Skip to content

Akilandeshwari Stotram in English

akhilandeshwari stotram - Jambukeswarar or ThiruvanaikavalPin

Akhilandeshwari Stotram is a hymn in praise of goddess Akhilandeshwari of Jambukeswaram or Thiruvanaikaval. Get Sri Akilandeshwari Stotram in English Pdf Lyrics here and chant it with devotion for the grace of Goddess Akhilandeshwari Devi.

Akilandeshwari Stotram in English – akhilāṇḍēśvarī stōtram 

ōṁ-kārārṇavamadhyagē tripathagē ōṁ-kārabījātmikē
ōṁ-kārēṇa sukhapradē śubhakarē ōṁ-kārabindupriyē |
ōṁ-kārē jagadambikē śaśikalē ōṁ-kārapīṭhasthitē
dāsō:’haṁ tava pādapadmayugalaṁ vandē akhilāṇḍēśvarī || 1 ||

hrīṁ-kārārṇavavarṇamadhyanilayē hrīṁ-kāravarṇātmikē |
hrīṁ-kārābdhisucārucāndrakadharē hrīṁ-kāranādapriyē |
hrīṁ-kārē tripurēśvarī sucaritē hrīṁ-kārapīṭhasthitē
dāsō:’haṁ tava pādapadmayugalaṁ vandē akhilāṇḍēśvarī || 2 ||

śrīcakrāṅkitabhūṣaṇōjjvalamukhē śrīrājarājēśvari
śrīkaṇṭhārdhaśarīrabhāganilayē śrījambunāthapriyē |
śrīkāntasya sahōdarē sumanasē śrībindupīṭhapriyē
dāsō:’haṁ tava pādapadmayugalaṁ vandē akhilāṇḍēśvarī || 3 ||

kastūrītilakōjjvalē kaliharē klīṅkārabījātmikē
kalyāṇī jagadīśvarī bhagavatī kādambavāsapriyē |
kāmākṣī sakalēśvarī śubhakarē klīṅkārapīṭhasthitē
dāsō:’haṁ tava pādapadmayugalaṁ vandē akhilāṇḍēśvarī || 4 ||

nādē nāradatumburādivinutē nārāyaṇī maṅgalē
nānālaṅkr̥tahāranūpuradharē nāsāmaṇībhāsurē |
nānābhaktasupūjyapādakamalē nāgārimadhyasthalē
dāsō:’haṁ tava pādapadmayugalaṁ vandē akhilāṇḍēśvarī || 5 ||

śyāmāṅgī śaradindukōṭivadanē siddhāntamārgapriyē
śāntē śāradavigrahē śubhakarē śāstrādiṣaḍdarśanē |
śarvāṇī paramātmikē paraśivē pratyakṣasiddhipradē
dāsō:’haṁ tava pādapadmayugalaṁ vandē akhilāṇḍēśvarī || 6 ||

māṅgalyē madhurapriyē madhumatī māṅgalyasūtrōjjvalē
māhātmyaśravaṇē sutē sutamayī māhēśvarī cinmayi |
māndhātr̥pramukhādipūjitapadē mantrārthasiddhipradē
dāsō:’haṁ tava pādapadmayugalaṁ vandē akhilāṇḍēśvarī || 7 ||

tattvē tattvamayī parātparamayi jyōtirmayī cinmayi
nādē nādamayī sadāśivamayī tattvārthasārātmikē |
śabdabrahmamayī carācaramayī vēdāntarūpātmikē
dāsō:’haṁ tava pādapadmayugalaṁ vandē akhilāṇḍēśvarī || 8 ||

kadambavr̥kṣamūlē tvaṁ vāsini śubhadhāriṇi |
dharādharasutē dēvi maṅgalaṁ kuru śaṅkari || 9 ||

dhyātvā tvāṁ dēvi daśakaṁ yē paṭhanti bhr̥gōrdinē |
tēṣāṁ ca dhanamāyuṣyamārōgyaṁ putrasampadaḥ || 10 ||

iti śrī akhilāṇḍēśvarī stōtram |

Leave a Reply

Your email address will not be published. Required fields are marked *