Skip to content

Ananda Lahari in English

Ananda Lahari Lyrics - by Adi Sankaracharya on Lord ShivaPin

Ananda Lahari is a devotional hymn in praise of Lord Shiva. It was composed by Shri Adi Shankaracharya. Get Sri Ananda Lahari in English Pdf Lyrics here and chant it with devotion for the grace of Lord Shiva.

Ananda Lahari in English 

bhavāni stōtuṃ tvāṃ prabhavati chaturbhirna vadanaiḥ
prajānāmīśānastripuramathanaḥ pañchabhirapi ।
na ṣaḍbhiḥ sēnānīrdaśaśatamukhairapyahipatiḥ
tadānyēṣāṃ kēṣāṃ kathaya kathamasminnavasaraḥ ॥ 1॥

ghṛtakṣīradrākṣāmadhumadhurimā kairapi padaiḥ
viśiṣyānākhyēyō bhavati rasanāmātra viṣayaḥ ।
tathā tē saundaryaṃ paramaśivadṛṅmātraviṣayaḥ
kathaṅkāraṃ brūmaḥ sakalanigamāgōcharaguṇē ॥ 2॥

mukhē tē tāmbūlaṃ nayanayugaḻē kajjalakalā
lalāṭē kāśmīraṃ vilasati gaḻē mauktikalatā ।
sphuratkāñchī śāṭī pṛthukaṭitaṭē hāṭakamayī
bhajāmi tvāṃ gaurīṃ nagapatikiśōrīmaviratam ॥ 3॥

virājanmandāradrumakusumahārastanataṭī
nadadvīṇānādaśravaṇavilasatkuṇḍalaguṇā
natāṅgī mātaṅgī ruchiragatibhaṅgī bhagavatī
satī śambhōrambhōruhachaṭulachakṣurvijayatē ॥ 4॥

navīnārkabhrājanmaṇikanakabhūṣaṇaparikaraiḥ
vṛtāṅgī sāraṅgīruchiranayanāṅgīkṛtaśivā ।
taḍitpītā pītāmbaralalitamañjīrasubhagā
mamāparṇā pūrṇā niravadhisukhairastu sumukhī ॥ 5॥

himādrēḥ sambhūtā sulalitakaraiḥ pallavayutā
supuṣpā muktābhirbhramarakalitā chālakabharaiḥ ।
kṛtasthāṇusthānā kuchaphalanatā sūktisarasā
rujāṃ hantrī gantrī vilasati chidānandalatikā ॥ 6॥

saparṇāmākīrṇāṃ katipayaguṇaiḥ sādaramiha
śrayantyanyē vallīṃ mama tu matirēvaṃ vilasati ।
aparṇaikā sēvyā jagati sakalairyatparivṛtaḥ
purāṇō’pi sthāṇuḥ phalati kila kaivalyapadavīm ॥ 7॥

vidhātrī dharmāṇāṃ tvamasi sakalāmnāyajananī
tvamarthānāṃ mūlaṃ dhanadanamanīyāṅghrikamalē ।
tvamādiḥ kāmānāṃ janani kṛtakandarpavijayē
satāṃ muktērbījaṃ tvamasi paramabrahmamahiṣī ॥ 8॥

prabhūtā bhaktistē yadapi na mamālōlamanasaḥ
tvayā tu śrīmatyā sadayamavalōkyō’hamadhunā ।
payōdaḥ pānīyaṃ diśati madhuraṃ chātakamukhē
bhṛśaṃ śaṅkē kairvā vidhibhiranunītā mama matiḥ ॥ 9॥

kṛpāpāṅgālōkaṃ vitara tarasā sādhucharitē
na tē yuktōpēkṣā mayi śaraṇadīkṣāmupagatē ।
na chēdiṣṭaṃ dadyādanupadamahō kalpalatikā
viśēṣaḥ sāmānyaiḥ kathamitaravallīparikaraiḥ ॥ 10॥

mahāntaṃ viśvāsaṃ tava charaṇapaṅkēruhayugē
nidhāyānyannaivāśritamiha mayā daivatamumē ।
tathāpi tvachchētō yadi mayi na jāyēta sadayaṃ
nirālambō lambōdarajanani kaṃ yāmi śaraṇam ॥ 11॥

ayaḥ sparśē lagnaṃ sapadi labhatē hēmapadavīṃ
yathā rathyāpāthaḥ śuchi bhavati gaṅgaughamilitam ।
tathā tattatpāpairatimalinamantarmama yadi
tvayi prēmṇāsaktaṃ kathamiva na jāyēta vimalam ॥ 12॥

tvadanyasmādichChāviṣayaphalalābhē na niyamaḥ
tvamarthānāmichChādhikamapi samarthā vitaraṇē ।
iti prāhuḥ prāñchaḥ kamalabhavanādyāstvayi manaḥ
tvadāsaktaṃ naktaṃ divamuchitamīśāni kuru tat ॥ 13॥

sphurannānāratnasphaṭikamayabhittipratiphala
ttvadākāraṃ chañchachChaśadharakalāsaudhaśikharam ।
mukundabrahmēndraprabhṛtiparivāraṃ vijayatē
tavāgāraṃ ramyaṃ tribhuvanamahārājagṛhiṇi ॥ 14॥

nivāsaḥ kailāsē vidhiśatamakhādyāḥ stutikarāḥ
kuṭumbaṃ trailōkyaṃ kṛtakarapuṭaḥ siddhinikaraḥ ।
mahēśaḥ prāṇēśastadavanidharādhīśatanayē
na tē saubhāgyasya kvachidapi manāgasti tulanā ॥ 15॥

vṛṣō vṛddhō yānaṃ viṣamaśanamāśā nivasanaṃ
śmaśānaṃ krīḍābhūrbhujaganivahō bhūṣaṇavidhiḥ
samagrā sāmagrī jagati viditaiva smararipōḥ
yadētasyaiśvaryaṃ tava janani saubhāgyamahimā ॥ 16॥

aśēṣabrahmāṇḍapralayavidhinaisargikamatiḥ
śmaśānēṣvāsīnaḥ kṛtabhasitalēpaḥ paśupatiḥ ।
dadhau kaṇṭhē hālāhalamakhilabhūgōlakṛpayā
bhavatyāḥ saṅgatyāḥ phalamiti cha kalyāṇi kalayē ॥ 17॥

tvadīyaṃ saundaryaṃ niratiśayamālōkya parayā
bhiyaivāsīdgaṅgā jalamayatanuḥ śailatanayē ।
tadētasyāstasmādvadanakamalaṃ vīkṣya kṛpayā
pratiṣṭhāmātanvannijaśirasivāsēna giriśaḥ ॥ 18॥

viśālaśrīkhaṇḍadravamṛgamadākīrṇaghusṛṇa
prasūnavyāmiśraṃ bhagavati tavābhyaṅgasalilam ।
samādāya sraṣṭā chalitapadapāṃsūnnijakaraiḥ
samādhattē sṛṣṭiṃ vibudhapurapaṅkēruhadṛśām ॥ 19॥

vasantē sānandē kusumitalatābhiḥ parivṛtē
sphurannānāpadmē sarasi kalahaṃsālisubhagē ।
sakhībhiḥ khēlantīṃ malayapavanāndōlitajalē
smarēdyastvāṃ tasya jvarajanitapīḍāpasarati ॥ 20॥

॥ iti śrīmachChaṅkarāchāryavirachitā ānanda laharī sampūrṇā ॥

Leave a Reply

Your email address will not be published. Required fields are marked *