Amba Pancharatnam is a five stanza devotional hymn in praise of Goddess Amba, a form of Goddess Durga. It was composed by Sri Adi Shankaracharya. Get Amba Pancharatna Stotram or Amba Pancharatnam Lyrics in English Pdf here and chant it for the grace of Goddess Amba.
Amba Pancharatnam Lyrics in English
ambāśambaravairitātabhaginī śrīchandrabimbānanā
bimbōṣṭhī smitabhāṣiṇī śubhakarī kādambavāṭyāśritā ।
hrīṅkārākṣaramantramadhyasubhagā śrōṇīnitambāṅkitā
māmambāpuravāsinī bhagavatī hērambamātāvatu ॥ 1 ॥
kalyāṇī kamanīyasundaravapuḥ kātyāyanī kālikā
kālā śyāmalamēchakadyutimatī kāditripañchākṣarī ।
kāmākṣī karuṇānidhiḥ kalimalāraṇyātidāvānalā
māmambāpuravāsinī bhagavatī hērambamātāvatu ॥ 2 ॥
kāñchīkaṅkaṇahārakuṇḍalavatī kōṭīkirīṭānvitā
kandarpadyutikōṭikōṭisadanā pīyūṣakumbhastanā ।
kausumbhāruṇakāñchanāmbaravṛtā kailāsavāsapriyā
māmambāpuravāsinī bhagavatī hērambamātāvatu ॥ 3 ॥
yā sā śumbhaniśumbhadaityaśamanī yā raktabījāśanī
yā śrī viṣṇusarōjanētrabhavanā yā brahmavidyā”sanī ।
yā dēvī madhukaiṭabhāsuraripuryā māhiṣadhvaṃsinī
māmambāpuravāsinī bhagavatī hērambamātāvatu ॥ 4 ॥
śrīvidyā paradēvatā”dijananī durgā jayā chaṇḍikā
bālā śrītripurēśvarī śivasatī śrīrājarājēśvarī ।
śrīrājñī śivadūtikā śrutinutā śṛṅgārachūḍāmaṇiḥ
māmambāpuravāsinī bhagavatī hērambamātāvatu ॥ 5 ॥
ambāpañchakamadbhutaṃ paṭhati chēdyō vā prabhātē’niśaṃ
divyaiśvaryaśatāyuruttamamatiṃ vidyāṃ śriyaṃ śāśvatam ।
labdhvā bhūmitalē svadharmaniratāṃ śrīsundarīṃ bhāminīṃ
antē svargaphalaṃ labhētsa vibudhaiḥ saṃstūyamānō naraḥ ॥ 6 ॥
iti śrī ambā pañcharatna stōtram ।