadēvapriyātmikā |
dēvadēvārcakaprāṇā dēvadēvārcakapriyā || 62 ||

dēvadēvārcakōtsāhā dēvadēvārcakāśrayā |
dēvadēvārcakāvighnā dēvadēvaprasūrapi || 63 ||

dēvadēvasya jananī dēvadēvavidhāyinī |
dēvadēvasya ramaṇī dēvadēvahr̥dāśrayā || 64 ||

dēvadēvēṣṭadēvī ca dēvatāpasapātinī |
dēvatābhāvasantuṣṭā dēvatābhāvatōṣitā || 65 ||

dēvatābhāvavaradā dēvatābhāvasiddhidā |
dēvatābhāvasaṁsiddhā dēvatābhāvasambhavā || 66 ||

dēvatābhāvasukhinī dēvatābhāvavanditā |
dēvatābhāvasuprītā dēvatābhāvaharṣadā || 67 ||

dēvatāvighnahantrī ca dēvatādviṣṭanāśinī |
dēvatāpūjitapadā dēvatāprēmatōṣitā || 68 ||

dēvatāgāranilayā dēvatāsaukhyadāyinī |
dēvatānijabhāvā ca dēvatāhr̥tamānasā || 69 ||

dēvatākr̥tapādārcā dēvatāhr̥tabhaktikā |
dēvatāgarvamadhyasthā dēvatādēvatātanuḥ || 70 ||

duṁ durgāyai namō nāmnī dumphaṇmantrasvarūpiṇī |
dūṁ namō mantrarūpā ca dūṁ namō mūrtikātmikā || 71 ||

dūradarśipriyā duṣṭā duṣṭabhūtaniṣēvitā |
dūradarśiprēmaratā dūradarśipriyaṁvadā || 72 ||

dūradarśisiddhidātrī dūradarśipratōṣitā |
dūradarśikaṇṭhasaṁsthā dūradarśipraharṣitā || 73 ||

dūradarśigr̥hītārcā dūradarśipratarpitā |
dūradarśiprāṇatulyā dūradarśisukhapradā || 74 ||

dūradarśibhrāntiharā dūradarśihr̥dāspadā |
dūradarśyarividbhāvā dīrghadarśipramōdinī || 75 ||

dīrghadarśiprāṇatulyā dūradarśivarapradā |
dīrghadarśiharṣadātrī dīrghadarśipraharṣitā || 76 ||

dīrghadarśimahānandā dīrghadarśigr̥hālayā |
dīrghadarśigr̥hītārcā dīrghadarśihr̥tārhaṇā || 77 ||

dayā dānavatī dātrī dayālurdīnavatsalā |
dayārdrā ca dayāśīlā dayāḍhyā ca dayātmikā || 78 ||

dayā dānavatī dātrī dayālurdīnavatsalā |
dayārdrā ca dayāśīlā dayāḍhyā ca dayātmikā || 79 ||

dayāmbudhirdayāsārā dayāsāgarapāragā |
dayāsindhurdayābhārā dayāvatkaruṇākarī || 80 ||

dayāvadvatsalā dēvī dayā dānaratā sadā |
dayāvadbhaktisukhinī dayāvatparitōṣitā || 81 ||

dayāvatsnēhaniratā dayāvatpratipādikā |
dayāvatprāṇakartrī ca dayāvanmuktidāyinī || 82 ||

dayāvadbhāvasantuṣṭā dayāvatparitōṣitā |
dayāvattāraṇaparā dayāvatsiddhidāyinī || 83 ||

dayāvatputravadbhāvā dayāvatputrarūpiṇī |
dayāvaddēhanilayā dayābandhurdayāśrayā || 84 ||

dayāluvātsalyakarī dayālusiddhidāyinī |
dayāluśaraṇāsaktā dayāludēhamandirā || 85 ||

dayālubhaktibhāvasthā dayāluprāṇarūpiṇī |
dayālusukhadā dambhā dayāluprēmavarṣiṇī || 86 ||

