Aditya Stotram is a devotional hymn in praise of Sri Surya Bhagwan or the Sun God. Get Sri Aditya Stotram in English Lyrics Pdf here and chant it with devotion for the grace of Sri Surya Bhagwan.
Aditya Stotram in English
haṃsāya bhuvanadhvāntadhvaṃsāyā’mitatejase |
haṃsavāhanarūpāya bhāskarāya namo namaḥ ॥ 1 ॥
vedāntāya pataṅgāya vihaṃgārūḍhamūrtaye |
haridvarṇaturaṃgāya bhāskarāya namo namaḥ ॥ 2 ॥
bhuvanatrayadīpāya bhuktimuktipradāya ca |
bhaktadāridryanāśāya bhāskarāya namo namaḥ ॥ 3 ॥
lokālokaprakāśāya sarvalokaikacakṣuṣe |
lokottaracaritrāya bhāskarāya namo namaḥ ॥ 4 ॥
sarvalokaprakāśāya saptasaptirathāya ca |
saptadvīpaprakāśāya bhāskarāya namo namaḥ ॥ 5 ॥
mārtāṇḍāya dyumaṇaye bhānave citrabhānave |
prabhākarāya mitrāya bhāskarāya namo namaḥ ॥ 6 ॥
namaste brahmarūpāya namaste viṣṇurūpiṇe |
namaste rudrarūpāya bhāskarāya namo namaḥ ॥ 7 ॥
sarvajñānasvarūpāya sahasrakiraṇāya ca |
gīrvāṇabhītināśāya bhāskarāya namo namaḥ ॥ 8 ॥
sarvaduḥkhopaśāntāya sarvapāpaharāya ca |
sarvavyādhivināśāya bhāskarāya namo namaḥ ॥ 9 ॥
sahasrapatranetrāya sahasrākṣastutāya ca |
sahasranāmadheyāya bhāskarāya namo namaḥ ॥ 10 ॥
nityāya niravadyāya nirmalajñānamūrtaye |
nigamārthaprakāśāya bhāskarāya namo namaḥ ॥ 11 ॥
ādimadhyāntaśūnyāya vedavedāntavedine |
nādabindusvarūpāya bhāskarāya namo namaḥ ॥ 12 ॥
nirmalajñānarūpāya ramyatejaḥsvarūpiṇe |
brahmatejasvarūpāya bhāskarāya namo namaḥ ॥ 13 ॥
nītijñānāya nityāya nirmalajñānamūrtaye
nigamārthaprakāśāya bhāskarāya namo namaḥ ॥ 14 ॥
kaṣṭavyādhivināśāya duṣṭavyādhiharāya ca |
iṣṭārthadāyine tasmai bhāskarāya namo namaḥ ॥ 15 ॥
bhavarogaikavaidyāya sarvarogāpahāriṇe |
ekanetrasvarūpāya bhāskarāya namo namaḥ ॥ 16 ॥
dāridryadoṣanāśāya ghorapāpaharāya ca |
hiraṇyavarṇadehāya bhāskarāya namo namaḥ ॥ 17 ॥
sarvasaṃpadpradātre ca sarvaduḥkhavināśine |
sarvopadravanāśāya bhāskarāya namo namaḥ ॥ 18 ॥
namo dharmanidānāya namassukṛtasākṣiṇe |
namaḥ pratyakṣarūpāya bhāskarāya namo namaḥ ॥ 19 ॥
sarvalokaikapūrṇāya kalikarmāghahāriṇe |
namaḥ puṇyasvarūpāya bhāskarāya namo namaḥ ॥ 20 ॥
dvandvavyādhivināśāya sarvaduḥkhavināśine |
namastāpatrayaghnāya bhāskarāya namo namaḥ ॥ 21 ॥
kālarūpāya kalyāṇamūrtaye kāraṇāya ca |
vedyāya bhayasaṃhartre bhāskarāya namo namaḥ ॥ 22 ॥
iti śrī āditya stotram ||