Skip to content

Chandika Stotram in English

Chandika Stotram LyricsPin

Chandika Stotram is a devotional hymn for worshipping Goddess Chandika or Durga. It was composed by Sri Markandeya. Get Sri Chandika Stotram in English Pdf Lyrics here and chant it for the grace of Goddess Durga.

Chandika Stotram in English 

yā dēvī khaḍgahastā sakalajanapadavyāpinī viśvadurgā
śyāmāṅgī śuklapāśā dvijagaṇagaṇitā brahmadēhārdhavāsā |
jñānānāṁ sādhayitrī yatigirigamanajñāna divya prabōdhā
sā dēvī divyamūrtiḥ pradahatu duritaṁ caṇḍamuṇḍā pracaṇḍā || 1 ||

hrāṁ hrīṁ hrūṁ carmamuṇḍē śavagamanahatē bhīṣaṇē bhīmavaktrē
krāṁ krīṁ krūṁ krōdhamūrtirvikr̥takucamukhē raudradaṁṣṭrākarālē |
kaṁ kaṁ kaṁ kāladhāri bhramasi jagadidaṁ bhakṣayantī grasantī
huṅkāraṁ cōccarantī pradahatu duritaṁ caṇḍamuṇḍā pracaṇḍā || 2 ||

hrāṁ hrīṁ hrūṁ rudrarūpē tribhuvananamitē pāśahastē trinētrē
rāṁ rīṁ rūṁ raṅgaraṅgē kilikilitaravē śūlahastē pracaṇḍē |
lāṁ līṁ lūṁ lambajihvē hasati kahakahāśuddha ghōrāṭ-ṭahāsē
kaṅkālī kālarātriḥ pradahatu duritaṁ caṇḍamuṇḍā pracaṇḍā || 3 ||

ghrāṁ ghrīṁ ghrūṁ ghōrarūpē ghaghaghaghaghaṭitairghurghurārāvaghōrē
nirmāṁsī śuṣkajaṅghē pibatu naravasā dhūmradhūmrāyamānē |
drāṁ drīṁ drūṁ drāvayantī sakalabhuvi tathā yakṣagandharvanāgān
kṣāṁ kṣīṁ kṣūṁ kṣōbhayantī pradahatu duritaṁ caṇḍamuṇḍā pracaṇḍā || 4 ||

bhrāṁ bhrīṁ bhrūṁ caṇḍavargē hariharanamitē rudramūrtiśca kīrti-
-ścandrādityau ca karṇau jaḍamukuṭaśirōvēṣṭitā kētumālā |
srak sarvau cōragēndrau śaśikiraṇanibhā tārakāhārakaṇṭhā
sā dēvī divyamūrtiḥ pradahatu duritaṁ caṇḍamuṇḍā pracaṇḍā || 5 ||

khaṁ khaṁ khaṁ khaḍgahastē varakanakanibhē sūryakāntē svatējō-
-vidyujjvālāvalīnāṁ navaniśitamahākr̥ttikā dakṣiṇēna |
vāmē hastē kapālaṁ varavimalasurāpūritaṁ dhārayantī
sā dēvī divyamūrtiḥ pradahatu duritaṁ caṇḍamuṇḍā pracaṇḍā || 6 ||

ōṁ huṁ huṁ phaṭ kālarātrī ru ru suramathanī dhūmramārī kumārī
hrāṁ hrīṁ hrūṁ hattiśōraukṣapitukilikilāśabda aṭ-ṭāṭ-ṭahāsē |
hāhābhūtaprasūtē kilikilitamukhā kīlayantī grasantī
huṅkāraṁ cōccarantī pradahatu duritaṁ caṇḍamuṇḍā pracaṇḍā || 7 ||

bhr̥ṅgī kālī kapālīparijanasahitē caṇḍi cāmuṇḍanityā
rōṁ rōṁ rōṅkāranityē śaśikaradhavalē kālakūṭē durantē |
huṁ huṁ huṅkārakārī suragaṇanamitē kālakārī vikārī
vaśyē trailōkyakārī pradahatu duritaṁ caṇḍamuṇḍā pracaṇḍā || 8 ||

vandē daṇḍapracaṇḍā ḍamaruruṇimaṇiṣṭōpaṭaṅkāraghaṇṭai-
-rnr̥tyantī yāṭ-ṭapātairaṭapaṭavibhavairnirmalā mantramālā |
sukṣau kakṣau vahantī kharakharitasakhācārcinī prētamālā-
-muccaistaiścāṭ-ṭahāsairghurughuritaravā caṇḍamuṇḍā pracaṇḍā || 9 ||

tvaṁ brāhmī tvaṁ ca raudrā śavaśikhigamanā tvaṁ ca dēvī kumārī
tvaṁ cakrī cakrahastā ghurughuritaravā tvaṁ varāhasvarūpā |
raudrē tvaṁ carmamuṇḍā sakalabhuvi parē saṁsthitē svargamārgē
pātālē śailaśr̥ṅgē hariharanamitē dēvi caṇḍē namastē || 10 ||

rakṣa tvaṁ muṇḍadhārī girivaraviharē nirjharē parvatē vā
saṅgrāmē śatrumadhyē viśa viśa bhavikē saṅkaṭē kutsitē vā |
vyāghrē caurē ca sarpē:’pyudadhibhuvi tathā vahnimadhyē ca durgē
rakṣētsā divyamūrtiḥ pradahatu duritaṁ caṇḍamuṇḍā pracaṇḍā || 11 ||

ityēvaṁ bījamantraiḥ stavanamatiśivaṁ pātakavyādhināśaṁ
pratyakṣaṁ divyarūpaṁ grahagaṇamathanaṁ mardanaṁ śākinīnām |
ityēvaṁ vēgavēgaṁ sakalabhayaharaṁ mantraśaktiśca nityaṁ
mantrāṇāṁ stōtrakaṁ yaḥ paṭhati sa labhatē prārthitāṁ mantrasiddhim || 12 ||

iti śrīmārkaṇḍēya viracitaṁ caṇḍikā stōtram |

Leave a Reply

Your email address will not be published. Required fields are marked *

2218