dayāluvaśagā dīrghā dīrghāṅgī dīrghalōcanā |
dīrghanētrā dīrghacakṣurdīrghabāhulatātmikā || 87 ||

dīrghakēśī dīrghamukhī dīrghaghōṇā ca dāruṇā |
dāruṇāsurahantrī ca dāruṇāsuradāriṇī || 88 ||

dāruṇāhavakartrī ca dāruṇāhavaharṣitā |
dāruṇāhavahōmāḍhyā dāruṇācalanāśinī || 89 ||

dāruṇācāraniratā dāruṇōtsavaharṣitā |
dāruṇōdyatarūpā ca dāruṇārinivāriṇī || 90 ||

dāruṇēkṣaṇasamyuktā dōścatuṣkavirājitā |
daśadōṣkā daśabhujā daśabāhuvirājitā || 91 ||

daśāstradhāriṇī dēvī daśadikkhyātavikramā |
daśarathārcitapadā dāśarathipriyā sadā || 92 ||

dāśarathiprēmatuṣṭā dāśarathiratipriyā |
dāśarathipriyakarī dāśarathipriyaṁvadā || 93 ||

dāśarathīṣṭasandātrī dāśarathīṣṭadēvatā |
dāśarathidvēṣināśā dāśarathyānukūlyadā || 94 ||

dāśarathipriyatamā dāśarathiprapūjitā |
daśānanārisampūjyā daśānanāridēvatā || 95 ||

daśānanāripramadā daśānanārijanmabhūḥ |
daśānanāriratidā daśānanārisēvitā || 96 ||

daśānanārisukhadā daśānanārivairihr̥t |
daśānanārīṣṭadēvī daśagrīvārivanditā || 97 ||

daśagrīvārijananī daśagrīvāribhāvinī |
daśagrīvārisahitā daśagrīvasabhājitā || 98 ||

daśagrīvāriramaṇī daśagrīvavadhūrapi |
daśagrīvanāśakartrī daśagrīvavarapradā || 99 ||

daśagrīvapurasthā ca daśagrīvavadhōtsukā |
daśagrīvaprītidātrī daśagrīvavināśinī || 100 ||

daśagrīvāhavakarī daśagrīvānapāyinī |
daśagrīvapriyā vandyā daśagrīvahr̥tā tathā || 101 ||

daśagrīvāhitakarī daśagrīvēśvarapriyā |
daśagrīvēśvaraprāṇā daśagrīvavarapradā || 102 ||

daśagrīvēśvararatā daśavarṣīyakanyakā |
daśavarṣīyabālā ca daśavarṣīyavāsinī || 103 ||

daśapāpaharā damyā daśahastavibhūṣitā |
daśaśastralasaddōṣkā daśadikpālavanditā || 104 ||

daśāvatārarūpā ca daśāvatārarūpiṇī |
daśavidyā:’bhinnadēvī daśaprāṇasvarūpiṇī || 105 ||

daśavidyāsvarūpā ca daśavidyāmayī tathā |
dr̥ksvarūpā dr̥kpradātrī dr̥grapā dr̥kprakāśinī || 106 ||

digantarā digantasthā digambaravilāsinī |
digambarasamājasthā digambaraprapūjitā || 107 ||

digambarasahacarī digambarakr̥tāspadā |
digambarahr̥tacittā digambarakathāpriyā || 108 ||

digambaraguṇaratā digambarasvarūpiṇī |
digambaraśirōdhāryā digambarahr̥tāśrayā || 109 ||

digambaraprēmaratā digambararatāturā |
digambarīsvarūpā ca digambarīgaṇārcitā || 110 ||

digambarīgaṇaprāṇā digambarīgaṇapriyā |
digambarīgaṇārādhyā digambaragaṇēśvarī || 111 ||

digambaragaṇasparśamadirāpānavihvalā |
digambarīkōṭivr̥tā digambarīgaṇāvr̥tā || 112 ||

