Anjaneya Bhujanga Stotram is a devotional hymn in praise of Lord Hanuman. It describes the various heroic deeds of Lord Hanuman from the Ramayana, including his mighty leap to Lanka, carrying the Sanjeevani mountain, etc. Reciting this stotram removes fear and evil influences, while granting strength and courage to face life’s challenges. Get Sri Anjaneya Bhujanga Stotram in English Lyrics Pdf here and chant it with devotion to invoke Lord Hanuman’s blessings.
Anjaneya Bhujanga Stotram in English
prasannāṅgarāgaṃ prabhākāñchanāṅgaṃ
jagadbhītaśauryaṃ tuṣārādridhairyam ।
tṛṇībhūtahētiṃ raṇōdyadvibhūtiṃ
bhajē vāyuputraṃ pavitrāptamitram ॥ 1 ॥
bhajē pāvanaṃ bhāvanā nityavāsaṃ
bhajē bālabhānu prabhā chārubhāsam ।
bhajē chandrikā kunda mandāra hāsaṃ
bhajē santataṃ rāmabhūpāla dāsam ॥ 2 ॥
bhajē lakṣmaṇaprāṇarakṣātidakṣaṃ
bhajē tōṣitānēka gīrvāṇapakṣam ।
bhajē ghōra saṅgrāma sīmāhatākṣaṃ
bhajē rāmanāmāti samprāptarakṣam ॥ 3 ॥
kṛtābhīlanādhakṣitakṣiptapādaṃ
ghanakrānta bhṛṅgaṃ kaṭisthōru jaṅgham ।
viyadvyāptakēśaṃ bhujāślēṣitāśmaṃ
jayaśrī samētaṃ bhajē rāmadūtam ॥ 4 ॥
chaladvālaghātaṃ bhramachchakravāḻaṃ
kaṭhōrāṭṭahāsaṃ prabhinnābjajāṇḍam ।
mahāsiṃhanādā dviśīrṇatrilōkaṃ
bhajē chāñjanēyaṃ prabhuṃ vajrakāyam ॥ 5 ॥
raṇē bhīṣaṇē mēghanādē sanādē
sarōṣē samārōpaṇāmitra mukhyē ।
khagānāṃ ghanānāṃ surāṇāṃ cha mārgē
naṭantaṃ samantaṃ hanūmantamīḍē ॥ 6 ॥
ghanadratna jambhāri dambhōḻi bhāraṃ
ghanaddanta nirdhūta kālōgradantam ।
padāghāta bhītābdhi bhūtādivāsaṃ
raṇakṣōṇidakṣaṃ bhajē piṅgaḻākṣam ॥ 7 ॥
mahāgrāhapīḍāṃ mahōtpātapīḍāṃ
mahārōgapīḍāṃ mahātīvrapīḍām ।
haratyastu tē pādapadmānuraktō
namastē kapiśrēṣṭha rāmapriyāya ॥ 8 ॥
jarābhāratō bhūri pīḍāṃ śarīrē
nirādhāraṇārūḍha gāḍha pratāpī ।
bhavatpādabhaktiṃ bhavadbhaktiraktiṃ
kuru śrīhanūmatprabhō mē dayāḻō ॥ 9 ॥
mahāyōginō brahmarudrādayō vā
na jānanti tattvaṃ nijaṃ rāghavasya ।
kathaṃ jñāyatē mādṛśē nityamēva
prasīda prabhō vānarēndrō namastē ॥ 10 ॥
namastē mahāsattvavāhāya tubhyaṃ
namastē mahāvajradēhāya tubhyam ।
namastē parībhūta sūryāya tubhyaṃ
namastē kṛtāmartya kāryāya tubhyam ॥ 11 ॥
namastē sadā brahmacharyāya tubhyaṃ
namastē sadā vāyuputrāya tubhyam ।
namastē sadā piṅgaḻākṣāya tubhyaṃ
namastē sadā rāmabhaktāya tubhyam ॥ 12 ॥
hanūmadbhujaṅgaprayātaṃ prabhātē
pradōṣē’pi vā chārdharātrē’pi martyaḥ ।
paṭhannaśnatō’pi pramuktōghajālō
sadā sarvadā rāmabhaktiṃ prayāti ॥ 13 ॥
iti śrīmadāñjanēya bhujaṅgaprayāta stōtram ।