Skip to content

Aparajita Stotram in English – Ya Devi Sarva Bhuteshu

Aparajita Stotram - Ya Devi Sarva BhuteshuPin

Aparajita Stotram is a devotional hymn for worshipping Goddess Aparajitha Devi, who is a form of Goddess Durga. “Aparajita” literally means Undefeated or Cannot be defeated. It is said that one who chants Durga Aparajita Stotram will get victorious over their enemies and obstacles in life. It is also popular with the verses “Ya Devi Sarva Bhuteshu”. Get Sri Aparajita Stotram in English Pdf lyrics here and chant it to get the grace of Goddess Durga Devi, who destroys all negativity and difficulties in life.

Aparajita Stotram in English – Ya Devi Sarva Bhuteshu 

namō dēvyai mahādēvyai śivāyai satataṁ namaḥ |
namaḥ prakr̥tyai bhadrāyai niyatāḥ praṇatāḥ smatām || 1 ||

raudrāyai namō nityāyai gauryai dhātryai namō namaḥ |
jyōtsnāyai cēndurūpiṇyai sukhāyai satataṁ namaḥ || 2 ||

kalyāṇyai praṇatā vr̥ddhyai siddhyai kurmō namō namaḥ |
nairr̥tyai bhūbhr̥tāṁ lakṣmyai śarvāṇyai tē namō namaḥ || 3 ||

durgāyai durgapārāyai sārāyai sarvakāriṇyai |
khyātyai tathaiva kr̥ṣṇāyai dhūmrāyai satataṁ namaḥ || 4 ||

atisaumyātiraudrāyai natāstasyai namō namaḥ |
namō jagatpratiṣṭhāyai dēvyai kr̥tyai namō namaḥ || 5 ||

yā dēvī sarvabhūtēṣu viṣṇumāyēti śabditā |
namastasyai namastasyai namastasyai namō namaḥ || 6 ||

yā dēvī sarvabhūtēṣu cētanētyabhidhīyatē |
namastasyai namastasyai namastasyai namō namaḥ || 7 ||

yā dēvī sarvabhūtēṣu buddhirūpēṇa saṁsthitā |
namastasyai namastasyai namastasyai namō namaḥ || 8 ||

yā dēvī sarvabhūtēṣu nidrārūpēṇa saṁsthitā |
namastasyai namastasyai namastasyai namō namaḥ || 9 ||

yā dēvī sarvabhūtēṣu kṣudhārūpēṇa saṁsthitā |
namastasyai namastasyai namastasyai namō namaḥ || 10 ||

yā dēvī sarvabhūtēṣu chāyārūpēṇa saṁsthitā |
namastasyai namastasyai namastasyai namō namaḥ || 11 ||

yā dēvī sarvabhūtēṣu śaktirūpēṇa saṁsthitā |
namastasyai namastasyai namastasyai namō namaḥ || 12 ||

yā dēvī sarvabhūtēṣu tr̥ṣṇārūpēṇa saṁsthitā |
namastasyai namastasyai namastasyai namō namaḥ || 13 ||

yā dēvī sarvabhūtēṣu kṣāntirūpēṇa saṁsthitā |
namastasyai namastasyai namastasyai namō namaḥ || 14 ||

yā dēvī sarvabhūtēṣu jātirūpēṇa saṁsthitā |
namastasyai namastasyai namastasyai namō namaḥ || 15 ||

yā dēvī sarvabhūtēṣu lajjārūpēṇa saṁsthitā |
namastasyai namastasyai namastasyai namō namaḥ || 16 ||

yā dēvī sarvabhūtēṣu śāntirūpēṇa saṁsthitā |
namastasyai namastasyai namastasyai namō namaḥ || 17 ||

yā dēvī sarvabhūtēṣu śraddhārūpēṇa saṁsthitā |
namastasyai namastasyai namastasyai namō namaḥ || 18 ||

yā dēvī sarvabhūtēṣu kāntirūpēṇa saṁsthitā |
namastasyai namastasyai namastasyai namō namaḥ || 19 ||

yā dēvī sarvabhūtēṣu lakṣmīrūpēṇa saṁsthitā |
namastasyai namastasyai namastasyai namō namaḥ || 20 ||

yā dēvī sarvabhūtēṣu vr̥ttirūpēṇa saṁsthitā |
namastasyai namastasyai namastasyai namō namaḥ || 21 ||

yā dēvī sarvabhūtēṣu smr̥tirūpēṇa saṁsthitā |
namastasyai namastasyai namastasyai namō namaḥ || 22 ||

yā dēvī sarvabhūtēṣu dayārūpēṇa saṁsthitā |
namastasyai namastasyai namastasyai namō namaḥ || 23 ||

yā dēvī sarvabhūtēṣu tuṣṭirūpēṇa saṁsthitā |
namastasyai namastasyai namastasyai namō namaḥ || 24 ||

yā dēvī sarvabhūtēṣu mātr̥rūpēṇa saṁsthitā |
namastasyai namastasyai namastasyai namō namaḥ || 25 ||

yā dēvī sarvabhūtēṣu bhrāntirūpēṇa saṁsthitā |
namastasyai namastasyai namastasyai namō namaḥ || 26 ||

indriyāṇāmadhiṣṭhātrī bhūtānāṁ cākhilēṣu yā |
bhūtēṣu satataṁ tasyai vyāptyai dēvyai namō namaḥ || 27 ||

citirūpēṇa yā kr̥tsnamētad vyāpya sthitā jagat |
namastasyai namastasyai namastasyai namō namaḥ || 28 ||

Ithi Sri Aparajita Stotram Sampoornam ||

4 thoughts on “Aparajita Stotram in English – Ya Devi Sarva Bhuteshu”

  1. I found this mistake:
    cendurupinyai
    this word is not the word that should be there.
    cendurupinyai should be replaced by indrarupinyai

Leave a Reply

Your email address will not be published. Required fields are marked *