durantā duṣkr̥tiharā durdhyēyā duratikramā |
durantadānavadvēṣṭrī durantadanujāntakr̥t || 113 ||

durantapāpahantrī ca dasranistārakāriṇī |
dasramānasasaṁsthānā dasrajñānavivardhinī || 114 ||

dasrasambhōgajananī dasrasambhōgadāyinī |
dasrasambhōgabhavanā dasravidyāvidhāyinī || 115 ||

dasrōdvēgaharā dasrajananī dasrasundarī |
dasrabhaktividhānajñā dasradviṣṭavināśinī || 116 ||

dasrāpakāradamanī dasrasiddhividhāyinī |
dasratārārādhitā ca dasramātr̥prapūjitā || 117 ||

dasradainyaharā caiva dasratātaniṣēvitā |
dasrapitr̥śatajyōtirdasrakauśaladāyinī || 118 ||

daśaśīrṣārisahitā daśaśīrṣārikāminī |
daśaśīrṣapurī dēvī daśaśīrṣasabhājitā || 119 ||

daśaśīrṣārisuprītā daśaśīrṣavadhūpriyā |
daśaśīrṣaśiraśchētrī daśaśīrṣanitambinī || 120 ||

daśaśīrṣaharaprāṇā daśaśīrṣaharātmikā |
daśaśīrṣaharārādhyā daśaśīrṣārivanditā || 121 ||

daśaśīrṣārisukhadā daśaśīrṣakapālinī |
daśaśīrṣajñānadātrī daśaśīrṣāridēhinī || 122 ||

daśaśīrṣavadhōpāttaśrīrāmacandrarūpatā |
daśaśīrṣarāṣṭradēvī daśaśīrṣārisāriṇī || 123 ||

daśaśīrṣabhrātr̥tuṣṭā daśaśīrṣavadhūpriyā |
daśaśīrṣavadhūprāṇā daśaśīrṣavadhūratā || 124 ||

daityagururatā sādhvī daityaguruprapūjitā |
daityagurūpadēṣṭrī ca daityaguruniṣēvitā || 125 ||

daityagurumataprāṇā daityagurutāpanāśinī |
durantaduḥkhaśamanī durantadamanī tamī || 126 ||

durantaśōkaśamanī durantarōganāśinī |
durantavairidamanī durantadaityanāśinī || 127 ||

durantakaluṣaghnī ca duṣkr̥tistōmanāśinī |
durāśayā durādhārā durjayā duṣṭakāminī || 128 ||

darśanīyā ca dr̥śyā cā:’dr̥śyā ca dr̥ṣṭigōcarā |
dūtīyāgapriyā dūtī dūtīyāgakarapriyā || 129 ||

dūtīyāgakarānandā dūtīyāgasukhapradā |
dūtīyāgakarāyātā dūtīyāgapramōdinī || 130 ||

durvāsaḥpūjitā caiva durvāsōmunibhāvitā |
durvāsō:’rcitapādā ca durvāsōmaunabhāvitā || 131 ||

durvāsōmunivandyā ca durvāsōmunidēvatā |
durvāsōmunimātā ca durvāsōmunisiddhidā || 132 ||

durvāsōmunibhāvasthā durvāsōmunisēvitā |
durvāsōmunicittasthā durvāsōmunimaṇḍitā || 133 ||

durvāsōmunisañcārā durvāsōhr̥dayaṅgamā |
durvāsōhr̥dayārādhyā durvāsōhr̥tsarōjagā || 134 ||

durvāsastāpasārādhyā durvāsastāpasāśrayā |
durvāsastāpasaratā durvāsastāpasēśvarī || 135 ||

durvāsōmunikanyā ca durvāsō:’dbhutasiddhidā |
dararātrī daraharā darayuktā darāpahā || 136 ||

daraghnī darahantrī ca darayuktā darāśrayā |
darasmērā darāpāṅgī dayādātrī dayāśrayā |
dasrapūjyā dasramātā dasradēvī darōnmadā || 137 ||

dasrasiddhā dasrasaṁsthā dasratāpavimōcinī |
dasrakṣōbhaharā nityā dasralōkagatātmikā || 138 ||

daityagurvaṅganāvandyā daityagurvaṅganāpriyā |
daityagurvaṅganāsiddhā daityagurvaṅganōtsukā || 139 ||

daityagurupriyatamā dēvaguruniṣēvitā |
dēvaguruprasūrūpā dēvagurukr̥tārhaṇā || 140 ||

dēvaguruprēmayutā dēvagurvanumānitā |
dēvaguruprabhāvajñā dēvagurusukhapradā || 141 ||

dēvagurujñānadātrī dēvagurupramōdinī |
daityastrīgaṇasampūjyā daityastrīgaṇapūjitā || 142 ||

daityastrīgaṇarūpā ca daityastrīcittahāriṇī |
daityastrīgaṇapūjyā ca daityastrīgaṇavanditā || 143 ||

daityastrīgaṇacittasthā dēvastrīgaṇabhūṣitā |
dēvastrīgaṇasaṁsiddhā dēvastrīgaṇatōṣitā || 144 ||

dēvastrīgaṇahastasthacārucāmaravījitā |
dēvastrīgaṇahastasthacārugandhavilēpitā || 145 ||

dēvāṅganādhr̥tādarśadr̥ṣṭyarthamukhacandramāḥ |
dēvāṅganōtsr̥ṣṭanāgavallīdalakr̥tōtsukā || 146 ||

dēvastrīgaṇahastasthadīpamālāvilōkanā |
dēvastrīgaṇahastasthadhūpaghrāṇavinōdinī || 147 ||

dēvanārīkaragatavāsakāsavapāyinī |
dēvanārīkaṅkatikākr̥takēśanimārjanā || 148 ||

dēvanārīsēvyagātrā dēvanārīkr̥tōtsukā |
dēvanārīviracitapuṣpamālāvirājitā || 149 ||

dēvanārīvicitrāṅgī dēvastrīdattabhōjanā |
dēvastrīgaṇagītā ca dēvastrīgītasōtsukā || 150 ||

dēvastrīnr̥tyasukhinī dēvastrīnr̥tyadarśinī |
dēvastrīyōjitalasadratnapādapadāmbujā || 151 ||

dēvastrīgaṇavistīrṇacārutalpaniṣēduṣī |
dēvanārīcārukarākalitāṅghryādidēhikā || 152 ||

dēvanārīkaravyagratālavr̥ndamarutsukā |
dēvanārīvēṇuvīṇānādasōtkaṇṭhamānasā || 153 ||

dēvakōṭistutinutā dēvakōṭikr̥tārhaṇā |
dēvakōṭigītaguṇā dēvakōṭikr̥tastutiḥ || 154 ||

dantadaṣṭyōdvēgaphalā dēvakōlāhalākulā |
dvēṣarāgaparityaktā dvēṣarāgavivarjitā || 155 ||

dāmapūjyā dāmabhūṣā dāmōdaravilāsinī |
dāmōdaraprēmaratā dāmōdarabhaginyapi || 156 ||

dāmōdaraprasūrdāmōdarapatnīpativratā |
dāmōdarā:’bhinnadēhā dāmōdararatipriyā || 157 ||

dāmōdarābhinnatanurdāmōdarakr̥tāspadā |
dāmōdarakr̥taprāṇā dāmōdaragatātmikā || 158 ||

dāmōdarakautukāḍhyā dāmōdarakalākalā |
dāmōdarāliṅgitāṅgī dāmōdarakutūhalā || 159 ||

dāmōdarakr̥tāhlādā dāmōdarasucumbitā |
dāmōdarasutākr̥ṣṭā dāmōdarasukhapradā || 160 ||

dāmōdarasahāḍhyā ca dāmōdarasahāyinī |
dāmōdaraguṇajñā ca dāmōdaravarapradā || 161 ||

dāmōdarānukūlā ca dāmōdaranitambinī |
dāmōdarabalakrīḍākuśalā darśanapriyā || 162 ||

dāmōdarajalakrīḍātyaktasvajanasauhr̥dā |
dāmōdaralasadrāsakēlikautukinī tathā || 163 ||

dāmōdarabhrātr̥kā ca dāmōdaraparāyaṇā |
dāmōdaradharā dāmōdaravairivināśinī || 164 ||

dāmōdarōpajāyā ca dāmōdaranimantritā |
dāmōdaraparābhūtā dāmōdaraparājitā || 165 ||

dāmōdarasamākrāntā dāmōdarahatāśubhā |
dāmōdarōtsavaratā dāmōdarōtsavāvahā || 166 ||

dāmōdarastanyadātrī dāmōdaragavēṣitā |
damayantīsiddhidātrī damayantīprasādhitā || 167 ||

damayantīṣṭadēvī ca damayantīsvarūpiṇī |
damayantīkr̥tārcā ca damanarṣivibhāvitā || 168 ||

damanarṣiprāṇatulyā damanarṣisvarūpiṇī |
damanarṣisvarūpā ca dambhapūritavigrahā || 169 ||

dambhahantrī dambhadhātrī dambhalōkavimōhinī |
dambhaśīlā dambhaharā dambhavatparimardinī || 170 ||

dambharūpā dambhakarī dambhasantānadāriṇī |
dattamōkṣā dattadhanā dattārōgyā ca dāmbhikā || 171 ||

dattaputrā dattadārā dattahārā ca dārikā |
dattabhōgā dattaśōkā dattahastyādivāhanā || 172 ||

dattamatirdattabhāryā dattaśāstrāvabōdhikā |
dattapānā dattadānā dattadāridryanāśinī || 173 ||

dattasaudhāvanīvāsā dattasvargā ca dāsadā |
dāsyatuṣṭā dāsyaharā dāsadāsīśatapradā || 174 ||

dārarūpā dāravāsā dāravāsihr̥dāspadā |
dāravāsijanārādhyā dāravāsijanapriyā || 175 ||

dāravāsivinirṇītā dāravāsisamarcitā |
dāravāsyāhr̥taprāṇā dāravāsyarināśinī || 176 ||

dāravāsivighnaharā dāravāsivimuktidā |
dārāgnirūpiṇī dārā dārakāryarināśinī || 177 ||

dampatī dampatīṣṭā ca dampatīprāṇarūpikā |
dampatīsnēhaniratā dāmpatyasādhanapriyā || 178 ||

dāmpatyasukhasēnā ca dāmpatyasukhadāyinī |
dampatyācāraniratā dampatyāmōdamōditā || 179 ||

dampatyāmōdasukhinī dāmpatyāhlādakāriṇī |
dampatīṣṭapādapadmā dāmpatyaprēmarūpiṇī || 180 ||

dāmpatyabhōgabhavanā dāḍimīphalabhōjinī |
dāḍimīphalasantuṣṭā dāḍimīphalamānasā || 181 ||

dāḍimīvr̥kṣasaṁsthānā dāḍimīvr̥kṣavāsinī |
dāḍimīvr̥kṣarūpā ca dāḍimīvanavāsinī || 182 ||

dāḍimīphalasāmyōrupayōdharasamanvitā |
dakṣiṇā dakṣiṇārūpā dakṣiṇārūpadhāriṇī || 183 ||

dakṣakanyā dakṣaputrī dakṣamātā ca dakṣasūḥ |
dakṣagōtrā dakṣasutā dakṣayajñavināśinī || 184 ||

dakṣayajñanāśakartrī dakṣayajñāntakāriṇī |
dakṣaprasūtirdakṣējyā dakṣavaṁśaikapāvanī || 185 ||

dakṣātmajā dakṣasūnurdakṣajā dakṣajātikā |
dakṣajanmā dakṣajanurdakṣadēhasamudbhavā || 186 ||

dakṣajanirdakṣayāgadhvaṁsinī dakṣakanyakā |
dakṣiṇācāraniratā dakṣiṇācāratuṣṭidā || 187 ||

dakṣiṇācārasaṁsiddhā dakṣiṇācārabhāvitā |
dakṣiṇācārasukhinī dakṣiṇācārasādhitā || 188 ||

dakṣiṇācāramōkṣāptirdakṣiṇācāravanditā |
dakṣiṇācāraśaraṇā dakṣiṇācāraharṣitā || 189 ||

dvārapālapriyā dvāravāsinī dvārasaṁsthitā |
dvārarūpā dvārasaṁsthā dvāradēśanivāsinī || 190 ||

dvārakarī dvāradhātrī dōṣamātravivarjitā |
dōṣākarā dōṣaharā dōṣarāśivināśinī || 191 ||

dōṣākaravibhūṣāḍhyā dōṣākarakapālinī |
dōṣākarasahasrābhā dōṣākarasamānanā || 192 ||

dōṣākaramukhī divyā dōṣākarakarāgrajā |
dōṣākarasamajyōtirdōṣākarasuśītalā || 193 ||

dōṣākaraśrēṇī dōṣāsadr̥śāpāṅgavīkṣaṇā |
dōṣākarēṣṭadēvī ca dōṣākaraniṣēvitā || 194 ||

dōṣākaraprāṇarūpā dōṣākaramarīcikā |
dōṣākarōllasadbhālā dōṣākarasuharṣiṇī || 195 ||

dōṣākaraśirōbhūṣā dōṣākaravadhūpriyā |
dōṣākaravadhūprāṇā dōṣākaravadhūmatā || 196 ||

dōṣākaravadhūprītā dōṣākaravadhūrapi |
dōṣāpūjyā tathā dōṣāpūjitā dōṣahāriṇī || 197 ||

dōṣājāpamahānandā dōṣājāpaparāyaṇā |
dōṣāpuraścāraratā dōṣāpūjakaputriṇī || 198 ||

dōṣāpūjakavātsalyakāriṇī jagadambikā |
dōṣāpūjakavairighnī dōṣāpūjakavighnahr̥t || 199 ||

dōṣāpūjakasantuṣṭā dōṣāpūjakamuktidā |
damaprasūnasampūjyā damapuṣpapriyā sadā || 200 ||

duryōdhanaprapūjyā ca duḥśāsanasamarcitā |
daṇḍapāṇipriyā daṇḍapāṇimātā dayānidhiḥ || 201 ||

daṇḍapāṇisamārādhyā daṇḍapāṇiprapūjitā |
daṇḍapāṇigr̥hāsaktā daṇḍapāṇipriyaṁvadā || 202 ||

daṇḍapāṇipriyatamā daṇḍapāṇimanōharā |
daṇḍapāṇihr̥taprāṇā daṇḍapāṇisusiddhidā || 203 ||

daṇḍapāṇiparāmr̥ṣṭā daṇḍapāṇipraharṣitā |
daṇḍapāṇivighnaharā daṇḍapāṇiśirōdhr̥tā || 204 ||

daṇḍapāṇiprāptacarcā daṇḍapāṇyunmukhī sadā |
daṇḍapāṇiprāptapadā daṇḍapāṇivarōnmukhī || 205 ||

daṇḍahastā daṇḍapāṇirdaṇḍabāhurdarāntakr̥t |
daṇḍadōṣkā daṇḍakarā daṇḍacittakr̥tāspadā || 206 ||

daṇḍavidyā daṇḍamātā daṇḍakhaṇḍakanāśinī |
daṇḍapriyā daṇḍapūjyā daṇḍasantōṣadāyinī || 207 ||

dasyupūjyā dasyuratā dasyudraviṇadāyinī |
dasyuvargakr̥tārhā ca dasyuvargavināśinī || 208 ||

dasyunirṇāśinī dasyukulanirṇāśinī tathā |
dasyupriyakarī dasyunr̥tyadarśanatatparā || 209 ||

duṣṭadaṇḍakarī duṣṭavargavidrāviṇī tathā |
duṣṭagarvanigrahārhā dūṣakaprāṇanāśinī || 210 ||

dūṣakōttāpajananī dūṣakāriṣṭakāriṇī |
dūṣakadvēṣaṇakarī dāhikā dahanātmikā || 211 ||

dārukārinihantrī ca dārukēśvarapūjitā |
dārukēśvaramātā ca dārukēśvaravanditā || 212 ||

darbhahastā darbhayutā darbhakarmavivarjitā |
darbhamayī darbhatanurdarbhasarvasvarūpiṇī || 213 ||

darbhakarmācāraratā darbhahastakr̥tārhaṇā |
darbhānukūlā dambharyā darvīpātrānudāminī || 214 ||

damaghōṣaprapūjyā ca damaghōṣavarapradā |
damaghōṣasamārādhyā dāvāgnirūpiṇī tathā || 215 ||

dāvāgnirūpā dāvāgninirṇāśitamahābalā |
dantadaṁṣṭrāsurakalā dantacarcitahastikā || 216 ||

dantadaṁṣṭrasyandanā ca dantanirṇāśitāsurā |
dadhipūjyā dadhiprītā dadhīcivaradāyinī || 217 ||

dadhīcīṣṭadēvatā ca dadhīcimōkṣadāyinī |
dadhīcidainyahantrī ca dadhīcidaradāriṇī || 218 ||

dadhīcibhaktisukhinī dadhīcimunisēvitā |
dadhīcijñānadātrī ca dadhīciguṇadāyinī || 219 ||

dadhīcikulasambhūṣā dadhīcibhuktimuktidā |
dadhīcikuladēvī ca dadhīcikuladēvatā || 220 ||

dadhīcikulagamyā ca dadhīcikulapūjitā |
dadhīcisukhadātrī ca dadhīcidainyahāriṇī || 221 ||

dadhīciduḥkhahantrī ca dadhīcikulasundarī |
dadhīcikulasambhūtā dadhīcikulapālinī || 222 ||

dadhīcidānagamyā ca dadhīcidānamāninī |
dadhīcidānasantuṣṭā dadhīcidānadēvatā || 223 ||

dadhīcijayasamprītā dadhīcijapamānasā |
dadhīcijapapūjāḍhyā dadhīcijapamālikā || 224 ||

dadhīcijapasantuṣṭā dadhīcijapatōṣiṇī |
dadhīcitapasārādhyā dadhīciśubhadāyinī || 225 ||

dūrvā dūrvādalaśyāmā dūrvādalasamadyutiḥ |
nāmnāṁ sahasraṁ durgāyā dādīnāmiti kīrtitam || 226 ||

yaḥ paṭhēt sādhakādhīśaḥ sarvasiddhirlabhēttu saḥ |
prātarmadhyāhnakālē ca sandhyāyāṁ niyataḥ śuciḥ || 227 ||

tathā:’rdharātrasamayē sa mahēśa ivāparaḥ |
śaktiyuktō mahārātrau mahāvīraḥ prapūjayēt || 228 ||

mahādēvīṁ makārādyaiḥ pañcabhirdravyasattamaiḥ |
yaḥ sampaṭhēt stutimimāṁ sa ca siddhisvarūpadhr̥k || 229 ||

dēvālayē śmaśānē ca gaṅgātīrē nijē gr̥hē |
vārāṅganāgr̥hē caiva śrīgurōḥ sannidhāvapi || 230 ||

parvatē prāntarē ghōrē stōtramētat sadā paṭhēt |
durgānāmasahasraṁ hi durgāṁ paśyati cakṣuṣā || 231 ||

śatāvartanamētasya puraścaraṇamucyatē |
stutisārō nigaditaḥ kiṁ bhūyaḥ śrōtumicchasi || 232 ||

iti kulārṇavatantrē dakārādi śrī durgā sahasranāma stōtram |

Leave a Reply

Your email address will not be published. Required fields are marked *